ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः १९

← उत्तरभागः, अध्यायः १८ ब्रह्माण्डपुराणम्
अध्यायः १९
[[लेखकः :|]]
उत्तरभागः, अध्यायः २० →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४


अगस्त्य उवाच
चक्रराजरथेन्द्रस्य याःपर्वणि समाश्रिताः ।
देवता प्रकटाभिख्यास्तासामाख्यां निवेदय ॥ ३,१९.१ ॥
संख्याश्च तासामखिला वर्णभेदांश्च शोभनान् ।
आयुधानि च दिव्यानि कथयस्व हयानन ॥ ३,१९.२ ॥
हयग्रीव उवाच
नवमं पर्व दीप्तस्य रथस्य समुपस्थिताः ।
दश प्रोक्ता सिद्धिदेव्यस्तासां नामानि मच्छृणु ॥ ३,१९.३ ॥
अणिमा महिमा चैव लघिमा गरिमा तथा ।
ईशिता वशिता चैव प्राप्तिः सिद्धिश्च सप्तमी ॥ ३,१९.४ ॥
प्राकाम्यमुक्तिसिद्धिश्च सर्वकामाभिधापरा ।
एता देव्यश्चतुर्बाह्व्यो जपाकुसुमसंनिभाः ॥ ३,१९.५ ॥
चिन्तामणिकपालं च त्रिशूलं सिद्धिकज्जलम् ।
दधाना दयया पूर्णा योगिभिश्च निषेविताः ॥ ३,१९.६ ॥
तत्र पूर्वार्द्धभागे च ब्रह्माद्या अष्ट शक्तयः ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्मवी तथा ।
वाराही चैव मांहेन्द्री चामुण्डा चैव सप्तमी ॥ ३,१९.७ ॥
महालक्ष्मीरष्टमी च द्विभुजाः शोणविग्रहाः ।
कपालमुत्पलं चैव बिभ्राणा रक्तवाससः ॥ ३,१९.८ ॥
अथ वान्य प्रकारेण केचिद्ध्यानं पचक्षते ।
ब्रह्मादिसदृशाकारा ब्रह्मादिसदृशायुधाः ॥ ३,१९.९ ॥
ब्रह्मादीनां परं चिह्नं धारयन्त्यः प्रकीर्तिताः ।
तासामूर्ध्वस्थानगतां मुद्रा देव्यो महत्तराः ॥ ३,१९.१० ॥
मुद्राविरचनायुक्तैर्हस्तैः कमलकान्तिभिः ।
दाडिमीपुष्पसङ्काशाः पीतांबरमनोहराः ॥ ३,१९.११ ॥
चतुर्भुजा भुजद्वन्द्वधृतचर्मकृपाणकाः ।
मदरक्तविलोलाक्ष्यस्तासां नामानि मच्छृणु ॥ ३,१९.१२ ॥
सर्वसंक्षोभिणी चैव सर्वविद्राविणी तथा ।
सर्वाकर्षणकृन्मुद्रा तथा सर्ववशङ्करी ॥ ३,१९.१३ ॥
सर्वोन्मादनमुद्रा च यष्टिः सर्वमहाङ्कुशा ।
सर्वखेचरिका मुद्रा सर्वबीजा तथापरा ॥ ३,१९.१४ ॥
सर्वयोनिश्च नवमी तथा सर्वत्रिशण्डिका ।
सिद्धिब्राहयादिमुद्रास्ता एताः प्रकटशक्तयः ॥ ३,१९.१५ ॥
भण्डासुरस्य संहारं कर्तुं रक्तरथे स्थिताः ।
या गुप्ताख्याः पूर्वमुक्तास्तासां नामानि मच्छृणु ॥ ३,१९.१६ ॥
कामाकर्षणिका चैव बुद्ध्याकर्षणिका कला ।
अहङ्काराकर्षिणी च शब्दाकर्षणिका कला ॥ ३,१९.१७ ॥
