1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८

सूत उवाच।।
क्षेत्राण्येतानि सर्वाणि आतपंति गभस्तिभिः।।
तेषां क्षेत्राण्यथादत्ते सूर्यो नक्षत्र तारकाः।। ६१.१ ।।

चीर्णेन सुकृतेनेह सुकृतांते ग्रहाश्रयाः।।
तारणात्तारका ह्येताः शुक्लत्वाच्चैव तारकाः।। ६१.२ ।।

दिव्यानां पार्थिवानां च नैशानां चैव सर्वशः।।
आदानान्नित्यमादित्यस्तेजसां तमसामपि।। ६१.३ ।।

सवने स्यंदनेऽर्थे च धातुरेष विभाष्यते।।
सवनात्तेजसोऽपां च तेनासौ सविता मतः।। ६१.४ ।।

बहुलश्चंद्र हित्येष ह्लादने धातुरुच्यते।।
शुक्लत्वे चामृतत्वे च शीतत्वे च विभाव्यते।। ६१.५ ।।

सूर्याचंद्रमसोर्दिव्ये मंडले भास्वरे खगे।।
जलतेजोमये शुक्ले वृत्तकुंभनिभे शुभे।। ६१.६ ।।

घनतोयात्मकं तत्र मंडलं शशिनः स्मृतम्।।
घनतेजोमयं शुक्लं मंडलं भास्करस्य तु।। ६१.७ ।।

वसंति सर्वदेवाश्च स्थानान्येतानि सर्वशः।।
मन्वंतरेषु सर्वेषु ऋक्षसूर्यग्रहाश्रयाः।। ६१.८ ।।

तेन ग्रहागृहाण्येव तदाख्यास्ते भवंति च।।
सौरं सूर्योऽविशत्स्थानं सौम्यं सोमस्तथैव च।। ६१.९ ।।

शौक्रं शुक्रोऽविशत्स्थानं षोडशार्चिः प्रतापवान्।।
बृहद्ब्रृहस्पतिश्चैव लोहितश्चैव लोहितम्।। ६१.१೦ ।।

शनैश्चरं तथा स्थानं देवश्चापि शनैश्चरः।।
बौधं बुधस्तु स्वर्भानुः स्वर्भानुस्थानमाश्रितः।। ६१.११ ।।

नक्षत्राणि च सर्वाणि नक्षत्राणि विशंति च।।
गृहाण्येतानि सर्वाणि ज्योतींषि सुकृतात्मनाम्।। ६१.१२ ।।

कल्पादौ संप्रवृत्तानि निर्मितानि स्वयंभुवा।।
स्थानान्येतानि तिष्ठंति यावदाभूतसंप्लवम्।। ६१.१३ ।।

मन्वंतरेषु सर्वेषु देवस्थानानि तानि वै।।
अभिमानिनोऽवतिष्ठंते देवाः स्थानं पुनः पुनः।। ६१.१४ ।।

अतितैस्तु सहैतानि भाव्याभाव्यैः सुरैः सह।।
वर्तंते वर्तमानैश्च स्थानिभिस्तैः सुरैः सह।। ६१.१५ ।।

अस्मिन्मन्वंतरे चैव ग्रहा वैमानिकाः स्मृताः।।
विवस्वानदितेः पुत्रः सूर्यो वैवस्वतेंतरे।। ६१.१६ ।।

द्युतिमानृषिपुत्रस्तु सोमो देवो वसुः स्मृतः।।
शुक्रो देवस्तु विज्ञेयो भार्गवोऽसुरयाजकः।। ६१.१७ ।।

बृहत्तेजाः स्मृतो देवो देवाचार्योङ्गिरासुतः।।
बुधो मनोहरश्चैव ऋषिपुत्रस्तु स स्मृतः।। ६१.१८ ।।

शनैश्चरो विरूपस्तु संज्ञापुत्रो विवस्वतः।।
अग्निर्विकेश्यां जज्ञे तु युवाऽसौ लोहितार्चिषः।। ६१.१९ ।।

नक्षत्रऋक्षनामिन्यो दाक्षायण्यस्तु ताः स्मृताः।।
स्वर्भानुः सिंहिकापुत्रो भूतसंतापनोऽसुरः।। ६१.२೦ ।।

सोमर्क्षग्रहसूर्येषु कीर्तितास्त्वभिमानिनः।।
स्थानान्येतान्यथोक्तानि स्थानिन्यश्चैव देवताः।। ६१.२१ ।।

