विष्णुपुराणम्/तृतीयांशः/अध्यायः ८

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८

मैत्रेय उवाच
भगवन्भगवान्देवः संसारविजिगीषुभिः ।
समाख्याहि जगन्नाथो विष्णुराराध्यते यथा ॥ ३,८.१ ॥
आराधिताच्च गोविन्दादाराधनपरैर्नरैः ।
यत्प्राप्यते फलं श्रोतुं तच्चेच्छामि महामुने ॥ ३,८.२ ॥
श्रीपराशर उवाच
यत्पृच्छति भवानेतत्सगरेण महात्मना ।
और्वः प्राह यथा पृष्टस्तन्मे निगदतः शृणु ॥ ३,८.३ ॥
सगरः प्रणिपत्त्यैनमौर्वं पप्रच्छभार्गवम् ।
विष्णोराराधनोपायसंबन्धं मुनिसत्तम ॥ ३,८.४ ॥
फलं चाराधिते विष्णो यत्पुंसामभिजायते ।
स चाह पृष्टो यत्नेन तस्मै तन्मेखिलं शृणु ॥ ३,८.५ ॥
और्व उवाच
भौमं मनोरथं स्वर्गं स्वर्गे रम्यं च यत्पदम् ।
प्राप्नोत्याराधिते विष्णौ निर्वाणमपि चोत्तमम् ॥ ३,८.६ ॥
यद्यदिच्छति यावच्च फलमाराधितेऽच्युते ।
तत्तदाप्नोति राजेन्द्र भूरि स्वल्पमथापि वा ॥ ३,८.७ ॥
यत्तु पृच्छसि भूपाल कथामाराध्यते हरिः ।
तदहं सकलं तुभ्यं कथयामि निबोध मे ॥ ३,८.८ ॥
वर्णाश्रमाचारवता पुरुषेणपरः पुमान् ।
विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥ ३,८.९ ॥
यजन्यज्ञान्यजत्येनं जपन्त्येनं जपन्नृप ।
निघ्नन्नन्यान्हिनस्त्येनं सर्वभूतो यतो हरिः ॥ ३,८.१० ॥
तस्मात्सदाचारवता पुरुषेण जनार्दनः ।
आराध्यस्तु स्ववर्णोक्तधर्मानुष्ठानकारिमा ॥ ३,८.११ ॥
ब्राह्मणः क्षत्रियो वैश्यः शुद्रश्च पृथिवीपते ।
स्वधर्मतत्परो विष्णुमाराधयति नान्यथा ॥ ३,८.१२ ॥
परापवादं पैशुन्यमनृतं च न भाषते ।
अन्योद्वेगकरं वापि तोष्यते तेनकेशवः ॥ ३,८.१३ ॥
परदारपरद्रव्यपरहिंसासु यो रतिम् ।
न करोति पुमान्भूप तोष्यते तेन केशवः ॥ ३,८.१४ ॥
न ताडयति नो हन्ति प्राणिनो न च हिंसकः ।
यो मनुष्यो मनुष्येन्द्र तोष्यते तेन केशवः ॥ ३,८.१५ ॥
देवाद्विजगुरूणां च शुश्रूषासु सदोद्यतः ।
तोष्यते तेन गोविन्दः पुरुषेणनरेश्वर ॥ ३,८.१६ ॥
यथात्मनि च पुत्रे च सर्वभूतेषु यत्तथा ।
हितकामो हरिस्तेन सर्वदा तोष्यते सुखम् ॥ ३,८.१७ ॥
यस्य रागादिदोषेण न दुष्टं नृप मानसम् ।
विशुद्धचेतसा विष्णुस्तोष्यते तेन सर्वदा ॥ ३,८.१८ ॥
वर्णाश्रमेषु ये धर्माः शास्त्रोक्ता मुनिसत्तम ।
तेषु तिष्ठन्नरो विष्णुमादुष्टं नृप मानसम् ॥ ३,८.१९ ॥
सगर उवाच
तदहं श्रोतुमिच्छमि वर्णधर्मानशेषतः ।
तथैवाश्रमधर्मंश्च द्विजवर्य ब्रवीहि तान् ॥ ३,८.२० ॥
और्व उवाच
ब्राह्मणक्षत्रियविशां शुद्राणां च यथाकमम् ।
