विष्णुपुराणम्/तृतीयांशः/अध्यायः २

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८



मैत्रेय उवाच
प्रोक्तान्येतानि भवता सप्त मन्वन्तराणि वै ।
भविष्याण्यपि विप्रर्ष ममाख्यातुं त्वमर्हसि ॥ ३,२.१ ॥
श्रीपराशर उवाच
सूर्यस्य पत्नी संज्ञाभूत्तनया विश्वकर्मणः ।
मनुर्यमो यमी चैव तदपत्यानि वै मुने ॥ ३,२.२ ॥
असहन्ती तु सा भर्तुस्तेजश्छायां युयोज वै ।
भर्तृशुश्रूषणेऽरण्यंस्वयं च तपसे ययौ ॥ ३,२.३ ॥
संज्ञेयमित्यथार्कश्च छायायामात्मजत्रयम् ।
शनैश्चरं मनुं चान्यं तपतीं चाप्यजाजनत् ॥ ३,२.४ ॥
छायासंज्ञा ददौ शापं यमाय कुपिता यदा ।
तदान्येयमसौ बुद्धिरित्यासीद्यमसूर्ययोः ॥ ३,२.५ ॥
ततो विवस्वानाख्यातां तयैवारण्यसंस्थिताम् ।
समाधिदृष्ट्याददृशे तामश्वां तपसि स्थिताम् ॥ ३,२.६ ॥
वाजिरूपधरः सोथ तस्यां देवावथाश्विनौ ।
जनयामास रेवन्तं रेतसोंते च भास्करः ॥ ३,२.७ ॥
आनिन्ये च पुनः संज्ञां स्वस्थानं भगवान् रविः ।
तेजसः शमनं चास्य विश्वकर्मा चकार ह ॥ ३,२.८ ॥
भ्रममारोप्य सूर्यं तु तस्य तेजोनिशातनम् ।
कृतवानष्टमं भागं स व्यशातयदव्ययम् ॥ ३,२.९ ॥
यत्तस्माद्वैष्णवं तेजस्शातितं विश्वकर्मणा ।
जाज्वल्यमानमपतत्तद्भूमौ मुनिसत्तम ॥ ३,२.१० ॥
त्वष्टैव तेजसा तेन विष्णोश्चक्रमकल्पयत् ।
त्रिशूलं चैव शर्वस्य शिबिकां धनदस्य च ॥ ३,२.११ ॥
शक्तिं गुहस्य देवानामन्येषां च यदायुधम् ।
तत्सर्वं तेजसा तेन विश्वकर्मा व्यवर्धयत् ॥ ३,२.१२ ॥
छायासंज्ञासुतो योसौ द्वितीयः कथितो मनुः ।
पूर्वजस्यासवर्णोसौ सावर्णिस्तेन कथ्यते ॥ ३,२.१३ ॥
तस्य मन्वन्तरं ह्योतत्सावर्णिकमथाष्टमम् ।
तच्छृणुष्व महाभाग भविष्यत्कथयामि ते ॥ ३,२.१४ ॥
सावर्णिस्तु मनुर्योसौ मैत्रेय भविता ततः ।
सुतपाश्चामिताभाश्च मुख्याश्चापि तथा सुराः ॥ ३,२.१५ ॥
तेषां गणाश्च देवानामेकैको विंशकः स्मृतः ।
सप्तर्षिनपि वक्ष्यामि भविष्यान्मुनिसत्तम ॥ ३,२.१६ ॥
दीप्तिमान् गालवो रामः कृपो द्रोणिस्तथा परः ।
मत्पुत्रश्च तथा व्यास ऋष्यशृङ्गश्च सप्तमः ॥ ३,२.१७ ॥
विष्णु प्रसादादनघः पातालान्तरगोचरः ।
विरोचनसुतस्तेषां बलिरिन्द्रो भविष्यति ॥ ३,२.१८ ॥
विरजाश्चोर्वरीवांश्च निर्मोकाद्यास्तथापरे ।
सावर्णेस्तु मनोः पुत्रा भविष्यन्ति नरेश्वराः ॥ ३,२.१९ ॥
नवमो दक्षसावर्णिर्भविष्यति मुने मनुः ॥ ३,२.२० ॥
पारा मरीचिगर्भाश्च सुधर्माणस्तथा त्रिधा ।