स्पर्शाकर्षणिका नित्या रूपाकर्षणिका कला ।
रसाकर्षणिका नित्या गन्धाकर्षणिका कला ॥ ३,१९.१८ ॥
चित्ताकर्षणिका नित्या धैर्याकर्षणिका कला ।
स्मृत्या कर्षणिका नित्या नामाकर्षणिका कला ॥ ३,१९.१९ ॥
बीजाकर्षणिका नित्या चात्मकर्षणिका कला ।
अमृताकर्षणी नित्या शरीराकर्षिणी कला ॥ ३,१९.२० ॥
एताः षोडश शीतांशुकलारूपाश्च शक्तयः ।
अष्टमं पर्व सम्प्राप्ता गुप्ता नाम्ना प्रकीर्तिताः ॥ ३,१९.२१ ॥
विद्रुमद्रुमसङ्काशा मन्दस्मित मनोहराः ।
चतुर्भुजास्त्रिनेत्राश्च चन्द्रार्कमुकुजोज्ज्वलाः ॥ ३,१९.२२ ॥
चापबाणौ चर्मखड्गौ दधाना दिव्यकान्तयः ।
भण्डासुरवधार्थाय प्रवृत्ताः कुम्भसम्भव ॥ ३,१९.२३ ॥
सायन्तनज्वलद्दीपप्रख्यचक्ररथस्य तु ।
सप्तमे पर्वणि कृतावासा गुप्ततराभिधाः ॥ ३,१९.२४ ॥
अनङ्गमदनानङ्गमदनातुरया सह ।
अनङ्गलेखा चानङ्गवेगानङ्गाङ्कुशापि च ॥ ३,१९.२५ ॥
अनङ्गमालिग्यपरा एता देव्यो जपात्विषः ।
इक्षुचापं पुष्पशरान्पुष्पकन्दुकमुत्पलम् ॥ ३,१९.२६ ॥
बिभ्रत्योऽदभ्रविक्रान्तिशालिन्यो ललिताज्ञया ।
भण्डासुरमभिक्रुद्धाः प्रज्वलन्त्य इव स्थिताः ॥ ३,१९.२७ ॥
अथ चक्ररथेन्द्रस्य षष्ठं पर्व समाश्रिताः ।
सर्वसंक्षोभिणीमुख्याः सम्प्रदायाख्यया युताः ॥ ३,१९.२८ ॥
वेणीकृतकचस्तोमाः सिंदूरतिलकोज्ज्वलाः ।
अतितीव्रस्वभावाश्च कालानलसमत्विषः ॥ ३,१९.२९ ॥
वह्निबाणं वह्निचापं वह्निरूपमसिं तथा ।
वह्निचक्राख्याफलकं दधाना दीप्तविग्रहाः ॥ ३,१९.३० ॥
असुरेन्द्रं प्रति क्रुद्धाः कामभस्मसमुद्भवाः ।
आज्ञाशक्तय एवैता ललिताया महौजसः ॥ ३,१९.३१ ॥
सर्वसंक्षोभिणी चैव सर्वविद्राविणी तथा ।
सर्वाकर्षणिका शक्तिः सर्वाह्लादिनिका तथा ॥ ३,१९.३२ ॥
सर्वसंमोहिनीशक्तिः सर्वस्तम्भनशक्तिका ।
सर्वजृंभणशक्तिश्च सर्वोन्मादनशक्तिका ॥ ३,१९.३३ ॥
सर्वार्थसाधिका शक्तिः सर्वसम्पत्तिपूरणी ।
सर्वमन्त्रमयी शक्तिः सर्वद्वन्द्वक्षयङ्करी ॥ ३,१९.३४ ॥
एवं तु सम्प्रदायानां नामानि कथितानि वै ।
अथ पञ्चमपर्वस्थाः कुलोत्तीर्णा इति स्मृताः ॥ ३,१९.३५ ॥
ताश्च सप्तटिकसङ्काशाः परशुं पाशमेव च ।
गदां घण्टां मणिं चैव दधाना दीप्तविग्रहाः ॥ ३,१९.३६ ॥
देवद्विषमति क्रुद्धा भ्रुकुटीकुटिलाननाः ।
एतासामपि नामानि समाकर्मय कुम्भज ॥ ३,१९.३७ ॥
सर्वसिद्धिप्रदा देवी सर्वसम्पत्प्रदा तथा ।
