← सूक्तं २.२१ ऋग्वेदः - मण्डल २
सूक्तं २.२२
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.२३ →
दे. इन्द्रः। १ अष्टिः, २-३ अतिशक्वरी, ४ अष्टिः अतिशक्वरी वा ।


त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत्सोममपिबद्विष्णुना सुतं यथावशत् ।
स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥१॥
अध त्विषीमाँ अभ्योजसा क्रिविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे ।
अधत्तान्यं जठरे प्रेमरिच्यत सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥२॥
साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः ।
दाता राध स्तुवते काम्यं वसु सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥३॥
तव त्यन्नर्यं नृतोऽप इन्द्र प्रथमं पूर्व्यं दिवि प्रवाच्यं कृतम् ।
यद्देवस्य शवसा प्रारिणा असुं रिणन्नपः ।
भुवद्विश्वमभ्यादेवमोजसा विदादूर्जं शतक्रतुर्विदादिषम् ॥४॥


सम्पाद्यताम्

सायणभाष्यम्

' त्रिकद्रुकेषु ' इति चतुर्ऋचमेकादशं सूक्तं गार्त्समदमैन्द्रम् । अत्रेयमनुक्रमणिका-' त्रिकद्रुकेषु चतुष्कमष्ट्याद्यतिशाक्वरमन्त्याष्टिर्वा ' इति । आद्यायामष्टिश्छन्दश्चतुःषष्ट्यक्षरा। अवशिष्टाः षष्ट्यक्षरा अतिशक्वर्यः । अन्त्याष्टिर्वा । षोडशिशस्त्रे ' त्रिकदुकेषु ' इति तृचः । सूत्रितं-' त्रिकद्रुकेषु महिषो यवाशिरं प्रो ष्वस्मै पुरोरथमिति तृचावातिच्छन्दसौ ' ( आश्व. श्रौ. ६. २) इति ।। अविवाक्येऽहनि मरुत्वतीये प्रतिपत्तृचस्य ' त्रिकद्रुकेषु ' इति प्रथमा । ' दशमेऽहनि ' इति खण्डे सूत्रितम्- ' आ त्वा रथं यथोतय इत्येतस्याः स्थाने त्रिकद्रुकेषु महिषो यवाशिरमिति ' ( आश्व. श्रौ. ८. १२) इति । आश्वमेधिके मध्यमेऽहनि मरुत्वतीय आद्या । ' तस्य विशेषान्वक्ष्यामः ' इति खण्डे सूत्रितं-' त्रिकद्रुकेषु महिषो यवाशिरमिति मरुत्वतीयस्य प्रतिपत् ' ( आश्व. श्रौ. १०. १०) इति ।। महाव्रतेऽपि माध्यंदिने सवने ब्राह्मणाच्छंसिनः स्तोत्रियस्तृचः । ' त्रिकद्रुकेषु महिषो यवाशिरमिति स्तोत्रियः ' (ऐ. आ. ५.१) इति सूत्रितम् ।।


त्रिक॑द्रुकेषु महि॒षो यवा॑शिरं तुवि॒शुष्म॑स्तृ॒पत्सोम॑मपिब॒द्विष्णु॑ना सु॒तं यथाव॑शत् ।

स ईं॑ ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुं सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं॑ स॒त्य इन्दुः॑ ॥१

त्रिऽक॑द्रुकेषु । म॒हि॒षः । यव॑ऽआशिरम् । तु॒वि॒ऽशुष्मः॑ । तृ॒पत् । सोम॑म् । अ॒पि॒ब॒त् । विष्णु॑ना । सु॒तम् । यथा॑ । अव॑शत् ।

सः । ई॒म् । म॒मा॒द॒ । महि॑ । कर्म॑ । कर्त॑वे । म॒हाम् । उ॒रुम् । सः । ए॒न॒म् । स॒श्च॒त् । दे॒वः । दे॒वम् । स॒त्यम् । इन्द्र॑म् । स॒त्यः । इन्दुः॑ ॥१

त्रिऽकद्रुकेषु । महिषः । यवाऽआशिरं । तुविऽशुष्मः । तृपत् । सोमं । अपिबत् । विष्णुना। सुतं । यथा । अवशत्।

सः। ईं। ममाद । महि । कर्म । कर्तवे। महां। उरुं। सः । एनं । सश्चत् । देवः । देवं । सत्यं । इन्द्रं । सत्यः । इन्दुः ॥१॥

