1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८

सूत उवाच।।
व्यपोहनस्तवं वक्ष्ये सर्वसिद्धिप्रदं शुभम्।।
नंदिनश्च मुखाच्छ्रुत्वा कुमारेण महात्मना।। ८२.१ ।।

व्यासाय कथितं तस्माद्बहुमानेन वै मया।।
नमः शिवाय शुद्धाय निर्मलाय यशस्विने।। ८२.२ ।।

दुष्टांतकाय सर्वाय भवाय परमात्मने।।
पंचवक्त्रो दशभुजो ह्यक्षपंचदशैर्युतः।। ८२.३ ।।

शुद्धस्फटिकसंकाशः सर्वाभरणभूषितः।।
सर्वज्ञ सर्वगः शांतः सर्वोपरि सुसंस्थितः।। ८२.४ ।।

पद्मासनस्थः सोमेशः पापमाशु व्यपोहतु।।
ईशानः पुरुषश्चैव अघोरः सद्य एव च।। ८२.५ ।।

वामदेवश्च भगवान्पापमाशु व्यपोहतु।।
अनंतः सर्वविद्येशः सर्वज्ञः सर्वदः प्रभुः।। ८२.६ ।।

शिवध्यानैकसंपन्नः स मे पापं व्यपोहतु।।
सूक्ष्मः सुरासुरेशानो विश्वेशो गणपूजितः।। ८२.७ ।।

शिवध्यानैकसंपन्नः स मे पापं व्यपोहतु।।
शिवोत्तमो महापूज्यः शिवध्यानपरायणः।। ८२.८ ।।

सर्वगः सर्वदः शांतः स मे पापं व्यपोहतु।।
एकाश्रो भगवानीशः शिवार्चनपरायणः।। ८२.९ ।।

शिवध्यानैकसंपन्नः स मे पापं व्यपोहतु।।
त्रिमूर्तिर्भगवानीशः शिवभक्तिप्रबोधकः।। ८२.१० ।।

शिवध्यानैकसंपन्नः स मे पापं व्यपोहतु।।
श्रीकंठः श्रीपतिः श्रीमाञ्शिवध्यानरतः सदा।। ८२.११ ।।

शिवार्चनरतः श्रीमान् स मे पापं व्यपोहतु।।
शिखण्डी भगवाञ्शांतः शवभस्मानुलेपनः।।८२.१२।।

त्रैलोक्यनमिता देवी सोल्काकारा पुरातन।
शिवार्चनरतः श्रीमान् स मे पापं व्यपोहतु।।८२.१३।।

दाक्षायणी महादेवी भौरी हैमवती शुभा।।
एकपर्णाग्रजा सौम्या तथा वै चैकपाटला।। ८२.१४ ।।

अपर्णावरदा देवी वरदानैकतत्परा।।
उमा सुरहरा साक्षात्कौशिकी वा कपर्दिनी।। ८२.१५ ।।

खट्वांगधारिणी दिव्या कराग्रतरुपल्लवा।।
नैगमेयादिभिर्दिव्यैश्चतुर्भिः पुत्रकैर्वृता।। ८२.१६ ।।

मेनाया नंदिनी देवी वारिजा वारिजेक्षणा।।
अंबाया वीतशोकस्य नंदिनश्च महात्मनः।। ८२.१७ ।।

शुभावत्याः सखी शांता पंचचूडा वरप्रदा।।
सृष्ट्यर्थं सर्वभूतानां प्रकृतित्वं गताव्यया।। ८२.१८ ।।

त्रयोविंशतिभिस्तत्त्वैर्महदाद्यौर्विजृंभिता।।
लक्ष्म्यादिशक्तिभिर्नित्यं नमिता नंदनंदिनी।। ८२.१९ ।।

मनोन्मनी महादेवी मायावी मंडनप्रिया।।
मायया या जगत्सर्वं ब्रह्माद्यं सचराचरम्।। ८२.२० ।।