सौरमग्नि मयं स्थानं सहस्रांशोर्विवस्वतः।।
हिमांशोस्तु स्मृतं स्थानमम्मयं शुक्लमेव च।। ६१.२२ ।।

आप्यं श्यामं मनोज्ञं च बुधरश्मिगृहं स्मृतम्।।
शुक्लस्याप्यम्मयं शुक्लं पदं षोडशरश्मिवत्।। ६१.२३ ।।

नवरश्मि तु भौमस्य लोहितं स्तानमुत्तमम्।।
हरिद्रभं बृहच्चापि षोडशार्चिर्बृहस्पतेः।। ६१.२४ ।।

अष्टरश्मिगृहं चापि प्रोक्तं कृष्णं शनैश्चरे।।
स्वर्भानोस्तामसं स्थानं भूतसंतापनालयम्।। ६१.२५ ।।

विज्ञेयस्तारकाः सर्वास्त्वृषयस्त्वेकरश्मयः।।
आश्रयाः पुण्यकीर्तिनां शुक्लाश्चापि स्ववर्णतः।। ६१.२६ ।।

घनतोयात्मिका ज्ञेयाः क्लपादावेव निर्मिताः।।
आदित्यरश्मिसंयोगात्संप्रकाशात्मिकाः स्मृताः।। ६१.२७ ।।

नवयोजनसाहस्रो विष्कंभः सवितुः स्मृतः।।
त्रिगुणस्तस्य विस्तारो मंडलस्य प्रमाणतः।। ६१.२८ ।।

द्विगुणः सूर्यविस्ताराद्विस्तारः शाशिनः स्मृतः।।
तुल्यस्तयोस्तु स्वर्भानुर्भूत्वाधस्तात्प्रसर्पति।। ६१.२९ ।।

उद्धृत्य पृथिवीछायां निर्मितं मंडलाकृतिम्।।
स्वर्भानोस्तु बृहत्स्थानं तृतीयं यत्तमोमयम्।। ६१.३೦ ।।

आदित्यात्तच्च निष्क्रम्य समं गच्छति पर्वसु।।
आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु।। ६१.३१ ।।

स्वर्भानुं नुदते यस्मात्तस्मात्स्वर्भानुरुच्यते।।
चन्द्रस्य षोडशो भागो भार्गवस्य विधीयते।। ६१.३२ ।।

विष्कंभान्मण्डलाच्चैव योजनाग्रात्प्रमाणतः।।
भार्गवात्पादहीनस्तु विज्ञेयो वै बृहस्पतिः।। ६१.३३ ।।

बृहस्पतेः पादहीनौ वक्रसौरी उभौ स्मृतौ।।
विस्तारान्मण्डलाच्चैव पादहीनस्तयोर्बुधः।। ६१.३४ ।।

तारानक्षत्ररूपाणि वपुष्मंतीह यानि वै।।
बुधेन तानि तुल्यानि विस्तारान्मण्डलाच्च वै।। ६१.३५ ।।

प्रायशश्चन्द्रयोगीनि विद्यादृक्षाणि तत्त्ववित्।।
तारानक्षत्ररूपाणि हीनानि तु परस्परम्।। ६१.३६ ।।

शतानि पंच चत्वारि त्रीणि द्वे चैव योजने।।
सर्वोपरि निकृष्टानि तारका मंडलानि तु।। ६१.३७ ।।

योजनान्यर्धमात्राणि तेभ्यो ह्रस्वं न विद्यते।।
उपरिष्टात्त्रयस्तेषां ग्रहास्ते दूरसर्पिणः।। ६१.३८ ।।

सौरोङ्गिराश्च वक्रश्च ज्ञेया मंदविचारिणः।।
पूर्वमेव समाख्याता गतिस्तेषां यथाक्रमम्।। ६१.३९ ।।

एतेष्वेव ग्रहः सर्वे नक्षत्रेषु समुत्थिताः।।
विवस्वानदितेः पुत्रः सूर्यो वै मुनिसत्तमाः।। ६१.४೦ ।।

विशाखासु समुत्पन्नो ग्रहाणां प्रथमो ग्रहः।।
त्विषिमान् धर्मपुत्रस्तु सोमो देवो वसुस्तु सः।। ६१.४१ ।।

शीतरश्मिः समुत्पन्नः कृत्तिकासु निशाकरः।।
षोडशार्चिर्भृगोः पुत्रः शुक्रः सूर्यादनंतरम्।। ६१.४२ ।।