गृत्समदो ब्रूते । महिषो महान् पूज्यस्तुविशुष्मो बहुबलस्तृपत् ॥ तृप प्रीणने तुदादिः । आगमानुशासनस्यानित्यत्वान्नुमभावः । तृप्यन् इंद्रस्त्रिकद्रुकेषु ज्योतिर्गौरायुरित्येतन्नामकेष्वाभिप्लविकेष्वहःसु सुतमभिषुतं यवाशिरं यवमयैः सक्तुभिर्मिश्रितं ॥ आङ्पूर्वस्य श्रीणातेः क्विपि अपस्पृधेथामित्यादिना शिर इत्यादेशः । तं सोमं विष्णुना सहापिबत् । यथावशत् । पूर्वं यथा तं सोममकामयत तथापिबत् ॥ वश कांतौ । बहुलं छंदसीति शपो लुगभावः । पीतः स सोमो महां महांतमुरुं तेजसा विस्तीर्णमीमेनमिंद्रं ममाद । अमादयत् । किमर्थं । महि महद्वृत्रहननादिलक्षणं कर्म कर्तवे कर्तुं । सत्य इंदुः स्रवन् देवो दीप्यमानः स सोमः सत्यं यथार्थभूतं देवं सोमं कामयमानमिंद्रं सश्चत् ॥ सश्चतिर्व्याप्तिकर्मा ॥ व्याप्नोतु ॥


अध॒ त्विषी॑माँ अ॒भ्योज॑सा॒ क्रिविं॑ यु॒धाभ॑व॒दा रोद॑सी अपृणदस्य म॒ज्मना॒ प्र वा॑वृधे ।

अध॑त्ता॒न्यं ज॒ठरे॒ प्रेम॑रिच्यत॒ सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं॑ स॒त्य इन्दुः॑ ॥२

अध॑ । त्विषि॑ऽमान् । अ॒भि । ओज॑सा । क्रिवि॑म् । यु॒धा । अ॒भ॒व॒त् । आ । रोद॑सी॒ इति॑ । अ॒पृ॒ण॒त् । अ॒स्य॒ । म॒ज्मना॑ । प्र । व॒वृ॒धे॒ ।

अध॑त्त । अ॒न्यम् । ज॒ठरे॑ । प्र । ई॒म् । अ॒रि॒च्य॒त॒ । सः । ए॒न॒म् । स॒श्च॒त् । दे॒वः । दे॒वम् । स॒त्यम् । इन्द्र॑म् । स॒त्यः । इन्दुः॑ ॥२

अध । त्विषिऽमान्। अभि । ओजसा। क्रिविं । युधा। अभवत्। आ। रोदसी इति । अपृणत् । अस्य । मज्मना । प्र। ववृधे।।

अधत्त। अन्यं । जठरे। प्र। ईं। अरिच्यत । सः । एन। सश्चत् । देवः । देवं । सत्यं । इंद्रं । सत्यः । इंदुः ॥२॥

अध अथ सोमपानानंतरं त्विषीमान् दीप्तिमानिंद्र ओजसा बलेन क्रिविं नामासुरं युधा युद्धेनाभ्यभवत् । अभिभूतवान् । किंच स इंद्रो रोदसी द्यावापृथिव्यावापृणत् । स्वतेजसा समंतात्पूरयामास । तथास्य पीतस्य सोमस्य मज्मना बलेन प्रवावृधे। प्रकर्षेण वर्धते । यद्वा अस्य क्रिवेरसुरस्य मज्मना सारेण रोदसी अपूरयत्। स इंद्रः सोमं द्वेधा विभज्यान्यं भागं स्वकीये जठरेऽधत्त । ईमेनमपरं भागं देवेभ्यः प्रारिच्यत । प्रारेचयत् । एतेनार्धमिंद्राय अर्धमन्येभ्यो देवेभ्य इत्युक्तं भवति । तथा तैत्तिरीयकं । यत्सर्वेषामर्धमिंद्रः प्रति तस्मादिंद्रो देवतानां भूयिष्ठभाक्तमः । तै° सं° ५. ४. ८. ३.। इति ॥


सा॒कं जा॒तः क्रतु॑ना सा॒कमोज॑सा ववक्षिथ सा॒कं वृ॒द्धो वी॒र्यैः॑ सास॒हिर्मृधो॒ विच॑र्षणिः ।

दाता॒ राधः॑ स्तुव॒ते काम्यं॒ वसु॒ सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं॑ स॒त्य इन्दुः॑ ॥३

सा॒कम् । जा॒तः । क्रतु॑ना । सा॒कम् । ओज॑सा । व॒व॒क्षि॒थ॒ । सा॒कम् । वृ॒द्धः । वी॒र्यैः॑ । स॒स॒हिः । मृधः॑ । विऽच॑र्षणिः ।

दाता॑ । राधः॑ । स्तु॒व॒ते । काम्य॑म् । वसु॑ । सः । ए॒न॒म् । स॒श्च॒त् । दे॒वः । दे॒वम् । स॒त्यम् । इन्द्र॑म् । स॒त्यः । इन्दुः॑ ॥३

