ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः ३४

← अध्यायः ३३ ब्रह्माण्डपुराणम्
अध्यायः ३४
[[लेखकः :|]]
अध्यायः ३५ →
सप्तचक्राः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४


अगस्त्य उवाच
षोडशावरणं चक्रं किं तद्रुद्राधिदैवतम् ।
तत्र स्थिताश्च रुद्राः के केन नाम्ना प्रकीर्तिताः ॥ ३,३४.१ ॥
केष्वावरणबिंबेषु किन्नामानो वसंति ते ।
यौगिकं रौढिकं नाम तेषां ब्रूहि कृपानिधे ॥ ३,३४.२ ॥
हयग्रीव उवाच
तत्र रुद्रालयः प्रोक्तो मुक्ताजालकनिर्मितः ।
पञ्चयोजनविस्तारस्तत्संख्यायामशोभितः ॥ ३,३४.३ ॥
षोडशावरणैर्युक्तो मध्यपीठमनोहरः ।
मध्यपीठे महारुद्रो ज्वलन्मन्युस्त्रिलोचनः ॥ ३,३४.४ ॥
सज्जकार्मुकहस्तश्च सर्वदा वर्तते मुने ।
त्रिकोणे कथिता रुद्रास्त्रय एव घटोद्भव ॥ ३,३४.५ ॥
[१]हिरण्यबाहुः सेनानीर्दिशांपतिरथापरः ॥ ३,३४.६ ॥
वृक्षाश्च हरिकेशाश्च तथा पशुपतिः परः ।
शष्पिञ्जरस्त्विषीमांश्च पथीनां पतिरेव च ॥ ३,३४.७ ॥
एते षट्कोणगाः किं च बभ्रुशास्त्वष्टकोणके ।
विव्याध्यन्नपतिश्चैव हरिकेशोपवीतिनौ ॥ ३,३४.८ ॥
पुष्टानां पतिरप्यन्यो भवो हेतिस्तथैव च ।
दशपत्रे त्वावरणे प्रथमो जगतां पतिः ॥ ३,३४.९ ॥
रुद्रातताविनौ क्षेत्रपतिः सूतस्तथापरः ।
अहं त्वन्यो वनपती रोहितः स्थपतिस्तथा ॥ ३,३४.१० ॥
वृक्षाणां पतिरप्यन्यश्चैते सज्जशरासनाः ।
मन्त्री च वाणिजश्चैव तथा कक्षपतिः परः ॥ ३,३४.११ ॥
भवन्तिस्तु चतुर्थः स्यात्पञ्चमो वारिवस्ततः ।
ओषधीनां पतिश्चैव षष्ठः कलशसंभव ॥ ३,३४.१२ ॥
उच्चैर्घोषाक्रन्दयन्तौ पतीनां च पतिस्तथा ।
कृत्स्नवीतश्च धावंश्च सत्त्वानां पतिरेव च ॥ ३,३४.१३ ॥
एते द्वादश पत्रस्थाः पञ्चमावरणस्थिताः ।
सहमानश्च निर्व्याधिरव्याधीनां पतिस्तथा ॥ ३,३४.१४ ॥
ककुभश्च निषङ्गी च स्तेनानां च पतिस्तथा ।
निचेरुश्चेति विज्ञेयाः षष्ठावरणदेवताः ॥ ३,३४.१५ ॥
अधः परिचरोऽरण्यः पतिः किं च सृकाविषः ।
जिघांसंतो मुष्णतां च पतयः कुंभसंभव ॥ ३,३४.१६ ॥
असीमन्तश्च सुप्राज्ञस्तथा नक्तञ्चरो मुने ।
प्रकृतीनां पतिश्चैव उष्णीषी च गिरेश्चरः ॥ ३,३४.१७ ॥
कुलुञ्चानां पतिश्चैवेषुमन्तः कलशोद्भव ।
धन्वाविदश्चातन्वानप्रतिपूर्वदधानकाः ॥ ३,३४.१८ ॥
आयच्छतः षोडशैते षोडशारनिवासिनः ।
विसृजन्तस्तथास्यन्तो विध्यन्तश्चापि सिंधुप ॥ ३,३४.१९ ॥