भविष्यन्ति तथा देवा ह्योकैको द्वादशो गणः ॥ ३,२.२१ ॥
तेषामिद्रो महावीर्यो भविष्यत्यद्भुतो द्विज ॥ ३,२.२२ ॥
सवनो द्युतिमान् भव्यो वसुर्मेधातिथिस्तथा ।
ज्योतिष्मान् सप्तमः सत्यस्तत्रैते च महर्षयः ॥ ३,२.२३ ॥
धृतकेतुर्दीप्तिकेतुः पञ्चहस्तनिरामयौ ।
पृथुश्रवाद्याश्च तथा दक्षमावर्णिकात्मजाः ॥ ३,२.२४ ॥
दसमो ब्रह्मसावर्मिर्भविष्यति मुने मनुः ।
सूधामानो विशुद्धाश्च शतसंख्यास्तथा सुराः ॥ ३,२.२५ ॥
तेषामिन्द्रश्च भविता शान्तिर्नाम महाबलः ।
सप्तर्षयो भविष्यन्ति ये तथा ताञ्छृणुष्व ह ॥ ३,२.२६ ॥
हविष्मान्सुकृतःसत्यस्तपोमूर्तिस्तथापरः ।
नाभागोऽप्रतिमौजाश्चसत्यकेतुस्तथैव च ॥ ३,२.२७ ॥
सुक्षेत्रश्चोत्तमौजाश्चभूरिषेणादयो दश ।
ब्रह्मसावर्णिपुत्रास्तु रक्षिष्यन्ति वसुंधराम् ॥ ३,२.२८ ॥
एकादशश्च भविता धर्मसावर्णिको मनुः ॥ ३,२.२९ ॥
विहङ्गमाः कामागमा निर्वाणा ऋषयस्तथा ।
गणास्त्वेते तदा मुख्या देवानां च भविष्यताम् ।
ऐकैकस्त्रिंशकस्तेषां गणश्चेन्द्रश्च वै पृषा ॥ ३,२.३० ॥
निः स्वरश्चाग्नितेजाश्च वपुष्मान्घणिरारुणिः ।
हविष्माननघश्चैव भाव्याः सप्तर्षयस्तथा ॥ ३,२.३१ ॥
सर्वत्रगस्शुधर्मा च देवानीकादयस्तथा ।
भविष्यन्ति मनोस्तस्य तनयाः पृतिविश्वराः ॥ ३,२.३२ ॥
रुद्रपुत्रस्तु सावर्णिर्भविता द्वादशो मनुः ।
ऋतुधामा च तत्रेन्द्रो भविता शृणु मे सुरान् ॥ ३,२.३३ ॥
हरिता रोहिता देवास्तथा सुमनसो द्विज ।
सुकर्माणः सुरापाश्च दशकाः पञ्च वै गणाः ॥ ३,२.३४ ॥
तपस्वी सुतपाश्चैव तपोमूर्तिस्तपोरतिः ।
तपोधृतिर्द्युतिश्चान्यः सप्तमस्तु तपोधनः ।
सप्तर्षयस्त्विमे तस्य पुत्रानपि निबोध मे ॥ ३,२.३५ ॥
देववानुपदेवश्च देवश्रेष्ठादयस्तथा ।
मनोस्तस्य महावीर्या भविष्यन्ति महानृपाः ॥ ३,२.३६ ॥
त्रयोदशो रुचिर्नामा भविष्यति मुने मनुः ॥ ३,२.३७ ॥
सुत्रामाणः सुकर्माणः सुधर्माणस्तथामराः ।
त्रयस्त्रिंशद्विभेदास्त देवानां यत्र वै गणाः ॥ ३,२.३८ ॥
दिवस्पतिर्महावीर्यस्तेषामिन्द्रोभिविष्यति ॥ ३,२.३९ ॥
निर्मोहस्तत्त्वदर्शि च निष्प्रकंप्यो निरुत्सुकः ।
धृतिमानव्ययश्चान्यःसप्तमःसुतपा मुनिः ।
सप्तर्षयस्त्वमी तस्य पुत्रानपि निबोधे मे ॥ ३,२.४० ॥
चित्रसेनविचित्राद्या भविष्यन्ति महीक्षिकः ॥ ३,२.४१ ॥
भौमश्चतुर्दशश्चात्र मैत्रेय भविता मनः ।
शुचिरिन्द्रः सुरगणस्तत्र पञ्च शृणुष्व तान् ॥ ३,२.४२ ॥
