प्रश्नः ०१ दर्शपूर्णमासौ

प्रश्नः ०२ अग्न्याधेयम्

उपव्याहरणम् (1), देवयजनयाचनम् (2), ऋत्विजां वरणम् (3-4), विनिध्यायः (5), अग्न्याधेयकर्मान्तम् (6-7), उपवसथगवि (8-11), अग्न्याधेयम् (12-20), अन्वारंभणीयेष्टिः(21)

प्रश्नः ०३ दशाध्यायिकः

पुनराधेयम् ( 1-3), अग्निहोत्रम् (4-7), अग्न्युपस्थानम् (8-9), पिण्डपितृयज्ञः( 10-11), आग्रयणम् (12), अग्निभ्यः प्रवासः(13-14), याजमानम् (15-22),ब्रह्मत्वम् (23-26), हौत्रम् (27-31)।

प्रश्नः ०४ पशुबन्धः

प्रश्नः ०५ चातुर्मास्यानि

वैश्वदेवहवींषि (1-4), वरुणप्रघासहवींषि( 5-9), साकमेधहवींषि (10), महापितृयज्ञः ( 11-15), त्रैयम्बकहोमः (16-17), शुनासीरीयहवींषि (18)।

प्रश्नः ०६ अग्निष्टोमः प्रातःसवनम्

प्रश्नः ०७ अग्निष्टोमः प्रातःसवनम्

प्रश्नः ०८ अग्निष्टोमः

माध्यंदिनं सवनम् (1-8), तृतीयसवनम् (9-15), यज्ञपुच्छः (15-22)।

प्रश्नः ०९ प्रवर्ग्यः

प्रवर्ग्यः (1-16), प्रवर्ग्यप्रायश्चित्तानि (16-18), अवान्तरदीक्षा ( 19-20)

प्रश्नः १० अग्निचयनम्

प्रश्नः ११ वाजपेयः

प्रश्नः १२ राजसूयः

प्रश्नः १३ इष्टिकल्पः

प्रश्नः १४ औपानुवाक्यम्

प्रश्नः १५ अश्वमेधः

प्रश्नः १६ द्वादशाहः

  • द्गवादशाहः १-१२,
  • गवां अयनम् १३-२३,
  • अहीनाः २४--
    • द्विरात्रः, त्रिरात्रः २४-२७
    • चतूरात्रः २८
    • पञ्चरात्रः, सारस्वतमयनम् २९
    • मुन्ययनम् ३०
    • सप्तरात्र-दशरात्रः ३१
    • एकादशरात्रः- त्रयोदशरात्रः ३२
    • चतुर्दशरात्रः- विंशतिरात्रः ३३
    • चतुर्विंशतिरात्रः-चतुस्त्रिंशद्रात्रः ३४-३५
    • सत्त्रिंशद्रात्रः - सहस्ररात्रः ३६

प्रश्नः १७ उत्तराततिः अतिरात्रः १-१०, एकादशिनी ११-१६, पुनश्चितिः १७, सर्पसत्रम् १८, विस्वसृजां सत्रम् १९, कुण्डपायिनां अयनम् २०-२१, उत्सर्गिणां अयनम् २२, तपश्चितां अयनम् २३, अहरहश्चयनम् २४, उपरिष्टान्मासम् २५, पुरस्तान्मासम् २६, ब्रह्मणो अयनम् २७, काम्याश्चितयः २८-३०, सौत्रामणी ३१-३८, समावर्तनम् ३९-४४, नैष्ठ्यायनानि ४५-४६, काम्या दर्शपूर्णमासाः ४७-५४, चातुर्मास्याः सोमाः ५५-५८, ज्योतिरयनानि ५९-६०, महायज्ञः ६१-६२

प्रश्नः १८ उत्तराततिः एकाहाः

बृहस्पतिसवः १-२, स्थपतिसवः ३, सूतसवः ४, सोमसवः ५, पृथिसवः ६, गोसवः ७, ओदनसवः ८-१०, पञ्चशारदीयः ११, अग्निष्टुत् १२-१३, इन्द्रस्तुत् १४, अप्तोर्यामः १५, मृत्युसवः १६-१९, सद्यस्क्री, अनुक्री, परिक्री, अतिक्री २०-२३, व्रात्यस्तोमः २४-२६, भाल्लवीस्तोमः २७, उपहव्यः २८, तीव्रसोमः, विघनः २९-३०, उद्भिद्-वलभिद् ३१, ऋतपेयः, दिशां चतुष्टोमः, छन्दसां एकत्रिकः, इन्द्राग्न्यो स्तोमः ३२-३५, श्येनः, इषुः इन्द्रवज्रः ३६, दुरशः, दुर्णाशः, अपचितिः, त्विषिः ३७-३९, ऋषभः, वनिष्ठुसवः, कानान्धयज्ञः ४०-४१, मनुयज्ञः, वाच स्तोमः ४२, यमस्तोमः ४३, षडोपषदौ पौरूरवसौ, प्राजापत्यौ, नैध्रुवस्य कश्यपस्य ४४, पुनस्तोमौ ४५-४७, प्रणोदः, विबादः, प्रतिनोदः, अग्नेर् अतिव्याधः, इन्द्रवज्रः, शुनस्कर्णयज्ञः, राशिमरायौ, अञ्जनाभ्यञ्जनौ, विषूचिनशालः, सर्वतोमुखः, सहस्रशालः ४८-४९, यमौ स्तोमौ, अग्न्यादित्ययो स्तोमः ५०, पेयाणि, दिशां स्तोमः, ऋतूनां स्तोमः, ऋषीणां स्तोमः, देवतानां स्तोमः, दर्शपूर्णमासयोरयनम् ५१-५३,

प्रश्नः १९ काठकम्

सावित्रः १-५, नाचिकेतः ६, ब्रह्मचित् ७, समस्तः ८, वैश्वसृजः ९, आरुणकेतुकः १०

प्रश्नः २०

प्रश्नः २१

प्रश्नः २२

प्रश्नः २३

प्रश्नः २४

प्रश्नः २५

प्रश्नः २६

प्रश्नः २७

प्रश्नः २८

प्रश्नः २९

[[बौधायनशुल्बसूत्रम्|प्रश्नः ३०]

अयं सामग्री श्री पीटर फ्रैंडस्य वैबसाईटतः गृहीतमस्ति

"https://sa.wikisource.org/w/index.php?title=बौधायनश्रौतसूत्रम्&oldid=399461" इत्यस्माद् प्रतिप्राप्तम्