क्षोभिणी मोहिनी नित्यं योगिनां हृदि संस्थिता।।
एकानेकस्थिता लोके इंदीवरनिभेक्षणा।। ८२.२१ ।।

भक्त्या परमया नित्यं सर्वदेवैरभिष्टुता।।
गणेँद्रांभोजगर्भैंद्रयमवित्तेशपूर्वकैः।। ८२.२२ ।।

संस्तुता जननी तेषां सर्वोपद्रवनाशिनी।।
भक्तानामार्तिहा भव्या भवभावविनाशनी।। ८२.२३ ।।

भुक्तिमुक्तिप्रदा दिव्या भक्तानामप्रयत्नतः।।
सा मे साक्षान्महादेवी पापमाशु व्यपोहतु।। ८२.२४ ।।

चंडः सर्वगणेशानो मुखाच्छंभोर्विनिर्गतः।।
शिवार्चनरतः श्रीमान् स मे पापं व्यपोहतु।। ८२.२५ ।।

शालंकायनपुत्रस्तु हलमार्गोत्थितः प्रभुः।।
जामाता मरुतां देवः सर्वभूतमहेश्वरः।। ८२.२६ ।।

सर्वगः सर्वदृक् शर्वः सर्वेशसदृशः प्रभुः।।
सनारायणकैर्देवैः सेंद्रचन्द्रदिवाकरैः।। ८२.२७ ।।

सिद्धैश्च यक्षगंधर्वैर्भूतैर्भूतविधायकैः।।
उरगैर्ऋषिभिश्चैव ब्रह्मणा च महात्मना।। ८२.२८ ।।

स्तुतस्त्रैलोक्यनाथस्तु मुनिरंतः पुरं स्थितः।।
सर्वदा पूजितः सर्वैर्नंदी पापं व्यपोहतु।। ८२.२९ ।।

महाकायो महा तेजा महादेव इवापरः।।
शिवार्चनरतः श्रीमान्स मे पापं व्यपोहतु।। ८२.३० ।।

मेरुमंदारकैलासतटकूटप्रभेदनः।।
ऐरावतादिभिर्दिव्यैर्दिग्गजैश्च सुपूजितः।। ८२.३१ ।।

सप्तपातालपादश्च सप्तद्वीपोरुजंघकः।।
सप्तार्णवांकुशश्चैव सर्वतीर्थोदरः शिवः।। ८२.३२ ।।

आकाशदेहो दिग्बाहुः सोमसूर्याग्निलोचनः।।
हतासुरमहावृक्षो ब्रह्मविद्यामहोत्कटः।। ८२.३३ ।।

ब्रह्माद्याधोरणैर्दिव्यैर्योगपाशसमन्वितैः।।
बद्धो हृत्पुंडरीकाख्येस्तंभे वृत्तिं निरुध्य च।। ८२.३४ ।।

नागेंद्रवक्त्रो यः साक्षाद्गणकोटिशतैर्वृतः।।
शिवध्यानैकसंपन्नः स मे पापं व्यपोहतु।। ८२.३५ ।।

भृंगीशः पिंगलाक्षोसौ भसिताशस्तु देहयुक्।।
शिवार्चनरतः श्रीमान्स मे पापं व्यपोहतु।। ८२.३६ ।।

चतुर्भिस्तनुभिर्नित्यं सर्वासुरनिबर्हणः।।
स्कंदः शक्तिधरः शांतः सेनानीः शिखिवाहनः।। ८२.३७ ।।

देवसेनापतिः श्रीमान्स मे पापं व्यपोहतु।।
भवः शर्वस्तथेशानो रुद्रः पशुपतिस्तथा।। ८२.३८ ।।

उग्रो भीमो महादेवः शिवार्चनरतः सदा।।
एताः पापं व्यपोहंतु मूर्तयः परमेष्ठिनः।। ८२.३९ ।।

महादेवः शिवो रुद्रः शंकरो नीललोहितः।।
ईशानो विजयो भीमो देवदेवो भवोद्भवः।। ८२.४० ।।