चाक्षुषाश्च पवित्राश्च कनिष्ठा भ्राजिकास्तथा ।
वाचवृद्धश्च वै देवाःसप्तर्षीनपि मे शृणु ॥ ३,२.४३ ॥
अग्निबाहुः शुचिः शुक्रो मागधोग्नीध्र एव च ।
युक्तस्तथा जितश्चान्यो मनुपुत्रानतः शृणु ॥ ३,२.४४ ॥
ऊरुगंभीरबुद्ध्याद्या मनोस्तस्य सुता नृपाः ।
कथिता मुनिशार्दुल पालयिष्यन्ति ये महीम् ॥ ३,२.४५ ॥
चतुर्युगान्ते वेदानां जायते किल विप्लवः ।
प्रवर्तयन्ति तानेत्य भुवं सप्तर्षयो दिवः ॥ ३,२.४६ ॥
कृतेकृते स्मृतेर्विप्र प्रणेता जायते मनुः ।
देवा यज्ञभुजस्ते तु यावन्मन्वन्तरं तु तत् ॥ ३,२.४७ ॥
भवन्ति ये मनोः पुत्रा यावन्मन्वंरतं तु तैः ।
तदन्वयोद्भवैश्चैव तावद्भूः परीपाल्यते ॥ ३,२.४८ ॥
मनुःसप्तर्षयो देवा भूपालाश्च मनोः सुताः ।
मन्वन्तरे भवन्त्येते शक्रश्चैवाधिकारिमः ॥ ३,२.४९ ॥
चतुर्दशभिरेतैस्तु गतैर्मन्वन्तरैर्द्विज ।
सहस्रयुगपर्यतः कल्पो निःशेष उच्यते ॥ ३,२.५० ॥
तावत्प्रमाणा च निशा ततो भवति सत्तम ।
ब्रह्मरूपधरः शेते शेषाहावंबुसंप्लवे ॥ ३,२.५१ ॥
त्रैलोक्यमखिलं ग्रस्त्वा भगवानादिकृद्विभुः ।
स्वमायासंस्तितो विप्र सर्वभूतो जनार्दनः ॥ ३,२.५२ ॥
ततः प्रबुद्धो भगवान् यथा पूर्वं तथा पुनः ।
सृष्टिं करोत्यव्ययात्मा कल्पेकल्पे रजोगुमः ॥ ३,२.५३ ॥
मनवो भूभुजःसेंद्रा देवाःसप्तर्षयस्तथा ।
सात्त्विकोंशः स्थितिकरो जगतो द्विजसत्तम ॥ ३,२.५४ ॥
चदुर्युगोप्यसौ विष्णुः स्थितिव्यापारलक्षमः ।
युगव्यवस्थां कुरुते तथा मैत्रेय तच्छृणु ॥ ३,२.५५ ॥
कृते युगे परं ज्ञानं कपिलादिस्वरूपधृक् ।
ददाति सर्वभूतात्मा सर्वभूतहिते रतः ॥ ३,२.५६ ॥
चक्रवर्तिस्वरूपेण त्रेतायामपि स प्रभूः ।
दुष्टानां निग्रह कुर्वन्परिपाति जगत्त्रयम् ॥ ३,२.५७ ॥
वेदमेकं चतुर्भेदं कृत्वा शाखाशतैर्विभुः ।
करोति बहुलं भूयो वेदव्यासस्वरूपधृक् ॥ ३,२.५८ ॥
वेदांस्तु द्वापरे व्यस्य कलेरन्ते पुनर्हरिः ।
कल्किस्वरूपी दुर्वृत्तन्मार्गे स्थापयति प्रभुः ॥ ३,२.५९ ॥
एवमेतज्जगत्सर्वं शश्वत्पाति करोति च ।
हन्ति चान्तेष्वनन्तात्मा नास्त्यस्मव्द्यतिरेकि यत् ॥ ३,२.६० ॥
भूतं भव्यं भविष्यं च सर्वभूतान्महात्मनः ।
तदत्रान्यत्र वा विप्र सद्भावः कथितस्तव ॥ ३,२.६१ ॥
मन्वन्तराण्यशेषाणि कथितानि मया तवा ।
मन्वन्तराधिपांश्चैव किमन्यत्कथयामि ते ॥ ३,२.६२ ॥
इति श्रीविष्णुमहापुराणे तृतीयांशे द्वितीयोऽध्यायः (२)