आसीनाश्च शयानाश्च यन्तो जाग्रत एव च ।
तिष्ठन्तश्चैव धावन्तः सभ्याश्चैव समाधिपाः ॥ ३,३४.२० ॥
अश्वाश्चैवाश्वपतय अव्याधिन्यस्तथैव च ।
विविध्यन्तो गणाध्यक्षा बृहन्तो विन्ध्यमर्द्दन ॥ ३,३४.२१ ॥
गृत्सश्चाष्टादशविधा देवता अष्टमावृतौ ।
अथ गृत्साधिपतयो व्राता व्राताधिपास्तथा ॥ ३,३४.२२ ॥
गणाश्च गणपाश्चैव विश्वरूपा विरूपकाः ।
महान्तः क्षुल्लकाश्चैव रथिनश्चारथाः परे ॥ ३,३४.२३ ॥
रथाश्च रथपत्त्याख्याः सेनाः सेनान्य एव च ।
क्षत्तारः संग्रहीतारस्तक्षाणो रथकारकाः ॥ ३,३४.२४ ॥
कुलालश्चेति रुद्रास्ते नवमावृतिदेवताः ।
कर्माराश्चैव पुञ्जिष्ठा निषादाश्चेषुकृद्गणाः ॥ ३,३४.२५ ॥
धन्वकारा मृगयवः श्वनयः श्वान एव च ।
अश्वाश्चैवश्वपतयो भवो रुद्रो घटोद्भव ॥ ३,३४.२६ ॥
शर्वः पशुपतिर्नीलग्रीवश्च शितिकण्ठकः ।
कपर्दी व्युप्तकेशश्च सहस्राक्षस्तथापरः ॥ ३,३४.२७ ॥
शतधन्वा च गिरिशः शिपिविष्टश्च कुंभज ।
मीढुष्टम इति प्रोक्ता रुद्रा दशमशालगाः ॥ ३,३४.२८ ॥
अथैकादशचक्रस्था इषुमद्ध्रस्ववामनाः ।
बृहंश्च वर्षीयांश्चैव वृद्धः समृद्धिना सह ॥ ३,३४.२९ ॥
अग्र्यः प्रथम आशुश्चाजिरोन्यः शीघ्रशिभ्यकौ ।
उर्म्यावस्वन्यरुद्रौ च स्रोतस्यो दिव्य एव च ॥ ३,३४.३० ॥
ज्येष्ठश्चैव कनिष्ठश्च पूर्वजावरजौ तथा ।
मध्यमश्चावगम्यश्च जघन्यश्च घटोद्भव ॥ ३,३४.३१ ॥
चतुर्विंशतिराख्याता एते रुद्रा महाबलाः ।
अथ बुध्न्यः सोम्यरुद्रः प्रतिसर्पकयाम्यकौ ॥ ३,३४.३२ ॥
क्षेम्योवोचवखल्यश्च ततः श्लोक्यावसान्यकौ ।
वन्यः कक्ष्यः श्रवश्चैव ततोऽन्यस्तु प्रतिश्रवः ॥ ३,३४.३३ ॥
आशुषेणश्चाशुरथः शूरश्च तपसां निधे ।
अवभिन्दश्च वर्मी च वरूथी बिल्मिना सह ॥ ३,३४.३४ ॥
कवची च श्रुतश्चैव सेनो दुन्दुभ्य एव च ।
आहनन्यश्च धृष्णुश्च ते च षड्विंशतिः स्मृताः ।
द्वादशावरणस्थास्ते महाकाया महाबलाः ॥ ३,३४.३५ ॥
प्रभृशाश्चैव दूताश्च प्रहिताश्च निषङ्गिणः ।
अन्यस्त्विषुधिमानन्यस्तक्ष्णेषुश्च तथा युधि ॥ ३,३४.३६ ॥
स्वायुधश्च सुधन्वा च स्तुत्यः पथ्यश्च कुंभज ।
काप्यो नाट्यस्तथा सूधः सरस्यो विन्ध्यमर्दन ॥ ३,३४.३७ ॥
ततश्चान्यो नाधमानो वेशन्तः कुप्य एव च ।
अवधवर्ष्योऽवर्ष्यश्च मेध्यो विद्युत्य एव च ॥ ३,३४.३८ ॥
इध्र्यातप्यौ तथा वात्यौ रेष्म्यश्चैव तथापरः ।
