विष्णुपुराणम्/तृतीयांशः/अध्यायः १४

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८

और्व उवाच
ब्रह्मेंद्र रुद्र नासत्यसूर्याग्निवसुमारुतान्
विश्वेदेवान्पितृगणान्वयांसि मनुजान्पशून् १
सरीसृपानृषिगणान्यच्चान्यद्भूतसंज्ञितम्
श्राद्धं श्रद्धान्वितः कुर्वन्प्रीणयत्यखिलं जगत् २
मासिमास्यसिते पक्षे पंचदश्यां नरेश्वर
तथाष्टकासु कुर्वीत काम्यान्कालाञ्छृणुष्व मे ३
श्राद्धार्हमागतं द्रव्यं विशिष्टमथ वा द्विजम्
श्राद्धं कुर्वीत विज्ञाय व्यतीपातेऽयते तथा ४
विषुवे चापि संप्राप्ते ग्रहणे शशिसूर्ययोः
समस्तेष्वेव भूपाल राशिष्वर्के च गच्छति ५
नक्षत्रग्रहपीडासु दुष्टस्वप्नावलोकने
इच्छाश्राद्धानि कुर्वीत नवसस्यागमे तथा ६
अमावास्या यदा मैत्रविशाखास्वातियोगिनी
श्राद्धैः पितृगणस्तृप्तिं तथाप्नोत्यष्टवार्षिकीम् ७
अमवास्या यदा पुष्ये रौद्रे थर्क्षे पुनर्वसौ
द्वादशाब्दं तदा तृप्तिं प्रयांति पितरोर्चिताः ८
वासवाजैकपादर्क्षे पितॄणां तृप्तिमिच्छताम्
वारुणे वाप्यमावास्या देवानामपि दुर्लभा ९
नवस्वृक्षेष्वमावास्या यदैतेष्ववनीपते
तदा हि तृप्तिदं श्राद्धं पितॄणां शृणु चापरम् १०
गीतं सनत्कुमारेण यथैलाय महात्मने
पृच्छते पितृभक्ताय प्रश्रयावनताय च ११
सनत्कुमार उवाच
वैशाखमासस्य च या तृतीया नवम्यसौ कार्त्तिकशुक्लपक्षे
नभस्यमासस्य च कृष्णपक्षे त्रयोदशी पंचदशी च माघे १२
एता युगाद्याः कथिताः पुराणेष्वनंतपुण्यास्तिथयश्चतस्रः
उपप्लवे चंद्र मसो रवेश्च त्रिष्वष्टकास्वप्ययनद्वये च १३
पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः
श्राद्धं कृते तेन समासहस्रं रहस्यमेतत्पितरो वदंति १४
माघेऽसिते पंचदशी कदाचिदुपैति योगं यदि वारुणेन
ऋक्षेण कालस्स परः पितॄणां न ह्यल्पपुण्यैर्नृप लभ्यतेसौ १५
काले धनिष्ठा यदि नाम तस्मिन्भवेत्तु भूपाल तदा पितृभ्यः
दत्तं जलान्नं प्रददाति तृप्तिं वर्षायुतं तत्कुलजैर्मनुष्यैः १६
तत्रैव चेद्भाद्र पदानुपूर्वाः काले यथावत्क्रियते पितृभ्यः
श्राद्धं परां तृप्तिमुपैति तेन युगं सहस्रं पितरस्स्वपंति १७
गंगां शतद्रू ं! यमुनां विपाशां सरस्वतीं नैमिशगोमतीं वा
तत्रावगाह्यार्चनमादरेण कृत्वा पितॄणां दुरितानि हंति १८
गायंति चैतत्पितरः कदानु हर्षादमी तृप्तिमवाप्य भूयः
माघासितांते शुभतीर्थतोयैर्यास्याम तृप्तिं तनयादिदत्तैः १९
चित्तं च वित्तं च नृणां विशुद्धं शस्तं च कालः कथितो विधिश्च
पात्रं यथोक्तं परमा च भक्तिर्नृणां प्रयच्छंत्यभिवाञ्छितानि २०
पितृगीतान्तथैवात्र श्लोकांस्तञ्छृणु पार्थिव
श्रुत्वा तथैव भवता भाव्यं तत्रादृतात्मना २१
अपि धन्यः कुले जायादस्माकं मतिमान्नरः
अकुर्वन्वित्तशाठ्यं यः पिंडान्नो निर्वपिष्यति २२
रत्नं वस्त्रं महायानं सर्वभोगादिकं वसु
विभवे सति विप्रेभ्यो योस्मानुद्दिश्य दास्यति २३
अन्नेन वा यथाशक्त्या कालेस्मिन्भक्तिनम्रधीः
भोजयिष्यति विप्राग्र्यांस्तन्मात्रविभवो नरः २४
असमर्थोन्नदानस्य धान्यमामं स्वशक्तितः
प्रदास्यति द्विजाग्रेभ्यः स्वल्पाल्पां वापि दक्षिणाम् २५
तत्राप्यसामर्थ्ययुतः कराग्राग्रस्थितांस्तिलान्
प्रणम्य द्विजमुख्याय कस्मैचिद्भूप दास्यति २६
तिलैस्सप्ताष्टभिर्वापि समवेतं जलांजलिम्
भक्तिनम्रस्स्मुद्दिश्य भुव्यस्माकं प्रदास्यति २७
यतः कुतश्चित्संप्राप्य गोभ्यो वापि गवाह्निकम्
अभावे प्रीणयन्नस्माञ्च्छ्रद्धायुक्तः प्रदास्यति २८
सर्वाभावे वनं गत्वा कक्षमूलप्रदर्शकः
सूर्यादिलोकपालानामिदमुच्चैर्वदिष्यति २९
न मेऽस्ति वित्तं न धनं च नान्यच्छ्राद्धोपयोग्यं स्वपितॄन्नतोस्मि
तृप्यंतु भक्त्या पितरो मयैतौ कृतौ भुजौ वर्त्मनि मारुतस्य ३०
और्व उवाच
इत्येतत्पितृभिर्गीतं भावाभावप्रयोजनम्
यः करोति कृतं तेन श्राद्धं भवति पार्थिव ३१
इति श्रीविष्णुमहापुराणे तृतीयांशे चतुर्दशोऽध्यायः १४