ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ५८

← मध्यभागः, अध्यायः ५७ ब्रह्माण्डपुराणम्
अध्यायः ५८
[[लेखकः :|]]
मध्यभागः, अध्यायः ५९ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

जैमिनिरुवाच
एवं ब्रुवाणं वरुणं विलोक्य पतितं भुवि ।
संजहार पुनर्धीमानस्त्रं मृगुकुलोद्वहः ॥ २,५८.१ ॥

संत्दृतास्त्रस्ततो रामो वरुणं पुरतः स्थिरम् ।
विलोक्य बिगतक्रोधस्तमुवाच हसन्निव ॥ २,५८.२ ॥

गोकर्णनिलयाः पूर्वमिमेमां मुनिपुङ्गवाः ।
समायाता महेन्द्राद्रौ निवसंतं सरित्पते ॥ २,५८.३ ॥

त्वत्तोये मेदिनीं पूर्वं खनद्भिः सगरात्मजैः ।
अधो निपातितं क्षेत्रं गोकर्णमृषिसेवितम् ॥ २,५८.४ ॥

उपलब्धुमिमे भूयः क्षेत्रं तद्भववल्लभम् ।
अधावन्मामुपागम्य मुनयस्तीर्थवासिनः ॥ २,५८.५ ॥

एषामर्थे ततः सोऽहं महेन्द्रादचलोत्तमात् ।
भवन्तमागतो द्रष्टुं सहैभिर्मुनिपुङ्गवैः ॥ २,५८.६ ॥

तस्मान्मदर्थे सलिलं समुत्सार्यात्मनो भवान् ।
दातुमर्हति तत्क्षेत्रमेषां तोये च पूर्ववत् ॥ २,५८.७ ॥

जैमिनिरुवाच
इति तस्य वचः श्रुत्वा वरुणो यादसां पतिः ।
निरूप्य मनसा राममिद भूयोऽब्रवीद्वचः ॥ २,५८.८ ॥

वरुण उवाच
न शक्यमुत्सारयितुं मदंभः केनचिद्भवेत् ।
तथा हि मे वरो दत्तः पुरानेन विरिञ्चिना ॥ २,५८.९ ॥

सोऽहं त्वत्तेजसेदारीं विहाय सहजां धृतिम् ।
कातरं समुपायातो वशतां तव भार्गव ॥ २,५८.१० ॥

एषामर्थे विशेषण भवता परिचोदितः ।
कथं न कुर्यां कर्मेदमहं क्षत्त्रकुलान्तक ॥ २,५८.११ ॥

तस्माद्यावत्प्रमाणं मे भवान्संकल्पयिष्यति ।
तावत्संघारयिष्यामि भूमौ सलिलमात्मनः ॥ २,५८.१२ ॥

इति तस्य वचः श्रुत्वा तथेत्युक्त्वा स सायकम् ।
यथागतं प्रचिक्षेप धनुर्निर्भिद्य भार्गवः ॥ २,५८.१३ ॥

ततो निरूप्य सीमानं दर्शयानो महीपते ।
स्रुवं जग्राह मतिमान्क्षप्तुकामो जलाशये ॥ २,५८.१४ ॥

प्रसन्नचेतसं रामं गतरोषमथात्मनि ।
अन्तर्हिते सरिन्नाथे रामः सुवमुदङ्मुखः ॥ २,५८.१५ ॥

भ्रामयित्वातिवेगेन चिक्षेप लवणार्णवे ।
क्षिप्तत्वेन समुद्रे तु दिशमुत्तरपश्चिमाम् ॥ २,५८.१६ ॥

गत्वा स्रुवोपतद्राजन्योजनानां शतद्वयम् ।
तीर्थं शुर्पारकं नाम सर्वपापविमोचनम् ॥ २,५८.१७ ॥

विश्रुतं यत्त्रिलोकेषु तीरे नदनदीपतेः ।
तीर्थं तदन्तरीकृत्य स्रुवो रामकराच्च्युतः ॥ २,५८.१८ ॥