त्वमेकाग्रमतिर्भूत्वा शृणु धर्मान्मयोदितान् ॥ ३,८.२१ ॥
दानं दद्याद्यजेद्देवान् यज्ञिः स्वाध्यायतत्परः ।
नित्योदकी भवेद्विप्रः कुर्याच्चाग्निपरिग्रहम् ॥ ३,८.२२ ॥
वृत्त्यर्थं याजयेच्चान्यानन्यानध्यापयेत्तथा ।
कुर्यात्प्रतिग्रहादानंशुक्लार्थान्न्यायतो द्विजः ॥ ३,८.२३ ॥
सर्वभूतहितं कुर्यान्नाहितं कस्याचिद्द्विजः ।
मैत्री समस्तभूतेषु ब्राह्मणस्योत्तमं धनम् ॥ ३,८.२४ ॥
ग्राव्णिरत्ने च पारक्ये समबुद्धिर्भवेद्द्विजः ।
ऋतावभिगमः पत्न्यां शस्तते चास्य पार्थिव ॥ ३,८.२५ ॥
दानानि दद्यादिच्छातो द्विजेभ्यः क्षत्रियोपि वा ।
यजेच्च विविधैर्यज्ञैरधीयीत च पार्थिवः ॥ ३,८.२६ ॥
शस्त्राजीवो महीरक्षा प्रवरा तस्य जीविका ।
तत्रापि प्रथमः कल्पः पृथिवीपरिपारनम् ॥ ३,८.२७ ॥
धरित्रीपालनेनैव कृतकृत्या नराधिपाः ।
भवन्ति तृपतेरंशा यतो यज्ञादिकर्मणाम् ॥ ३,८.२८ ॥
दुष्टानां शासनाद्राजा शिष्टानां परिपालनात् ।
प्राप्नोत्यभिमतांल्लोकान्वर्णसंस्थां करोति यः ॥ ३,८.२९ ॥
पाशुपाल्यं च वाणिज्यं कृषिं च मनुजेश्वर ।
वैश्याय जीविकां ब्रह्मा ददौ लोकपितामहः ॥ ३,८.३० ॥
तस्याप्यध्ययनं यज्ञो दानं धर्मश्च शस्यते ।
नित्यनैमित्तिकादीनामनुष्ठानं च कर्मणाम् ॥ ३,८.३१ ॥
द्विजातिसंश्रितं कर्म तादर्थ्यं तेन पोषणम् ।
क्रयविक्रयजैर्वापि धनैः कारूद्भवेन वा ॥ ३,८.३२ ॥
शुद्रस्य सन्नतिः शौचं सेवा स्वामिन्यमायया ।
अमन्त्रयज्ञो ह्यस्तेयं तत्संगो विप्ररक्षणम् ॥ ३,८.३३ ॥
दानं च दद्याच्छूद्रोपि पाकयज्ञैर्यजेत च ।
पित्र्यादिकं च तत्सर्वं शुद्रः कुर्वीत तेन वै ॥ ३,८.३४ ॥
भृत्यादिभरणार्थाय सर्वेषां च परिग्रहः ।
ऋतुकालेभिगमनं स्वदारेषु महीपते ॥ ३,८.३५ ॥
दया समस्तभूतेषु तितिक्षा नातिमानिता ।
सत्यं शौचमनायासो मङ्गलं प्रियवादिता ॥ ३,८.३६ ॥
मैत्र्यस्पृहा तथा तद्वदकार्पण्यंनरेश्वर ।
अनुसूया च सामान्यवर्णानां कथिता गुणाः ॥ ३,८.३७ ॥
आश्रमाणां च सर्वेषामेते सामान्यलक्षणाः ।
गुणांस्तथावद्धर्मांश्च विप्रादीनामिमाञ्छृणु ॥ ३,८.३८ ॥
क्षात्त्रं कर्म द्विजस्योक्तं वैश्यं कर्म तथा पदि ।
राजन्यस्य च वैश्योक्तं शूद्रकर्म न चैतयोः ॥ ३,८.३९ ॥
सामर्थ्ये सति तत्त्याज्यमुभाभ्यामपि पार्थिव ।
तदेवापदि कर्तव्यं न कुर्यात्कर्मसंकरम् ॥ ३,८.४० ॥
इत्येते कथिता राजन्वर्णधर्मा मया तव ।
धर्मानाश्रमिणां सम्यग्ब्रुवतो मे निशामय ॥ ३,८.४१ ॥
इति श्रीविष्णुमहापुराणे तृतीयांशेऽष्टमोध्यायः (८)