वास्तव्यो वास्तुपश्चैव सोमश्चेति महाबलाः ॥ ३,३४.३९ ॥
त्रयोदशावरणगाञ्छृणु रुद्रांश्च तान्मुने ।
रुद्रस्ताम्रारुणः शङ्गस्तथा पशुपतिर्मुने ॥ ३,३४.४० ॥
उग्रो भीमस्तथैवाग्रे वधदूरेवधावपि ।
हन्ता चैव हनीयांश्च वृषश्च हरिकेशकः ॥ ३,३४.४१ ॥
तारः शंभुर्मयोभूश्च शङ्करश्च मयस्करः ।
शिवः शिवतरश्चैव तीर्थ्यः कुल्यस्तथैव च ।
पार्योऽपार्यः प्रतरणस्तथा चोत्तरणो मुने ॥ ३,३४.४२ ॥
आतर्यश्च तथा लभ्यः षष्ठः फेन्यस्तथैव च ।
चतुर्दशावरणके कथिता रुद्रदेवताः ॥ ३,३४.४३ ॥
सिकत्यश्च प्रवाह्यश्च तथेरिण्यस्तपोनिधे ।
प्रपथ्यः किंशिलश्चैव क्षयणस्तदनन्तरम् ॥ ३,३४.४४ ॥
कपर्दी च पुलस्त्यंश्च गोष्ठ्यो गृह्यस्तथैव च ।
तल्प्यो गेह्यस्तथा काट्यो गह्वरेष्ठोरुदीपकः ॥ ३,३४.४५ ॥
निवेष्ट्यश्चापि पान्तव्यो रथन्यः शुक्य एव च ।
हरीत्यलोथा लोप्याश्च उर्य्यसूर्म्यै तथा मुने ॥ ३,३४.४६ ॥
पयेयश्च पर्णशश्च तथा वगुरमाणकः ।
अभिघ्ननाशिदुश्चैव प्रखिदन् किरिकास्तथा ॥ ३,३४.४७ ॥
देवानां हृदयश्चैव द्वात्रिंशद्रुद्रदेवताः ।
वर्तते सायुधाः प्राज्ञ नित्यं पञ्चादशावृतौ ॥ ३,३४.४८ ॥
षोडशे त्वावरणके पूर्वादिद्वारवर्तिनः ।
विक्षिणत्काविचिन्वत्कास्तथा निर्हतनामकाः ॥ ३,३४.४९ ॥
आमीवक्ताश्च निष्टप्ता महारुद्रमुपासते ।
इति षोडशशालेषु स्थितै रुद्रैः सहस्रशः ॥ ३,३४.५० ॥
सेवितस्तु महारुद्रो ललिताज्ञाप्रवर्तकः ।
वर्तंते जगतामृद्ध्यै मुक्ताशालेशकोणके ॥ ३,३४.५१ ॥
शतरुद्रियसंख्याता एते रुद्रा महाबलाः ।
ललिताभक्तिसम्पन्नान्पालयन्ति दिवानिशम् ।
अभक्तांल्ललितादेव्याः प्रत्यूहैर्योजयन्त्यमी ॥ ३,३४.५२ ॥
इत्थं शक्रादिदिक्पाला मुक्ताशालं समाश्रिताः ।
ललितापरमेश्वर्याः सेवामेव वितन्वते ॥ ३,३४.५३ ॥
अथ मुक्ताख्यशालस्यान्तरे मारुतयोजने ।
शालो मारकताभिख्यश्चतुर्योजनमुच्छ्रितः ॥ ३,३४.५४ ॥
पूर्ववद्गोपुरादीनां संस्थानैश्च सुशोभितः ।
तत्र श्रीदण्डनाथाया दहनादिविदिग्गताः ॥ ३,३४.५५ ॥
चत्वारो निलयाः प्रोक्ता मन्त्रिणीगृहविस्तराः ।
गीतिचक्ररथेन्द्रस्य याः पर्वाणि समाश्रिताः ॥ ३,३४.५६ ॥
भण्डासुरमहायुद्धे ता देव्यस्तत्र जाग्रति ।
सर्वाः स्थल्यो मरकतश्रेणिभिः खचिताः शुभाः ॥ ३,३४.५७ ॥
हेमतालवनाढ्याश्च सर्ववस्तुसमाकुलाः ।
तत्र देव्यः समस्ताश्च दण्डनाथासमश्रियः ॥ ३,३४.५८ ॥
