विष्णुपुराणम्/तृतीयांशः/अध्यायः ३

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८

मैत्रेय उवाच।
ज्ञातमेतन्मया त्वत्तो यथा सर्वमिदं जगत् ।
विष्णुर्विष्णौ विष्णुतश्च न परं विद्यते ततः १ ।
एतत्तु श्रोतुमिच्छामि व्यस्ता वेदा महात्मना ।
वेदव्यासस्वरूपेण यथा तेन युगेयुगे २ ।
यस्मिन्यस्मिन्युगे व्यासो यो य आसीन्महामुने ।
तंतमाचक्ष्व भगवञ्छाखाभेदांश्च मे वद ३ ।
श्रीपराशर उवाच ।
वेदद्रु मस्य मैत्रेय शाखाभेदास्सहस्रशः ।
न शक्तो विस्तराद्वक्तुं संक्षेपेण शृणुष्व तम् ४ ।
द्वापरेद्वापरे विष्णुर्व्यासरूपी महामुने ।
वेदमेकं सुबहुधा कुरुते जगतो हितः ५ ।
वीर्यं तेजो बलं चाल्पं मनुष्याणामवेक्ष्य च ।
हिताय सर्वभूतानां वेदभेदान्करोति सः ६ ।
ययासौ कुरुते तन्वा वेदमेकं पृथक्प्रभुः ।
वेदव्यासाभिधाना तु सा च मूर्तिर्मधुद्विषः ७ ।
यस्मिन्मन्वंतरे व्यासा येये स्युस्तान्निबोध मे ।
यथा च भेदश्शाखानां व्यासेन क्रियते मुने ८ ।
अष्टविंशतिकृत्वो वै वेदो व्यस्तो सहर्षिभिः ।
वैवस्वतेंतरे तस्मिन्द्वापरेषु पुनःपुनः ९ ।
वेदव्यासा व्यतीता ये ह्यष्टाविंशति सत्तम ।
चतुर्धा यैः कृतो वेदो द्वापरेषु पुनःपुनः १० ।
द्वापरे प्रथमे व्यस्तस्स्वयं वेदः स्वयंभुवा ।
द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः ११ ।
तृतीये चोशना व्यासश्चतुर्थे च बृहस्पतिः ।
सविता पंचमे व्यासः षष्ठे मृत्युस्समृतः प्रभुः १२ ।
सप्तमे च तथैवेंद्रो वसिष्ठश्चाष्टमे स्मृतः ।
सारस्वतश्च नवमे त्रिधामा दशमे स्मृतः १३ ।
एकादशो तु त्रिशिखो भरद्वाजस्ततः परः ।
त्रयोदशो चांतरिक्षो वर्णी चापि चतुर्दशो १४ ।
त्रय्यारुणः पंचदशो षोडशो तु धनंजयः ।
क्रतुंजयः सप्तदशो तदूर्ध्वं च जयस्स्मृतः १५ ।
ततो व्यासो भरद्वाजो भरद्वाजाच्च गौतमः ।
गौतमादुत्तरो व्यासो हर्य्यात्मा योभिधीयते १६ ।
अथ हर्य्यात्मनॐते च स्मृतो वाजश्रवा मुनिः ।
सोमशुष्कायणस्तस्मात्तृणबिंदुरिति स्मृतः १७ ।
ऋक्षोभूद्भार्गवस्तस्माद्वाल्मीकिर्योभिधीयते ।
तस्मादस्मत्पिता शक्तिर्व्यासस्तस्मादहं मुने १८ ।
जातुकर्णोभवन्मत्तः कृष्णद्वैपायनस्ततः ।
अष्टाविंशतिरित्येते वेदव्यासाः पुरातनाः १९ ।
एको वेदश्चतुर्द्धा तु तैः कृतो द्वापरादिषु २० ।
भविष्ये द्वापरे चापि द्रौ णिर्व्यासो भविष्यति ।
व्यतीते मम पुत्रेस्मिन् कृष्णद्वैपायने मुने २१ ।
ध्रुवमेकाक्षरं ब्रह्म ओमित्येव व्यवस्थितम् ।
बृहत्वाद्बृंहणत्वाच्च तद्ब्रह्येत्यभिधीयते २२ ।
प्रणवावस्थितं नित्यं भूर्भुवस्स्वरितीर्य्यते ।
ऋग्यजुस्सामाथर्वाणो यत्तस्मै ब्रह्मणे नमः २३ ।
जगतः प्रलयोत्पत्त्योर्यत्तत्कारणसंज्ञितम् ।
महतः परमं गुह्यं तस्मै सुब्रह्मणे नमः २४ ।
अगाधापारमक्षय्यं जगत्संमोहनालयम् ।
स्वप्रकाशप्रवृत्तिभ्यां पुरुषार्थप्रयोजनम् २५ ।
संख्यज्ञानवतां निष्ठा गतिश्शमदमात्मनाम् ।
यत्तदव्यक्तममृतं प्रवृत्तिर्ब्रह्म शाश्वतम् २६ ।
प्रधानमात्मयोनिश्च गुहासंस्थं च शब्द्यते ।
अविभागं तथा शुक्रमक्षयं बहुधात्मकम् २७ ।
परमब्रह्मणे तस्मै नित्यमेव नमोनमः ।
यद्रू पं वासुदेवस्य परमात्मस्वरूपिणः २८ ।
एतद्ब्रह्म त्रिधा भेदमभेदमपि स प्रभुः ।
सर्वभेदेष्वभेदोसौ भिद्यते भिन्नबुद्धिभिः २९ ।
स ऋङ्मयस्साममयः सर्वात्मा स यजुर्मयः ।
ऋग्यजुस्सामसारात्मा स एवात्मा शरीरिणाम् ३० ।
स भिद्यते वेदमयस्स्ववेदं करोति भेदैर्बहुभिस्सशाखम् ।
शाखाप्रणेता स समस्तशाखाज्ञानस्वरूपो भगवानसंगः ३१ ।
इति श्रीविष्णुमहापुराणे तृतीयांशो! तृतीयोऽध्यायः ३।