साकं । जातः । क्रतुना । साकं । ओजसा । ववक्षिथ। साकं । वृद्धः। वीर्यैः। ससहिः । मृधः । विऽचर्षणिः ।

दाता । राधः । स्तुवते । काम्यं । वसु। सः । एनं । सश्चत् । देवः । देवं । सत्यं । इंद्रं । सत्यः । इंदुः ॥३॥

क्रतुना कर्मणा प्रज्ञया वा साकं सह जातः साकमोजसा बलेन सह ववक्षिथ । विश्वं वोढुमिच्छसि ॥ वहेः सनंतस्य लिटि मंत्रत्वादाम्न भवति । किंच त्वं वीयैः शत्रुहननादिलक्षणैः पराक्रमैः साकं सह वृद्धः प्रवृद्धो मृधो हिंसकान् संग्रामान्वा सासहिः ॥ न लोकाव्ययेति षष्ठीप्रतिषेधः । तेषामभिभविता । विचर्षणिः पुण्यकृतो ऽपुण्यकृतश्च विशेषेण द्रष्टा स्तुवते स्तोत्रं कुर्वाणाय यजमानाय राधः साधकं काम्यं प्रार्थनीयं वसु धनं दाता सन् ववक्षिथेति समन्वयः । सैनमिति परोक्षनिर्देशः सिद्धार्थश्च ।।


तव॒ त्यन्नर्यं॑ नृ॒तोऽप॑ इन्द्र प्रथ॒मं पू॒र्व्यं दि॒वि प्र॒वाच्यं॑ कृ॒तम् ।

यद्दे॒वस्य॒ शव॑सा॒ प्रारि॑णा॒ असुं॑ रि॒णन्न॒पः ।

भुव॒द्विश्व॑म॒भ्यादे॑व॒मोज॑सा वि॒दादूर्जं॑ श॒तक्र॑तुर्वि॒दादिष॑म् ॥४

तव॑ । त्यत् । नर्य॑म् । नृ॒तो॒ इति॑ । अपः॑ । इ॒न्द्र॒ । प्र॒थ॒मम् । पू॒र्व्यम् । दि॒वि । प्र॒ऽवाच्य॑म् । कृ॒तम् ।

यत् । दे॒वस्य॑ । शव॑सा । प्र । अरि॑णाः । असु॑म् । रि॒णन् । अ॒पः ।

भुव॑त् । विश्व॑म् । अ॒भि । अदे॑वम् । ओज॑सा । वि॒दात् । ऊर्ज॑म् । श॒तऽक्र॑तुः । वि॒दात् । इष॑म् ॥४

तव । त्यत् । नर्यं। नृतो इति । अपः। इंद्र। प्रथमं । पूर्व्यं । दिवि। प्रऽवाच्यं । कृतं ।

यत् । देवस्य । शवसा । प्र। अरिणाः । असुं । रिणन् । अपः ।

भुवत्। विश्वं । अभि। अदेवं। ओर्जसा। विदात्। ऊर्जं। शतऽक्रतुः।विदात्। इषं ॥४॥

नृतो सर्वेषां नर्तयितः हे इंद्र नर्यं नराणां हितकरं प्रथमं प्रततं ॥ प्रथमं प्रततमिति यास्कः ॥ पूर्व्यं पूर्वकालभवं त्वया कृतं । तव त्यत् तदपः कर्म दिवि स्वर्गलोके प्रवाच्यं । प्रकर्षेण वक्तव्यं । श्लाघनीयमित्यर्थः । किं तत् । देवस्य विजिगीषोरसुरस्यासुं प्राणं रिणन् हिंसन् त्वमपस्तेन निरुद्धान्युदकानि प्रारिणाः । प्रैरयः । इति यदेतत्कर्म तत्प्रवाच्यमिति समन्वयः । परोक्षनिर्देशोऽवशिष्टः । स इंद्रो विश्वं व्याप्तमदेवं तमोरूपमसुरमोजसा बलेनाभिभुवत् । अभिभवतु । किंच शतक्रतुरिंद्र ऊर्जं बलं विदात् । इषं हविर्लक्षणमन्नं च विदात् ॥ विदिर् लाभे शविकरणी । लेट्यडागमः ॥ ॥२८॥ ॥२॥


सम्पाद्यताम्

टिप्पणी

भरद्वाजः

ग्रामगेयः ४५७

महिषोपरि टिप्पणी

२.२२.२ अध त्विषीमान् इति

क्रिवि उपरि टिप्पणी


मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.२२&oldid=401042" इत्यस्माद् प्रतिप्राप्तम्