कपालीशश्च विज्ञेयो रुद्रा रुद्रांशसंभवाः।।
शिवप्रणामसंपन्ना व्यपोहंतु मलं मम।। ८२.४१ ।।

विकर्तनो विवस्वांश्च मार्तंडो भास्करो रविः।।
लोकप्रकाशकश्चैव लोकसाक्षीत्रिविक्रमः।। ८२.४२ ।।

आदित्यश्च तथा सूर्यश्चांशुमांश्च दिवाकरः।।
एते वै द्वादशादित्या व्यपोहंतु मलं मम।। ८२.४३ ।।

गगनं स्पर्शनं तेजो रसश्च पृथिवी तथा।।
चंद्रः सूर्यस्तथात्मा च तनवः शिवभाषिताः।। ८२.४४ ।।

पापं व्यपोहंतु मम भयं निर्नाशयंतु मे।।
वासवः पावकश्चैव यमो निर्ऋतिरेव च।। ८२.४५ ।।

वरुणो वायुसोमौ च ईशानो भगवान् हरिः।।
पितामहश्च भगवान् शिवध्यानपरायणः।। ८२.४६ ।।

एते पापं व्यपोहंतु मनसा कर्मणा कृतम्।।
नभस्वान्स्पर्शनो वायुरनिलो मारुतस्तथा।। ८२.४७ ।।

प्राणः प्राणेशजीवेशौ मारुतः शिवभाषिताः।।
शिवार्चनरताः सर्वे व्यपोहंतु मलं मम।। ८२.४८ ।।

खेचरी वसुचारी च ब्रह्मेशो ब्रह्मब्रह्मधीः।।
सुषेणः शाश्वतः पृष्टः सुपुष्टश्चमहाबलः।। ८२.४९ ।।

एते वै चारणाः शंभोः पूजयंतीव भाविताः।।
व्यपोहंतु मलं सर्वं पापं चैव मया कृतम्।। ८२.५० ।।

मंत्रज्ञो मंत्रवित् प्राज्ञो मंत्रराट् सिद्धपूजितः।।
सिद्धवत्परमः सिद्धः सर्वसिद्धिप्रदायिनः।। ८२.५१ ।।

व्यपोहंतु मलं सर्वे सिद्धाः शिवपदार्चकाः।।
यक्षो यक्षेश धनदो जृंभको मणिभद्रकः।। ८२.५२ ।।

पूर्णभद्रेश्वरो माली शितिकुंडलिरेव च।।
नरेंद्रश्चैव यक्षेशा व्यपोहंतु मलं मम।। ८२.५३ ।।

अनंतः कुलिकश्चैव वासुकिस्तक्षकस्तथा।
कर्कोटको महापद्मः शंखपालो महाबलः।। ८२.५४ ।।

शिवप्रणामसंपन्नाः शिवदेहप्रभूषणाः।।
मम पापं व्यपोहंतु विषं स्थावरजंगमम्।। ८२.५५ ।।

वीणाज्ञः किन्नरश्चैव सुरसेनः प्रमर्दनः।।
अतिशयः स प्रयोगी गीतज्ञश्चैव किन्नराः।। ८२.५६ ।।

शिवप्रणामसंपन्ना व्यपोहंतु मलं मम।।
विद्याधरश्च विबुधो विद्याराशिर्विदां वरः।। ८२.५७ ।।

विबुद्धो विबुधः श्रीमान्कृतज्ञश्च महायशाः।।
एते विद्याधराः सर्वे शिवध्यानपरायणाः।। ८२.५८ ।।

व्यपोहंतु मलं घोरं महादेवप्रसादतः।।
वामदेवी महाजंभः कालनेमिर्महाबलः।। ८२.५९ ।।

सुग्रीवो मर्दकश्चैव पिंगलो देवमर्दनः।।
प्रह्रादश्चाप्यनुह्रादः संह्रादः किल बाष्कलौ।। ८२.६० ।।

