महाभारतम्-16-मौसलपर्व-007

← मौसलपर्व-006 महाभारतम्
षोडशपर्व
महाभारतम्-16-मौसलपर्व-007
वेदव्यासः
मौसलपर्व-008 →


वसुदेवेन स्वगृहमागतेऽर्जुने यादवक्षयनिदाननिवेदनपूर्वकं कृष्णाद्यनुस्मरणेन परिशोचनम्।। 1 ।।
तथा तंप्रति कृष्णवचननिवेदनेन राज्यस्त्रीधनादिसमर्पणपूर्वकं स्वेन स्वप्राणत्यजनप्रतिज्ञानम्।। 2 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
वैशम्पायन उवाच। 16-7-1x
तं प्रविष्टं महात्मानं वीरमानकदुन्दुभिः।
पुत्रशोकेन संतप्तो ददर्श कुरुपुङ्गवम्।।
16-7-1a
16-7-1b
तस्याश्रुपरिपूर्णाक्षो व्यूढोरस्को महाभुजः।
आर्तस्यार्ततरः पार्थः पादौ जग्राह भारत।।
16-7-2a
16-7-2b
तस्य मूर्धानमाघ्रातुमियेषानकदुन्दुभिः।
स्वस्रीयस्य महाबाहुर्न शशाक च शत्रुहन्।।
16-7-3a
16-7-3b
समालिङ्ग्यार्जुनं वृद्धः स भुजाभ्यां महाभुजः।
रुरोदाथ स्मरञ्शौरिं विललाप सुविह्वलः।
भ्रातॄन्पुत्रांश्च पौत्रांश्च दौहित्रान्स सखीनपि।।
16-7-4a
16-7-4b
16-7-4c
वसुदेव उवाच। 16-7-5x
यैर्जिता भूमिपालाश्च दैत्याश्च शतशोऽर्जुन।
तान्सर्वान्नेह पश्यामि जीवाम्यर्जुन दुर्मरः।।
16-7-5a
16-7-5b
यो तावर्जुनशिष्यौ ते प्रियौ बहुमतौ सदा।
तयोरपनयात्पार्थ वृष्णयो निधनं गताः।।
16-7-6a
16-7-6b
यौ तौ वृष्णिप्रवीराणां द्वावेवातिरथौ मतौ।
प्रद्युम्नो युयुधानश्चि कथनन्कत्थसे च यौ।।
16-7-7a
16-7-7b
तौ सदा कुरुशार्दूल कृष्णस्य प्रियभाजनौ।
तावुभौ वृष्णिनाशस्य मुखमास्तां धनंजय।।
16-7-8a
16-7-8b
न तु गर्हामि शैनेयं हार्दिक्यं चाहमर्जुन।
अक्रूरं रौक्मिणेयं च शापो ह्येवात्र कारणम्।।
16-7-9a
16-7-9b
केशिनं यस्तु कंसं च विक्रम्यि हतवान्प्रभुः।
विदेहमकरोत्पार्थं चैद्यं च बलगर्वितम्।।
16-7-10a
16-7-10b
नैषादिमेकलव्यं च चक्रे कालिङ्गमागधान्।
गान्धारान्काशिराजं च मरुभूमौ च पार्थिवान्।।
16-7-11a
16-7-11b
प्राच्यांश्च दाक्षिणात्यांश्च पार्वतीयांस्तथा नृपान्।
सोभ्युपेक्षितवानेवमनयान्मधुसूदनः।।
16-7-12a
16-7-12b
त्वं हि तं नारदश्चैव मुनयश्च सनातनम्।
गोविन्दमनघं देवमभिजानीध्वमच्युतम्।।
16-7-13a
16-7-13b
प्रत्यपश्यच्च स विभुर्ज्ञातिक्षयमधोक्षजः।
समुपेक्षितवान्नित्यं स्वयं स मम पुत्रकः।।
16-7-14a
16-7-14b
गान्धार्या वचनं यत्तदृषीणां च परंतप।
तन्नूनमन्यथा कर्तुं नैच्छत्स जगतः प्रभुः।।
16-7-15a
16-7-15b
प्रत्यक्षं भवतश्चापि तव पौत्रः परंतप।
अश्वत्थाम्ना हतश्चापि जीवितस्तस्य तेजसा।
इमांस्तु नैच्छत्स्वान्ज्ञातीन्रक्षितुं च सखा तव।।
16-7-16a
16-7-16b
16-7-16c
ततः पुत्रांश्च पौत्रांश्च भ्रातॄनथ सखींस्तथा।
शयानान्निहतान्दृष्ट्वा कृष्णो मामब्रवीदिदम्।।
16-7-17a
16-7-17b
सम्प्राप्तोऽद्यायमस्यान्तः कुलस्य भरतर्षभ।
आगमिष्यति बीभत्सुरिमां द्वारवतीं पुरीम्।
आख्येयं तस्य यद्वृत्तं वृष्णीनां वैशसं महत्।।
16-7-18a
16-7-18b
16-7-18c
स तु श्रुत्वा महातेजा यदूनां निधनं प्रभो।
आगन्ता क्षिप्रमेवेह न मेऽत्रास्ति विचारणा।।
16-7-19a
16-7-19b
योऽहं तमर्जुनं विद्धि योऽर्जुनः सोहमेव तु।
यद्ब्रूयात्तत्तथा कार्यमिति बुद्ध्यस्व भारत।।
16-7-20a
16-7-20b
स स्त्रीषु प्राप्तकालासु पाण्डवो बालकेषु च।
प्रतिपत्स्यति बीभत्सुर्भवतश्चौर्ध्वद्गेहिकम्।।
16-7-21a
16-7-21b
इमां च नगरीं सद्यः प्रतियाते धनंजये।
प्राकारट्टालकोपेतां समुद्रः प्लावयिष्यति।।
16-7-22a
16-7-22b
अहं देशे तु कस्मिंश्चित्पुण्ये नियममास्थितः।
कालं काङ्क्षे सद्य एव रामेण सहितो वने।।
16-7-23a
16-7-23b
एवमुक्त्वा हृषीकेशो मामचिन्त्यपराक्रमः।
हित्वा मां बालकैः सार्धं दिशं कामप्यगात्प्रभुः।।
16-7-24a
16-7-24b
सोहं तौ च महात्मानौ चिन्तयन्रामकेशवौ।
घोरं ज्ञातिवधं चैव न भुञ्जे शोककर्शितः।।
16-7-25a
16-7-25b
न मोक्ष्येन च जीविष्ये दिष्ट्या प्राप्तोसि पाण्डव।
यदुक्तं पार्थं कृष्णेन तत्सर्वमखिलं कुरु।।
16-7-26a
16-7-26b
एतत्ते पार्थ राज्यं च स्त्रियो रत्नानि चैव हि।
इष्टान्प्राणानहं हीमांस्त्यक्ष्यामि रिपुसूदन।।
16-7-27a
16-7-27b
।। इति श्रीमन्महाभारते
मौसलपर्वणि सप्तमोऽध्यायः।। 7 ।।

सम्पाद्यताम्

16-7-11 काशिराजं पौण्ड्रकम्।।

मौसलपर्व-006 पुटाग्रे अल्लिखितम्। मौसलपर्व-008