सर्वप्रियङ्करी देवी सर्वमङ्गलकारिणी ॥ ३,१९.३८ ॥
सर्वकामप्रदा देवी सर्वदुःखविमोचिनी ॥ ३,१९.३९ ॥
सर्वमृत्युप्रशमिनी सर्वविघ्ननिवारिणी ।
सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी ॥ ३,१९.४० ॥
दशैन्ताः कथिता देव्यो दयया पूरिताशयाः ।
चक्रे तुरीयपर्वस्था मुक्ताहारसमत्विषः ॥ ३,१९.४१ ॥
निगर्भयोगिनीनाम्ना प्रथिता दश कीर्तिताः ।
सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यप्रदा तथा ॥ ३,१९.४२ ॥
सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी ।
सर्वाधारस्वरूपा च सर्वपापहरा तथा ॥ ३,१९.४३ ॥
सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी ।
दशमी देवताज्ञेया सर्वेष्सितफलप्रदा ॥ ३,१९.४४ ॥
एताश्चतुर्भुजा ज्ञेया वज्रं शक्तिं च तोमरम् ।
चक्रं चैवाभिबिभ्राणा भण्डासुरवधोद्यताः ॥ ३,१९.४५ ॥
अथ चक्ररथेन्द्रस्य तृतीयं पर्वसंश्रिताः ।
रहस्ययोगिनीनाम्ना प्रख्याता वागधीश्वराः ॥ ३,१९.४६ ॥
रक्ताशोकप्रसूनाभाबाणकार्मुकपाणयः ।
कवचच्छन्नसर्वाङ्गयो वीणापुस्तकशोभिताः ॥ ३,१९.४७ ॥
वशिनी चैव कामेशी भोगिनी विमला तथा ।
अरुणाच जविन्याख्या सर्वेशी कौलिनी तथा ॥ ३,१९.४८ ॥
अष्टावेताः स्मृता देव्यो दैत्यसंहारहेतवः ।
अथ चक्ररथेन्द्रस्य द्वितीयं पर्वसंश्रिताः ॥ ३,१९.४९ ॥
चापबाणौ पानपात्रं मातुरुङ्गं कृपाणिकाम् ।
तिस्रस्त्रिपीठनिलया अष्टबाहुसमन्विताः ॥ ३,१९.५० ॥
पलकं नागपाशं च घण्टां चैव महाध्वनिम् ।
विभ्राणा मदिरामत्ता अतिगुप्तरहस्यकाः ॥ ३,१९.५१ ॥
कामेशी चैव वज्रेशी भगमालिन्यथापरा ।
तिस्र एताः स्मृता देव्यो भण्डे कोपसमन्विताः ॥ ३,१९.५२ ॥
ललितासममाहात्म्या ललितासमतेजसः ।
एतास्तु नित्यं श्रीदेव्या अन्तरङ्गाः प्रकीर्तिताः ॥ ३,१९.५३ ॥
अथानन्दमहापीठे रथमध्यमपर्वणि ।
परितो रचितावासाः प्रोक्ताः पञ्चदशाक्षराः ॥ ३,१९.५४ ॥
तिथिनित्याः कालरूपा विश्वं व्याप्यैव संस्थिताः ।
भण्डासुरादिदैत्येषु प्रक्षुब्धभ्रुकुटीतटाः ॥ ३,१९.५५ ॥
देवीसमनिजाकारा देवीसमनिजायुधाः ।
जगतामुपकाराय वर्तमाना युगेयुगे ॥ ३,१९.५६ ॥
तासां नामानि मत्तस्त्वमवधारयकुम्भज ।
कामेशी भगमाला च नित्यक्लिन्ना तथैव च ॥ ३,१९.५७ ॥
भेरुण्डा वह्निवासिन्यो महावज्रेश्वरी तथा ।
दती च त्वरिता देवी नवमी कुलसुन्दरी ॥ ३,१९.५८ ॥