जंभः कुंभश्च मायवी कार्तवीर्यः कृतंजयः।।
एतेऽसुरा महात्मानो महादेवपरायणाः।। ८२.६१ ।।

व्यपोहंतु भयं घोरमासुरं भावमेव च।।
गरुत्मान् खगतिश्चैव पक्षिराट् नागमर्दनः।। ८२.६२ ।।

नागशत्रुर्हिरण्यांगो वैनतेयः प्रभंजनः।।
नागाशीर्विषनाशश्च विष्णुवाहन एव च।। ८२.६३ ।।

एते हिरण्यवर्णाभा गरुडा विष्णुवाहनाः।।
नानाभरणसंपन्ना व्यपोहंतु मलं मम।। ८२.६४ ।।

अगस्त्यश्च वसिष्ठश्च अंगिराभृगुरेव च।।
काश्यपो नारदश्चैव दधीचश्च्यवनस्तथा।। ८२.६५ ।।

उपमन्युस्तथान्ये च ऋषयः शिवभाविताः।।
शिवार्चनरताः सर्वे व्यपोहंतु मलं मम।। ८२.६६ ।।

पितरः पितामहाश्चैव तथैव च प्रपितामहाः।।
अग्निष्वात्ता बर्हिषदस्तथा मातामहादयः।। ८२.६७ ।।

व्यपोहंतु भयं पापं शिवध्यानपरायणाः।।
लक्ष्मीश्च धरणी चैव गायत्री च सरस्वती।। ८२.६८ ।।

दुर्गा उषा शची ज्येष्ठा मातरः सुरपूजिताः।।
देवानां मातरश्चैव गणानां मातरस्तथा।। ८२.६९ ।।

भूतानां मातरः सर्वा यत्र या गणमातरः।।
प्रसादाद्देवदेवस्य व्यपोहंतु मलं मम।। ८२.७० ।।

उर्वशी मेनका चैव रंभा रतितिलोत्तमाः।।
सुमुखी दुर्मुखी चैव कामुखी कामवर्धनी।। ८२.७१ ।।

तथान्याः सर्वलोकेषु दिव्याश्चाप्सरसस्तथा।।
शिवाय तांडवं नित्यं कुर्वंत्योतीव भाविताः।। ८२.७२ ।।

देव्यः शिवार्चनरता व्यपोहंतु मलं मम।।
अर्कः सोमोंगारकश्च बुधश्चैव बृहस्पतिः।। ८२.७३ ।।

शुक्रः शनैश्चरश्चैव राहुः केतुस्तथैव च।।
व्यपोहंतु भयं घोरं ग्रहपीडां शिवार्चकाः।। ८२.७४ ।।

मेषो वृषोथ मिथुनस्तथा कर्कटकः शुभः।।
सिंहश्च कन्या विपुला तुला वै वृश्चिकस्तथा।। ८२.७५ ।।

धनुश्च मकरश्चैव कुंभो मीनस्तथैव च।।
राशयो द्वादश ह्येते शिवपूजापरायणाः।। ८२.७६ ।।

व्यपोहंतु भयं पापं प्रसादात्परमेष्ठिनः।।
अश्विनी भरणी चैव कृत्तिका रोहिणी तथा।। ८२.७७ ।।

श्रीमन्मृगशिरश्चार्द्रा पुनर्वसुपुष्यसार्पकाः।।
मघा वै पूर्वफाल्गुन्य उत्तराफाल्गुनी तथा।। ८२.७८ ।।

हस्तश्चित्रा तथा स्वाती विशाखा चानुराधिका।।
ज्येष्ठा मूलं महाभागा पूर्वाषाढा तथैव च।। ८२.७९ ।।

उत्तराषाढिका चैव श्रवणं च श्रविष्ठिका।।
शतभिषक्पूर्वभद्रा च तथा प्रोष्ठपदा तथा।। ८२.८० ।।

