1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८


यथोक्तं सा जगद्धात्री देवदेवेन वै तदा ।
षड़गर्भ-गर्भविन्यासं चक्र चान्यस्य कर्षणम् ।। ५-२-१ ।।

सप्तमे रोहिणी प्राप्ते गर्भेगर्भं ततो हरिः ।
लोकत्रयोपकाराय देवक्याः प्रविवेश वै ।। ५-२-२ ।।

योगनिद्रा यशोदायास्तस्मिन्नेव ततो दिने ।
सम्भूता जठरे तदूदू यथोक्तं परमेष्ठिना ।। ५-२-३ ।।

ततो ग्रहगणाः सम्यक् प्रचचार दिवि द्रिज ।
विष्णोरंशे बुवं याते ऋतवश्वाभवन् शुभाः ।। ५-२-४ ।।

न सेहे देवकी द्रष्टुं कश्विदप्यतितेजसा ।
जाज्वल्यमानां तां दृष्ट्वा मनांसि क्षोभमाययुः ।। ५-२-५ ।।

अदृष्टां पुरुषैः स्त्रीभिर्देवकीं देवतागणाः ।
विभ्राणां वपुषा विष्णुं तुष्टु वुस्तामहर्निशम् ।। ५-२-६ ।।

प्रकृतिस्त्व परा सुक्ष्मा ब्रह्मगर्भाभवः पुरा ।
ततो वाणी जगद्धातुर्व्वेदगर्भासि शोभने ।। ५-२-७ ।।

सूर्य्यस्वरूपगर्भासि सृष्टिभूता सनातनि ।
बीजभूता तु सर्व्वस्य यज्ञभूताभवस्त्रयी ।। ५-२-८ ।।

फलगर्भा त्वमेवेज्या वह्निगर्भा तथारणिः ।
अदितिर्देवगर्भा त्वं दैत्यगर्भा तथा दितिः ।। ५-२-९ ।।

ज्योतूस्त्रा वासरगर्भा त्वं ज्ञानगर्भासि सन्नतिः ।
नयगर्भा परा नीतिर्लज्जा त्वं प्रश्रयोदूहा ।। ५-२-१० ।।

कामगर्भा तथेच्छा त्वं तुष्टिः सन्तोषगर्भिणी ।
मेधा च भोधगर्भासि धैर्य्यगर्भोदूहा धृतिः ।। ५-२-११ ।।

ग्रहर्क्षतारकागर्भा द्यौरस्य खिलहैतुकी ।
एता विभूतयो देवि । तथान्याश्व सहस्त्रशः ।। ५-२-१२ ।।

तथासङ्खया जगद्धात्रि । साम्प्रतं जठरे तव ।
समुद्राद्रि-द्रीप-वन-पत्तनभूषणा ।। ५-२-१३ ।।

ग्राम-खर्व्वट-खैटाढया समस्ता पृथिवी शुभे ।
समस्तवह्नयोऽम्भांसि सकलाश्व समीरणाः ।। ५-२-१४ ।।

ग्रहर्क्षतारकाचित्रं विमानशतसङूकुलम् ।
अवकाशमशेषस्य यदूददातिनभःस्थलम् ।। ५-२-१५ ।।

भूर्लोकश्व भुवर्लोकः स्वर्लोकोऽथ महर्ज्जनः ।
तपश्व ब्रह्मलोकश्व ब्रह्माण्डमखिलं शुभे ।। ५-२-१६ ।।

तदन्तरे स्थिता देवा दैत्य-गन्धर्व्व-चारणाः ।
महोरगास्तथ यक्षा राक्षसाः प्रेतगुह्यकाः ।। ५-२-१७ ।।

मनुष्याः पशवश्वान्ये ये ज जीवा यशस्विनि ।
तैरन्तः स्थैरनन्तोऽसौ सर्वेशः सर्व्वभावनः ।। ५-२-१८ ।।

रूपकर्म्मखरूपाणि न परिच्छेदगोचरे ।
यस्याखिलप्रमाणानि सि विष्णुर्गर्भगस्तव ।। ५-२-१९ ।।

त्वं खाहा त्वं स्वधा विद्या सुधा त्वं ज्योतिरम्बरे ।
त्वं स्वाहा त्वं स्वधा विद्या सुधा त्वं ज्योतिरम्बरे ।
त्वं सर्व्वलोकरक्षार्थमवतीर्णा महीतले ।। ५-२-२० ।।

प्रसीद देवि । सर्व्वस्य जगतः शं शुभे । कुरु ।
प्रीत्या त्वं धारयेशानं धृतं येनाखिलं जगत् ।। ५-२-२१ ।।