नित्या नीलपताका च विजया सर्वमङ्गला ।
ज्वालामालिनिकाचित्रे दश पञ्च च कीर्तिताः ॥ ३,१९.५९ ॥
एताभिः सहिता देवी सदा सेवैकबुद्धिभिः ।
दुष्टं भण्डासुरं जेतुं निर्ययौ परमेश्वरी ॥ ३,१९.६० ॥
मन्त्रिनाथा महाचक्रे गीतिं चक्रे रथोत्तमे ।
सप्तपर्वाणि चोक्तानि तत्र देव्याश्च ताः शृणु ॥ ३,१९.६१ ॥
गेयचक्ररथे पर्वमध्यपीढनिकेतना ।
संगीतयोगिनी प्रोक्ता श्रीदेव्या अतिवल्लभा ॥ ३,१९.६२ ॥
तदेव प्रथमं पर्व मन्त्रिण्यास्तु निवासभूः ।
अथ द्वितीयपर्वस्था गेयचक्रे रथोत्तमे ॥ ३,१९.६३ ॥
रतिः प्रीतिर्मनोजा च वीणाकार्मुकपाणयः ।
तमालश्यामलाकारा दानवोन्मूलनक्षमाः ॥ ३,१९.६४ ॥
तृतीयपर्वसंरूढा मनोभूबाणदेवता ।
द्राविणी शोषिणी चैव बन्धिनी मोहिनी तथा ॥ ३,१९.६५ ॥
उन्मादिनीति पञ्चैता दीप्तकार्मुकपाणयः ।
तत्र पर्वण्यधस्तात्तु वर्तमाना महौजसः ॥ ३,१९.६६ ॥
कामराजश्च कन्दर्पौं मन्मथो मकरध्वजः ।
मनोभवः पञ्चमः स्यादेते त्रैलोक्यमोहनाः ॥ ३,१९.६७ ॥
कस्तूरीतिलकोल्लासिभालामुक्ताविराजिताः ।
कवचच्छन्नसर्वाङ्गाः पलाशप्रसवत्विषः ॥ ३,१९.६८ ॥
पञ्चकामा इमे प्रोक्ता भण्डासुरवधार्थिनः ।
जेयचक्ररथेन्द्रस्य चतुर्थं पर्व संश्रिताः ॥ ३,१९.६९ ॥
ब्रह्मीमुख्यास्तु पूर्वोक्ताश्चण्डिका त्वष्टमी परा ।
तत्र पर्वण्यधस्ताच्च लक्ष्मीश्चैव सरस्वती ॥ ३,१९.७० ॥
रतिः प्रीतिः कीर्तिशान्ती पुष्टिस्तुष्टिश्च शक्तयः ।
एताश्चक्रोधरक्ताक्ष्यो दैत्यं हन्तुं महाबलम् ॥ ३,१९.७१ ॥
कुन्तचक्रधराः प्रोक्ताः कुमार्यः कुंभसंभव ।
पञ्चमं पर्व संप्राप्ता वामाद्याः षोडशापराः ॥ ३,१९.७२ ॥
गीतिं चक्रू रथेन्द्रस्य तासां नामानि मच्छृणु ।
वामा ज्येष्टा च रौद्री च शान्तिः श्रद्धा सरस्वती ॥ ३,१९.७३ ॥
श्रीभूशाक्तिश्च लक्ष्मीश्च सृष्टिश्चैव तु मोहिनी ।
तथा प्रमाथिनी चाश्वसिनी वीचिस्तथैव च ॥ ३,१९.७४ ॥
विद्युन्मालिन्यथ सुरानन्दाथो नागबुद्धिका ।
एतास्तु कुरविन्दाभा जगत्क्षोभणलंपटाः ॥ ३,१९.७५ ॥
महासरसमन्नाहमादधानाः पदेपदे ।
वज्रकङ्कटसंछन्ना अट्टहासोज्ज्वलाः परे ।
वज्रदण्डौ शतघ्नीं च संबिभ्राणा भुशुण्डिकाः ॥ ३,१९.७६ ॥
अथ गीतिरथेन्द्रस्य षष्ठं पर्व समाश्रिताः ।
असिताङ्गप्रभृतयो भैरवाः शस्त्रभीषणाः ॥ ३,१९.७७ ॥
त्रिशिखं पानपात्रं च बिभ्राणा नीलवर्चसः ।
असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्तभैरवः ॥ ३,१९.७८ ॥
कपाली भीषणश्चैव संहारश्चाष्ट भैरवाः ।
अथ गीतिरथेन्द्रस्य सप्तमं पर्व संश्रिताः ॥ ३,१९.७९ ॥
मातङ्गी सिद्धलक्ष्मीश्च महामातङ्गिकापि च ।
महती सिद्धलक्ष्मीश्च शोणा बाणधनुर्धराः ॥ ३,१९.८० ॥
तस्यैव पर्वणोऽधस्ताद्गणपः क्षेत्रपस्तथा ।
दुर्गांबा बटुकश्चेंव सर्वे ते शस्त्रपाणयः ॥ ३,१९.८१ ॥
तत्रैव पर्वणोऽधस्ताल्लक्ष्मीश्चैव सरस्वती ।
शङ्खः पद्मो निधिश्चैव ते सर्वे शस्त्रपाणयः ॥ ३,१९.८२ ॥
लोकद्विषं प्रति क्रुद्धा भण्डं चण्डपराक्रमम् ।
शक्रादयश्च विष्म्वन्ता दश दिक्चक्रनायकाः ॥ ३,१९.८३ ॥
शक्तिरूपास्तत्र पर्वण्यधस्तात्कृतसंश्रयाः ।
वज्रे शक्तिं कालदण्डमकिं पाशं ध्वजं तथा ॥ ३,१९.८४ ॥
गदां त्रिशूलं दर्भास्त्रं वज्रं च दधतस्त्वमी ।
सेवन्ते मन्त्रिनाथां तां नित्यं भक्तिसमन्विताः ॥ ३,१९.८५ ॥
भण्डासुरान्दुर्दुरूढान्निहन्तुं विश्वकण्टकान् ।
मन्त्रिनाथाश्रयद्वारा ललिताज्ञापनोत्सुकाः ॥ ३,१९.८६ ॥
गीतिचक्ररथोपान्ते दिक्पालाः संश्रयं ददुः ।
सर्वेषां चैव देवानां मन्त्रिणी द्वारतः कृता ॥ ३,१९.८७ ॥
विज्ञापना महादेव्याः कार्यसिद्धिं प्रयच्छति ।
राक्षी विज्ञापना चेति प्रधानद्वारतः कृता ॥ ३,१९.८८ ॥
यथा खलु फलप्राप्तिः सेवकानां हि जायते ।
अन्यथा कथमेतेषां सामर्थ्यं ज्वलितौजसः ॥ ३,१९.८९ ॥
अपधृष्यप्रभावायाः श्रीदेव्या उपसर्पणे ।
सा हि संगीतविद्येति श्रीदेव्या अतिवल्लभा ॥ ३,१९.९० ॥
नातिलङ्घति च क्वापि तदुक्तं कार्यसिद्धिषु ।
श्रीदेव्याःशक्तिसाम्राज्ये सर्वकर्माणि मन्त्रिणी ॥ ३,१९.९१ ॥
अकर्त्तुमन्यथा कर्तुं कर्तुं चैव प्रगल्भते ।
तस्मात्सर्वेऽपि दिक्पालाः श्रीदेव्या जयकाङ्क्षिणः ।
तस्याः प्रधानभूतायाः सेवामेव वितन्वते ॥ ३,१९.९२ ॥
इति श्रीललितादेव्याश्चक्रराजरथोत्तमे ।
पर्वस्थितानां देवीनां नामानि कथितान्यलम् ॥ ३,१९.९३ ॥
भण्डासुरस्य संहारे तस्या दिव्यायुधान्यपि ।
प्रोक्तानि गेयचक्रस्य पर्वदेव्याश्च कीर्तिताः ॥ ३,१९.९४ ॥
इमानि सर्वदेवीनां नामान्याकर्णयन्ति ये ।
सर्वपापविनिर्मुक्तास्ते स्युर्विजयिनो नराः ॥ ३,१९.९५ ॥
इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपख्याने श्रीचक्रराजरथज्ञेयचक्ररथपर्वस्थदेवतानामप्रकाशनं नामैकोनविंशोऽध्यायः