ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ६४

← मध्यभागः, अध्यायः ६३ ब्रह्माण्डपुराणम्
अध्यायः ६४
[[लेखकः :|]]
मध्यभागः, अध्यायः ६५ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

सूत उवाच
अनुजस्य विकुक्षेस्तु निमेर्वंशं निबोघत ।
योऽसौ निवेशयामास पुरं देवपुरोपमम् ॥ २,६४.१ ॥

जयन्तमिति विख्यातं गौतमस्याश्रमान्तिकम् ।
यस्यान्ववाये जज्ञे वै जनको नृपसत्तमः ॥ २,६४.२ ॥

निमिर्नाम सुधर्मात्मा सर्वसत्त्वनमस्कृतः ।
आसीत्पुत्रो महाराज चैक्ष्वाकोर्भूरितेजसः ॥ २,६४.३ ॥

स शापेन वसिष्ठस्यविदेहः समपद्यत ।
तस्य पुत्रो मिथिर्नाम जनितः पर्वभिस्त्रिभिः ॥ २,६४.४ ॥

अरण्यां मथ्यमानाया प्रादुर्भूतो महायशाः ।
नाम्ना मिथिरिति ख्यातो जननाज्जनकोऽभवत् ॥ २,६४.५ ॥

मिथिर्नाम महावीर्यो येनासौ मिथिलाभवत् ।
राजासौ नाम जनको जनकाच्चा प्युदावसुः ॥ २,६४.६ ॥

उदावसोस्तु धर्मात्मा जातोऽसौ नन्दिवर्द्धनः ।
नन्दिवर्धनतः शूरः सुकेतुर्नाम धार्मिकः ॥ २,६४.७ ॥

सुकेतोरपि धर्मात्मा देवरातो महाबलः ।
देवरातस्य धर्मात्मा बृहदुक्थ इति श्रुतः ॥ २,६४.८ ॥

बृहदुक्थस्य तनयो महावीर्यः प्रतापवान् ।
महावीर्यस्य धृतिमान् सुधृति स्तस्य चात्मजः ॥ २,६४.९ ॥

सुधृतेरपि धर्मात्मा धृष्टकेतुः परन्तपः ।
धृष्टकेतुसुतश्चापि हर्यश्वो नाम विश्रुतः ॥ २,६४.१० ॥

हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतिंबकः ।
प्रतिंबकस्य धर्मात्मा राजा कीर्त्तिरथः स्मृतः ॥ २,६४.११ ॥

पुत्रः कीर्त्तिरथस्यापि देवमीढ इति श्रुतः ।
देवमीढस्य विबुधो विबुधस्य महाधृतिः ॥ २,६४.१२ ॥

महाधृतिसुतो राजा कीर्त्तिरातः प्रतापवान् ।
कीर्तिरातात्मजो विद्वान्महारोमेति विश्रुतः ॥ २,६४.१३ ॥

महारोम्णस्तु विख्यातः स्वर्णरोमा व्यजायत ।
स्वर्णरोमात्मजश्चापि ह्रस्वरोमाभवन्नृपः ॥ २,६४.१४ ॥

ह्रस्वरोमान्मजो विद्वान् सरिद्ध्वज इति श्रुतः ।
उद्भिन्ना कर्षता येन सीता राज्ञा यशस्विनी ॥ २,६४.१५ ॥

रामस्य महिधी साध्वी सुव्रता नियतव्रता ।
वैशंपायन उवाच
कथं सीता समुत्पन्न कृष्यमाण यशस्विनी ॥ २,६४.१६ ॥

किमर्थं वाकृषद्राजा क्षेत्रं यस्मिन् बभूव ह ।
सूत उवाच
अग्निक्षेत्रे कृष्यमाणे अश्वमेधे महात्मनः ॥ २,६४.१७ ॥

विधिना सुप्रयत्नेन तस्मात्सा तु समुत्थिता ।
सीरध्वजानुजातस्तु भानुमान्नाम मैथिलः ॥ २,६४.१८ ॥

भ्राता कुशध्वजस्तस्य स काश्यधिपतिर्नृपः ।
तस्य भानुमतः पुत्रः प्रद्युम्नश्च पतापवान् ॥ २,६४.१९ ॥

मुनिस्तस्य सुतश्चापि तस्मादूर्जवहः स्मृतः ।
ऊर्जवहात्सनद्वाजः शकुनिस्तस्य चात्मजः ॥ २,६४.२० ॥

स्वागतः शकुनेः पुत्रः सुवर्चास्तत्सुतः स्मृतः ।
सुतोपस्तस्य दायादः सुश्रुतस्तस्य चात्मजः ॥ २,६४.२१ ॥

सुश्रुतस्य जयः पुत्रो जयस्य विजयः सुतः ।
विजयस्य क्रतुः पुत्र क्रतोश्च सुनयः स्मतः ॥ २,६४.२२ ॥

सुनयाद्वीतहव्यस्तु वीतहव्यात्मजो धृतिः ।
धृतेस्तु बहुलाश्वोऽभूद्बहुलाश्वसुतः कृतिः ॥ २,६४.२३ ॥

तस्मिन्संतिष्ठते वंशो चनकानां महात्मनाम् ।
इत्येते मैथिलाः प्रोक्ताः सोमस्यापि निबोधत ॥ २,६४.२४ ॥

एति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीये उपोद्धातपादे निमिवंशानुकीर्तनं नाम चतुःषष्टितमोऽध्यायः ॥ ६४॥