ताराग्रहाणां प्रवरस्तिष्ये क्षेत्रे समुत्थितः।।
ग्रहश्चांगिरसः पुत्रो द्वादशार्चिर्बृहस्पतिः।। ६१.४३ ।।

फाल्गुनीषु समुत्पन्नः पूर्वाख्यासु जगद्गुरुः।।
नवर्चिर्लोहितांगश्च प्रजापतिसुतो ग्रहः।। ६१.४४ ।।

आषाढास्विह पूर्वासु समुत्पन्न इति स्मृतः।।
रेवतीष्वेव सप्तार्चिःस्थाने सौरिः शनैश्चरः।। ६१.४५ ।।

सौम्यो बुधो धनिष्ठासु पञ्चर्चिरुदितो ग्रहः।।
तमोमयो मृत्युसुतः प्रजाक्षयकरः शिखी।। ६१.४६ ।।

आश्लेषासु समुत्पन्नः सर्वहारी महाग्रहः।।
तथा स्वनामधेयेषु दाक्षायण्यः समुत्थिताः।। ६१.४७ ।।

तमोवीर्यमयो राहुः प्रकृत्या कृष्णमंडलः।।
भरणीषु समुत्पन्नो ग्रहश्चन्द्रार्कमर्दनः।। ६१.४८ ।।

एते तारा ग्रहाश्चापि बोद्धव्या भार्गवादयः।।
जन्मनक्षत्रपीडासु यान्ति वैगुण्यतां यतः।। ६१.४९ ।।

मुच्यते तेन दोषेण ततस्तद्ग्रहभक्तितः।।
सर्वग्रहाणामेतेषामादिरादित्य उच्यते।। ६१.५೦ ।।

ताराग्रहाणां शुक्रस्तु केतूनां चापि धूमवान्।।
ध्रुवः किल ग्रहाणां तु विभक्तानां चतुर्दिशम्।। ६१.५१ ।।

नक्षत्राणां श्रपिष्ठा स्यादयनानां तथोत्तरम्।।
वर्षाणां चैव पञ्चानामाद्यः संवत्सरः स्मृतः।। ६१.५२ ।।

ऋतूनां शिशिरश्चापि मासानां माघ उच्यते।।
पक्षाणां शुक्लपक्षस्तु तिथीनां प्रतिपत्तथा।। ६१.५३ ।।

अहोरात्रविभागानामहश्चादिः प्रकीर्तितः।।
मुहूर्तानां तथैवादिर्मुहूर्तो रुद्रदैवतः।। ६१.५४ ।।

क्षणश्चापि निमेषादिः कालः कालविदां वराः।।
श्रवणांतं धनिष्ठादि युगं स्यात्पंचवार्षिकम्।। ६१.५५ ।।

भानोर्गतिविशेषेण चक्रवत्परिवर्तते।।
दिवाकरः स्मृतस्तस्मात्कालकृद्विभुरीश्वरः।। ६१.५६ ।।

चतुर्विधानां भूतानां प्रवर्तकनिवर्तकः।।
तस्यापि भगवान् रुद्रः साक्षाद्देवः प्रवर्तकः।। ६१.५७ ।।

इत्येष ज्योतिषामेवं सन्निवेशोर्थनिश्चयः।।
लोकसंव्यवहारार्थं महादेवेन निर्मितः।। ६१.५८ ।।

बुद्धिपूर्वं भगवता कल्पादौ संप्रवर्तितः।।
स आश्रयोभिमानी च सर्वस्य ज्योतिरात्मकः।। ६१.५९ ।।

एकरूपप्रधानस्य परिणामोयमद्भुतः।।
नैष शक्यः प्रसंख्यातुं याथातथ्येन केनचित्।। ६१.६೦ ।।

गतागतं मनुष्येण ज्योतिषां मांसचक्षुषा।।
आगमादनुमानाच्च प्रत्यक्षादुपपत्तितः।। ६१.६१ ।।

परीक्ष्य निपुणं बुद्ध्या श्रद्धातव्यं विपश्चिता।।
चक्षुः शास्त्रं जलं लेख्यं गणितं मुनिसत्तमाः।। ६१.६२ ।।

पञ्चैते हेतवो ज्ञेया ज्योतिर्मानविनिर्णये।। ६१.६३ ।।

इति श्रीलिंगमहापुराणे पूर्वभागे ग्रहसंख्यावर्णनं नामैकषष्टितमोध्यायः।। ६१ ।।