हलोद्धर्णहलाद्धर्णमुसलाः सञ्चरन्त्यपि ।
संख्यातीतास्तालवृक्षा नवस्वर्णविचित्रिताः ॥ ३,३४.५९ ॥
योजनायतकाण्डाश्च दलैर्युक्ता विशङ्कटैः ।
हेमत्वचोऽतिसुस्निग्धाः सच्छायाः फलभङ्गुराः ॥ ३,३४.६० ॥
आमूलाग्रं लम्बमानास्ताला हालाघटाकुलाः ।
वर्तन्ते दण्डनाथायाः प्रीत्यर्थं शिल्पिभिः कृताः ॥ ३,३४.६१ ॥
तं च तालरसापूरं पीत्वापीत्वा मदाकुलाः ।
जृंभिण्याद्याश्चक्रदेव्यो हेतुकाद्याश्च भैरवाः ॥ ३,३४.६२ ॥
सप्तनिग्रहदेव्यश्च नृत्यन्ति मदविह्वलाः ।
चतुर्विदिक्षु दण्डिन्या यत्रयत्र महादृशः ॥ ३,३४.६३ ॥
तत्र पूर्वादिदिग्भागे देवीसदृशवर्चसः ।
उन्मत्तभैरवी चैव स्वप्नेशी सर्वतोदिशम् ॥ ३,३४.६४ ॥
निवासो दण्डनाथायाः केवलं त्वाभिमानिकः ।
तस्यास्तु सेवावासोऽन्यो महापद्माटवीस्थले ।
तत्कक्षातिदवीयस्त्वान्सेवार्थं तत्र तद्गृहः ॥ ३,३४.६५ ॥
अथो मरकताकारे शाले तत्सप्तयोजने ।
प्राकारो विद्रुमाकारः प्रातरर्यमपाटलः ॥ ३,३४.६६ ॥
तत्र स्थलास्तु सकला विद्रुमैरेव निर्मिताः ।
तद्वद्विद्रुमसंकाशो ब्रह्मा नलिनविष्टरः ॥ ३,३४.६७ ॥
ब्रह्मलोकात्समागत्य सार्द्धं सर्वैर्मुनीश्वरैः ।
सदा श्रीललितादेव्याः सेवनार्थमतन्द्रितः ॥ ३,३४.६८ ॥
मरीच्याद्यैः प्रजासृग्भिर्वर्तते साकमब्धिप ।
चतुर्दशापि विद्यास्ता उपविद्याः सहस्रशः ॥ ३,३४.६९ ॥
[२]चतुष्षष्टिकलाश्चैव शरीरिण्यो महत्तराः ।
प्राकारे विद्रुमाकारे ब्रह्मलोकसमाश्रिताः ।
वर्तन्ते जगतामृद्ध्यै ललिता देवताज्ञया ॥ ३,३४.७० ॥
अथ विद्रुमशालस्यान्तरे मारुतयोजने ।
माणिक्यमण्डपस्थाने परीतः सर्वतोदिशम् ।
वर्तते विष्णुलोकस्तु ललितासेवनोत्सुकः ॥ ३,३४.७१ ॥
तत्र वैष्णवलोके तु विष्णुः साक्षात्सनातनः ।
चतुर्घा दशधा चैव तथा द्वादशधा पुनः ।
विभिन्नमूर्तिः सततं वर्तते माधवः सदा ॥ ३,३४.७२ ॥
भण्डासुरमहायुद्धे ये श्रीदेवीनखोद्भवाः ।
दशावतारदेवास्तु तेऽपि माणिक्यमण्डपे ॥ ३,३४.७३ ॥
पूर्वकक्षान्तरेभ्यस्तु तत्कक्षायां विशेषतः ।
उपर्याच्छादनामात्रं माणिक्यदृषदां गणैः ॥ ३,३४.७४ ॥
तत्र कक्षान्तरे देवः शङ्खचक्रगदाधरः ।
भिन्नो द्वादशमूर्त्या च पूर्वाद्याशासुरक्षति ॥ ३,३४.७५ ॥
जाम्बूनदप्रभश्चक्री पूर्वस्यां दिशि केशवः ।
पश्चान्नारायणः शङ्खी नीलजीमूतसंनिभः ॥ ३,३४.७६ ॥
इन्दीवरदलश्यामो मधुमान्माधवोऽवति ।