निपपात महाराज सूचयन्रामविक्रमम् ।
यत्राभूद्रामसृष्टाया भुवो निष्ठाथ पार्थिव ॥ २,५८.१९ ॥

तीर्थं शूर्पारकं तत्तु श्रीमल्लोकपरिश्रुतम् ।
उत्सारयित्वा सलिलं समुद्रस्तावदात्मनः ॥ २,५८.२० ॥

अतिष्ठदपसृत्योर्वीं दत्त्वा रामाय पार्थिव ।
अनतिक्रान्तमर्यादो यथाकालं भृगूद्वहः ॥ २,५८.२१ ॥

समयं स्वापयामास तस्यैवानुमते भुवि ।
विज्ञाय पूर्वसीमान्तां भुवमभ्युत्ससर्ज ह ॥ २,५८.२२ ॥

व्यस्मयन्त सुराः सर्वे दृष्ट्वा रामस्य विक्रमम् ।
नगरग्रमसीमानः किञ्चित्किञ्चित्क्वचित्क्वचित् ॥ २,५८.२३ ॥

सह्ये तु पूर्ववत्तस्मिन्नब्धेरपसृतेंऽभसि ।
तत्र दैवात्तथा स्थानान्निम्नत्वात्स प्रलक्ष्य तु ॥ २,५८.२४ ॥

ततस्तेषां भृगुश्रेष्ठो मुनीनां भावितात्मनाम् ।
यथाभिलषितं स्थानं प्रददौ प्रीतिपूर्वकम् ॥ २,५८.२५ ॥

ततस्ते मुनयः सर्वे हर्षेण महातान्विताः ।
कृतकृत्या भृशं राममाशिषा समपूजयन् ॥ २,५८.२६ ॥

अथैतैरभ्यनुज्ञातो ययौ प्राप्तमनोरथः ।
गते मुनिवरे रामे देशात्तस्मान्निजाश्रमम् ॥ २,५८.२७ ॥

संभूय मुनयः सर्वे प्रजग्मुस्तीरमंबुधेः ।
परिचङ्क्रम्य तां भूमिं यत्नेन महातान्विताः ॥ २,५८.२८ ॥

ददृशुः सर्वतो राजन्ह्यर्मवान्तः स्थितां महीम् ।
नित्यत्वा त्सर्वदेवानामधिष्ठानतया तथा ॥ २,५८.२९ ॥

कातमब्धौ निपतितं नष्टतोयं चिरोषितम् ।
अपि रुद्रप्रभावेम प्रायान्नात्यन्तविप्लवम् ॥ २,५८.३० ॥

तत्तेयनिःसृतं क्षेत्रमभूत्पूर्ववदेव हि ।
एतद्धि देवसामर्थ्यमचिन्त्यं नृपसत्तम ॥ २,५८.३१ ॥

एवं रामेण जलधेः पुनः सृष्टा वसुंधरा ।
दक्षिणोत्तरतो राजनयोजनानां चतुःशतम् ॥ २,५८.३२ ॥

नातिक्रामति सोऽद्यापि सीमानं पयसां निधिः ।
कृतं रामेण महता न तु सज्जं महद्धनुः ॥ २,५८.३३ ॥

एवं प्रभावो रामोऽसौ सगरश्च महीपतिः ।
यस्य पुत्रैरयं खण्डो भारतोऽब्धौ निपतितः ॥ २,५८.३४ ॥

योजनानां सहस्रन्तु वर्द्धितश्च महोदधिः ।
रामेणाभूत्पुनः सृष्टं योजनानां तु षट्शतम् ॥ २,५८.३५ ॥

सगरस्य सुतैर्यस्माद्वर्द्धितो मकरालयः ।
ततः प्रभृति लोकेषु सागराख्यामवाप्तवान् ॥ २,५८.३६ ॥

एतत्तेऽभिहितं सम्यङ्महतश्चरितं मया ।
रामस्य कार्त्तवीर्यस्य सगरस्य महीपतेः ॥ २,५८.३७ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्त मध्यमभागे तृतीय उपाद्धातपादेऽष्टपञ्चशत्तमोऽध्यायः ॥ ५८॥