पौष्णं च देव्यः सततं व्यपोहंतु मलं मम।।
ज्वरः कुंभोदरश्चैव शंकुकर्णो महाबलः।। ८२.८१ ।।

महाकर्णः प्रभातश्च महाभूतप्रमर्दनः।।
श्येनजिच्छिवदूतश्च प्रमथाः प्रीतिवर्धनाः।। ८२.८२ ।।

कोटिकोटिशतैश्चैव भूतानां मातरः सदा।।
व्यपोहंतु भयं पापं महादेवप्रसादतः।। ८२.८३ ।।

शिवध्यानैकसंपन्नो हिमराडंबुसन्निभः।।
कुन्देन्दुसदृशाकारः कुंभकुंदेंदुभूषणः।। ८२.८४ ।।

वडवानलशत्रुर्यो वडवामुखभेदनः।।
चतुष्पादसमायुक्तः क्षीरोद इव पांडुरः।। ८२.८५ ।।

रुद्रलोके स्थितो नित्यं रुद्रैः सार्धं गणेश्वरैः।।
वृषेंद्रो विश्वधृग्देवो विश्वस्य जगतः पिता।। ८२.८६ ।।

वृतो नंदादिभिर्नित्यं मातृभिर्मखमर्दनः।।
शिवार्चनरतो नित्यं स मे पापं व्यपोहतु।। ८२.८७ ।।

गंगा माता जगन्माता रुद्रलोके व्यवस्थिता।।
शिवभक्ता तु या नंदा सा मे पापं व्यपोहतु।। ८२.८८ ।।

भद्रा भद्रपदा देवी शिवलोके व्यवस्थिता ।।
माता गवां महाभागा सा मे पापं व्यपोहतु।। ८२.८९ ।।

सुरभिः सर्वतोभद्रा सर्वपापप्रणाशनी।।
रुद्रपूजारता नित्यं सा मे पापं व्यपोहतु।। ८२.९० ।।

सुशीला शीलसंपन्ना श्रीप्रदा शिवभाविता।।
शिवलोके स्थिता नित्यं सा मे पापं व्यपोहतु।। ८२.९१ ।।

वेदशास्त्रार्थतत्त्वज्ञः सर्वकार्याभिचिंतकः।।
समस्तगुणसंपन्नः सर्वदेवेश्वरात्मजः।। ८२.९२ ।।

ज्येष्ठः सर्वेश्वरः सौम्यो महा विष्णुतनुः स्वयम्।।
आर्यः सेनापतिः साक्षाद्गहनो मखमर्दनः।। ८२.९३ ।।

ऐरावतगजारूढः कृष्णकुंचितमूर्धजः।।
कृष्णांगो रक्तनयनः शशिपन्नगभूषणः।। ८२.९४ ।।

भूतैः प्रेतैः पिशाचैश्च कूष्माण्डैश्च समावृतः।।
शिवार्चनरतः साक्षात्स मे पापं व्यपोहतु।। ८२.९५ ।।

ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा।।
वाराही चैव माहेंद्री चामुंडाग्नेयिका तथा।। ८२.९६ ।।

एता वै मातरः सर्वाः सर्वलोकप्रपूजिताः।।
योगिनीभीर्महापापं व्यपोहंतु समाहिताः।। ८२.९७ ।।

वीरभद्रो महातेजा हिमकुंदेंदुसन्निभः।।
रुद्रस्य तनयो रौद्रः शूलासक्तमहाकरः।। ८२.९८ ।।

सहस्रबाहुः सर्वज्ञः सर्वायुधधरः स्वयम्।।
त्रेताग्निनयनो देवस्त्रैलोक्याभयदः प्रभुः।। ८२.९९ ।।

मातॄणां रक्षको नित्यं महावृषभवाहनः।।
त्रैलोक्यनमितः श्रीमान्शिवपादार्चने रतः।। ८२.१०० ।।

यज्ञस्य च शिरश्छेत्ता पूष्णो दंतविनाशनः।।
वह्नेर्हस्तहरः साक्षाद्भगनेत्रनिपातनः।। ८२.१०१ ।।

