विष्णुपुराणम्/तृतीयांशः/अध्यायः १

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८

मैत्रेय उवाच
कथिता गुरुणा सम्यग्भूसमुद्रादिसंस्थितिः ।
सूर्यादिनां च संस्थानं ज्योतिषां चातिविस्तरात् ॥ ३,१.१ ॥
देवादीनां तथा सृष्टिर्ऋषीणां चापि वर्णिता ।
चातुर्वर्ण्यस्य चोत्पत्तिस्तिर्यग्योनिगतस्य च ॥ ३,१.२ ॥
ध्रुवप्रह्लादचरितं विस्तराच्च त्वयोदितम् ।
मन्वन्तराण्यशेषाणि श्रोतुमिच्छाम्यनुक्रमात् ॥ ३,१.३ ॥
मन्वन्तराधिपांश्चैव शक३ एवपुरोगमान् ।
भवता कथितानेताञ्छ्रोतुमिच्छाम्यहं गुरो ॥ ३,१.४ ॥
श्रीपराशर उवाच
अतीतानागतानीह यानि मन्वन्तराणि वै ।
तान्यहं भवतः सम्यक्लथयामि यथा क्रमम् ॥ ३,१.५ ॥
स्वायंभुवो मनुः पूर्वं परः स्वारोचिषस्तथा ।
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ ३,१.६ ॥
षडेते मनवोतीताः सांप्रतं तु रवेः सुतः ।
वैवस्वतेयं यस्त्वेतत्मप्तमं वर्ततेन्तरम् ॥ ३,१.७ ॥
स्वायंभुवं तु कथितं कल्पादावन्तरं मया ।
देवाः सप्तर्षयश्चैव यथावत्कथिता मया ॥ ३,१.८ ॥
अत ऊर्ध्वं प्रवक्ष्यामि मनोः स्वारोचिषस्य तु ।
मन्वन्तराधिपान्सम्यग्देवर्षिंस्तत्सुतांस्तथा ॥ ३,१.९ ॥
पारावताः सतुषिता देवाः स्वारोचिषेऽन्तरे ।
विपश्चित्तत्र देवेन्द्रो मैत्रेयासीन्महाबलः ॥ ३,१.१० ॥
ऊर्जस्तंभस्तथा प्राणो वातोथ* पृषभस्तथा । (*पाठ. दत्तोग्नी ऋषभस्तथा)
निरयश्च परीवांश्च तत्र सप्तर्षयोऽभवन् ॥ ३,१.११ ॥
चैत्रकिंपुरुषाद्याश्च सुताः स्वारोचिषस्य तु ।
द्वितीयमेतद्व्याख्यातमन्तरं शृणु चोत्तमम् ॥ ३,१.१२ ॥
तृतीयेप्यन्तरे ब्रह्मन्नुत्तमो नाम यो मनुः ।
सुशान्तिर्नाम देवेन्द्रो मैत्रेयासीत्सुताञ्छृणु ॥ ३,१.१३ ॥
सुधामानस्तथा सत्या जपाश्चाथ प्रतर्दनाः ।
वशवर्तिश्च पञ्चैते गणा द्वादशकाः स्मृताः ॥ ३,१.१४ ॥
वसिष्ठतनया ह्येते सप्त सप्तर्षयोभवन् ।
अजः परशुदीप्ताद्यास्तथोत्तममनोः सुताः ॥ ३,१.१५ ॥
तामसस्यान्तरे देवाः सुपारा हरयस्तथा ।
सत्याश्च सुधियश्चैव सप्तविंशतिका गणाः ॥ ३,१.१६ ॥
शिविरिन्द्रस्तथा चासीच्छतयज्ञोपलक्षमः ।
सप्तर्षयश्च ये तेषां तेषां नामानि मे शृणु ॥ ३,१.१७ ॥
ज्योतिर्धामा पुथुः कात्यश्चैत्रोग्निर्धनकस्तथा ।
पीवरश्चर्षयो ह्येते सप्त तत्रापि चान्तरे ॥ ३,१.१८ ॥
नरः ख्यातिः केतुरूपो जानुजङ्घादयस्तथा ।
पुत्रास्तु तामसस्यासन्नाजानः सुमहाबलाः ॥ ३,१.१९ ॥
पञ्चमे वापि मैत्रेय रैवतो नाम नामतः ।
मनुर्विभुश्च तत्रेन्द्रो देवांश्चात्रान्तरे शृणु ॥ ३,१.२० ॥
अमिताभा भूतरया वैकुण्ठाः सुसमेधसः ।
एते देवगणास्तत्र चतुर्दश चतुर्दश ॥ ३,१.२१ ॥
हिरण्यरोमा वेदाश्रिरूर्ध्वबाहुस्तथावरः ।
वेदबाहुः सुधामा च पर्जन्यश्च महामुनिः ।
एते सप्तर्षयो विप्र तत्रासन्रैवतेन्तरे ॥ ३,१.२२ ॥
बलबन्धुश्च संभाव्यः सत्यकाद्याश्च तत्सुताः ।