गोविन्दो दक्षिणे पार्श्वे धन्वी चन्द्रप्रभो महान् ॥ ३,३४.७७ ॥
उत्तरे हलधृग्विष्णुः पद्मकिञ्जल्कसंनिभः ।
आग्नेय्यामरविन्दाभो मुसली मधुसूदनः ॥ ३,३४.७८ ॥
त्रिविक्रमः खड्गपाणिर्नैरृत्ये ज्वलनप्रभः ।
वायव्यां वामनो वज्री तरुणादित्य दीप्तिमान् ॥ ३,३४.७९ ॥
ईशान्यां पुण्डरीकाभः श्रीधरः पट्टिशायुधः ।
विद्युत्प्रभो हृषीकेशो ह्यवाच्यां दिशि मुद्गरी ॥ ३,३४.८० ॥
पद्मनाभः शार्ङ्गपाणिः सहस्रार्कसमप्रभः ।
माणिक्यमण्डपस्थानमनुलोम्येन वेष्टते ॥ ३,३४.८१ ॥
सर्वायुधः सर्वशक्तिः सर्वज्ञः सर्वतोमुखः ।
इन्द्रगोपकसंकाशः पाशहस्तोऽपराजितः ॥ ३,३४.८२ ॥
दामोदरस्तु सर्वात्मा ललिताभक्तिनिर्भरः ।
माणिक्यमण्डपस्थानं विलोमेन विवेष्टते ॥ ३,३४.८३ ॥
इति द्वादशभिर्देहैर्भगवानम्बुजेक्षणः ।
माणिक्यमण्डपगतो विष्णुलोके विराजते ॥ ३,३४.८४ ॥
अथ नानारत्नशालान्तरे मारुतयोजने ।
सहस्रस्तम्भकं नाम मण्डपं सुमनोहरम् ॥ ३,३४.८५ ॥
नानारत्नैस्तु खचितं नानारत्नैरलङ्कृतम् ।
नानारत्नकृतश्शालस्तुङ्गस्तत्राभिवर्तते ॥ ३,३४.८६ ॥
एका पङ्क्तिः सहस्रैस्तु स्तम्भस्तिर्यक्प्रवर्तते ।
तादृशाः पङ्क्तयो बह्व्यः स्तम्भानां तु चतुर्दिशम् ॥ ३,३४.८७ ॥
उपर्याच्छादनं चापि पूर्ववद्रत्नदारुभिः ।
शिवलोकस्तत्र महाञ्जागर्ति स्फुरितद्युतिः ॥ ३,३४.८८ ॥
शैवागमा मूर्तिमन्तस्तत्राष्टाविंशतिः स्मृताः ।
नन्दिभृङ्गिमहाकालप्रमुखास्तत्र चोत्तमाः ॥ ३,३४.८९ ॥
षड्विंशत्तत्त्वदेवाश्च गजवक्त्राः सहस्रशः ।
शिवलोकोत्तमे तस्मिन्सहस्रस्तम्भमण्डपे ॥ ३,३४.९० ॥
ईशानः सर्वविद्यानामधिपश्चन्द्रशेखरः ।
ललिताज्ञापालकश्च ललिताज्ञाप्रवर्तकः ॥ ३,३४.९१ ॥
ललितामन्त्र जापी च नित्यमानन्दमानसः ।
शेव्या दृष्ट्या स्वभक्तानां ललितामन्त्रसिद्धये ॥ ३,३४.९२ ॥
अन्तर्बहिस्तमः पुञ्जनिर्भेदनपटीयसीम् ।
महाप्रकाशरूपां तां मेधाशक्तिं प्रकाशयन् ॥ ३,३४.९३ ॥
सर्वज्ञः सर्वकर्ता च सहस्रस्तम्भमण्डपे ।
वर्तमानो महादेव देवीः श्रीभक्तिनिर्भरः ।
तत्तच्छालान्समाश्रित्य वर्तते कुम्भसंभवः ॥ ३,३४.९४ ॥
इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्य संवादे ललितोपाख्याने दिक्पालादिशिवलोकान्तरकथनं नाम चतुस्त्रिंशोऽध्यायः

  1. द्र. शतरुद्रीयम्- रुद्राष्टाध्यायी अध्यायः ५
  2. देवीभागवतपु. १२.११.३