पादांगुष्ठेन सोमांगपेषकः प्रभुसंज्ञकः।।
उपेंद्रेंद्रयमादीनां देवानामंगरक्षकः।। ८२.१०२ ।।

सरस्वत्य महादेव्या नासिकोष्ठावकर्तनः।।
गणेश्वरोयः सेनानीः स मे पापं व्यपोहतु।। ८२.१०३ ।।

ज्येष्ठा वरिष्ठा वरदा वराभरणभूषिता।।
महालक्ष्मीर्जगन्माता सा मे पापं व्यपोहतु।। ८२.१०४ ।।

महामोहा महाभागा महाभूतगणैर्वृता।।
शिवार्चनरता नित्यं सा मे पापं व्यपोहतु।। ८२.१०५ ।।

लक्ष्मीः सर्वगुणोपेता सर्वलक्षणसंयुता।।
सर्वदा सर्वगा देवी सा मे पापं व्यपोहतु।। ८२.१०६ ।।

सिंहारूढा महादेवी पार्वत्यास्तनयाव्यया।।
विष्णोर्निद्रा महामाया वैष्णवी सुरपूजिता।। ८२.१०७ ।।

त्रिनेत्र वरदा देवी महिषासुरमर्दिनी।।
शिवार्चनरता दुर्गा सा मे पापं व्यवोहतु।। ८२.१०८ ।।

ब्रह्मांडधारका रुद्राः सर्वलोकप्रपूजिताः।।
सत्याश्च मानसाः सर्वे व्यपोहन्तु भयं मम।। ८२.१०९ ।।

भूताः प्रेताः पिशाचाश्च कूष्मांडगणनायकाः।।
कूष्मांडकाश्च ते पापं व्यपोहन्तु समाहिताः।। ८२.११० ।।

अनेन देवं स्तुत्वा तु चांते सर्वं समापयेत्।।
प्रणम्य शिरसा भूमौ प्रतिमासे द्विजोत्तमाः।। ८२.१११ ।।

व्यपोहनस्तवं दिव्यं यः पठेच्छृणुयादपि।।
विधूय सर्वपापानि रुद्रलोकेमहीयते।। ८२.११२ ।।

कन्यार्थी लभते कन्यां जयकामो जयं लभेत्।।
अर्थकामो लभेदर्थं पुत्रकामो बहून् सुतान्।। ८२.११३ ।।

विद्यार्थी लभते विद्यां भोगार्थी भोगमाप्नुयात्।।
यान्यान्प्रार्थयते कामान्मानवः श्रवणादिह।। ८२.११४ ।।

तान्सर्वान् शीघ्रमाप्नोति देवानां च प्रियो भवेत्।।
पठ्यमानमिदं पुण्यं यमुद्दिश्य तु पठ्यते।। ८२.११५ ।।

तस्य रोगा न बाधंते वातपित्तादिसंभवाः।।
नाकाले मरणं तस्य न सर्पैरपि दश्यते।। ८२.११६ ।।

यत्पुण्यं चैव तीर्थानां यज्ञानां चैव यत्फलम्।।
दानानां चैव यत्पुण्यं व्रतानां च विशेषतः।। ८२.११७ ।।

तत्पुण्यं कोटिगुणितं जप्त्वा चाप्नोति मानवः।।
गोघ्नश्चैव कृतघ्नश्च वीरहा ब्रह्महा भवेत्।। ८२.११८ ।।

शरणागतघाती च मित्रविश्वासघातकः।।
दुष्टः पापसमाचारो मातृहा पितृहा तथा।। ८२.११९ ।।

व्यपोह्य सर्वपापानि शिवलोके महीयते।। ८२.१२० ।।

इति श्रीलिंगमहापुराणे पूर्वभागे व्यपोहनस्तवनिरूपणं नाम द्व्यशीतितमोऽध्यायः।। ८२ ।।