नरेन्द्राश्च महावीर्या बभूवुर्मुनिसत्तम ॥ ३,१.२३ ॥
स्वारोचिषश्चौत्तमश्च तामसो रैवतस्तथा ।
प्रियव्रतान्वया ह्येते चत्वारो मनवः स्मृताः ॥ ३,१.२४ ॥
विष्णुमाराध्य तपसा स राजर्षिः प्रियव्रतः ।
मन्वन्तराधिपानेताल्लंब्धवानात्मवंशजान् ॥ ३,१.२५ ॥
षष्ठे मन्वंरते चासीच्चाक्षुषाख्यस्तथा मनुः ।
मनोजवस्तथैवेन्द्रो देवानपि निबोध मे ॥ ३,१.२६ ॥
आप्याः प्रसूता भव्याश्च पृथुकाश्चा दिवौकसः ।
महानुभावा लेखाश्च पञ्चैते ह्यष्टका गणाः ॥ ३,१.२७ ॥
सुमेधा विरजाश्चैव हविष्मानुत्तमो मधुः ।
अतिनामा सहिष्णुश्च सप्तासन्निति चर्षयः ॥ ३,१.२८ ॥
ऊरुः पूरुः शतद्युम्नप्रमुखाः सुमहाबलाः ।
चाक्षुषस्य मनोः पुत्राः पृथिवीपतयोऽभवन् ॥ ३,१.२९ ॥
विवस्वतः सुतो विप्र श्राद्धदेवो महाद्युतिः ।
मनुः संवर्तते धीमान् सांप्रतं सप्तमेन्तरे ॥ ३,१.३० ॥
आदित्यवसुरुद्राद्या देवाश्चात्र महामुने ।
पुरन्दरस्तथैवात्र मैत्रेय त्रिदशेश्वरः ॥ ३,१.३१ ॥
वशिष्ठः काश्यपोथात्रिर्जमदग्निः सगौतमः ।
विश्वामित्रभरद्वाजौ सप्त सप्तर्षयोऽभवन् ॥ ३,१.३२ ॥
इक्ष्वाकुश्च नृगश्चैव धृष्टः शर्यातिरेव च ।
नरिष्यन्तश्च विख्यातो नाभागोरिष्ट एव च ॥ ३,१.३३ ॥
करूषश्च पृषध्रश्च सुमहांल्लोकविश्रुतः ।
मनोर्वैवस्वतस्यैते नव पुत्राः सुधार्मिकाः ॥ ३,१.३४ ॥
विष्णुशक्तिरनौपम्या सत्त्वोद्रिक्ता स्थितौ स्थिता ।
मन्वन्तरेष्वशेषेषु देवत्वेनाधितिष्ठति ॥ ३,१.३५ ॥
अंशेन तस्या जज्ञेऽसौ यज्ञःस्वायंभुवेन्तरे ।
आकूत्यां मानसो देव उत्पन्नः प्रथमेन्तरे ॥ ३,१.३६ ॥
ततः पुनः स वै देवः प्राप्ते स्वारोचिषेन्तरे ।
तुषितायां समुत्पन्नो ह्याजिषस्तुषितैः सह ॥ ३,१.३७ ॥
औत्तमप्यन्तरे देवस्तुषितस्तु पुनः स वै ।
सत्यायामभवत्सत्यः सत्यैः सह सुरोत्तमैः ॥ ३,१.३८ ॥
तामसस्यान्तरे चैव संप्राप्तो पुनरेव हि ।
हर्यायां हरिभिः सार्ध हरिरेव बभूव ह ॥ ३,१.३९ ॥
रैवतेप्यन्तरे देवःसंभूत्यां मानसो हरिः ।
संभूतो रैवतैः सार्ध देवैर्देववरो हरिः ॥ ३,१.४० ॥
चाक्षुषे चान्तरे देवो वैकुण्ठः पुरुषोत्तमः ।
विकुण्ठायामसौ जज्ञे वैकुण्ठैर्दैवतैः सह ॥ ३,१.४१ ॥
मन्वन्तरेत्र संप्राप्ते तथा वैवस्वते द्विज ।
वामनः काश्यपाद्विष्णुरदित्यां संबभूव ह ॥ ३,१.४२ ॥
त्रिभिः क्रमैरिमांल्लोकाञ्जित्वा येन महात्मना ।
पुरन्दराय त्रैलोक्यं दत्तं निहतकण्टकम् ॥ ३,१.४३ ॥
इत्येतास्तनवस्तस्य सप्तमन्वन्तरेषु वै ।
सप्तस्वेवाभवन्विप्र याभिः संवर्धिताः प्रजाः ॥ ३,१.४४ ॥
यस्माद्विष्टमिदं विश्वं यस्य शक्त्या महात्मनः ।
तस्मात्स प्रोच्यते विष्णुर्विशोर्धातोः प्रवेशनात् ॥ ३,१.४५ ॥
सर्वे च देवा मनवः समस्ताः सप्तर्षयो ये मनुसूनवश्च ।
इन्द्रश्चयोऽयं त्रिदशेशभूतो विष्णोरशोषास्तु विभूतयस्ताः ॥ ३,१.४६ ॥
इति श्रीविष्णुमहापुराणे तृतीयांशे प्रथमोऽध्यायः (१)