ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ९

← मध्यभागः, अध्यायः ८ ब्रह्माण्डपुराणम्
अध्यायः ९
[[लेखकः :|]]
मध्यभागः, अध्यायः १० →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

ऋषय ऊचुः
कथं द्विवारावुत्पन्ना भवानी प्राक्सती तु या
आसीद्दाक्षायणी पूर्वमुमा कथमजायत १
मेनायां पितृकन्यायां जनयञ्छैलराट् स्वयम्
के वै ते पितरो नाम येषां मेना तु मानसी २
मैनाकश्चैव दोहित्रो दौहित्री च तथा ह्युमा
एकपर्णा तथा चैव तथा चैवैकपाटला ३
गंगा चापि सरिच्छ्रेष्ठा सर्वासां पूर्वजा तथा
सर्वमेतत्त्वयोद्दिष्टं निर्देशं तस्य नो वद ४
श्रोतुमिच्छामि भद्रं ते श्राद्धस्य च विधिं परम्
पुत्राश्च के स्मृतास्तेषां कथं च पितरस्तु ते ५
कथं वा ते समुत्पन्नाः किंनामानः किमात्मकाः
स्वर्गे वै पितरो ह्येते देवानामपि देवताः ६
एवं वेदितुमिच्छामि पितॄणां सर्गमुत्तमम्
यथा च दत्तमस्माभिः सार्द्धं प्रीणाति वै पितॄन् ७
यदर्थं ते न दृश्यंते तत्र किं कारणं स्मृतम्
स्वर्गे तु के च वर्त्तंते पितरो नरके च के ८
अभिसंभाष्य पितरं पितुश्च पितरं तथा
प्रपितामहं तथा चैव त्रिषु पिंडेषु नामतः ९
नाम्ना दत्तानि श्राद्धानि कथं गच्छंति वै पितॄन्
कथं च शक्तास्ते दातुं नरकस्थाः फलं पुनः १०
के च ते पितरो नाम कान्यजामो वयं पुनः
देवा अपि पितॄन्स्वर्गे यजंतीति हि नः श्रुतम् ११
एतदिच्छामि वै श्रोतुं विस्तरेण बहुश्रुतम्
स्पष्टाभिधानमपि वै तद्भवान्वक्तुमर्हसि १२
सूत उवाच
अत्र वो कीर्तयिष्यामि यथाप्रज्ञं यथाश्रुतम्
मन्वंतरेषु जायंते पितरो देवसूनवः १३
अतीतानागताः श्रेष्ठाः कनिष्ठाः क्रमशस्तु वै
देवैः सार्द्धं पुरातीताः पितरोऽन्येंतरेषु वै १४
वर्तंते सांप्रतं ये तु तान्वै वक्ष्यामि निश्चयात्
श्राद्धक्रियां मनुश्चैषां श्राद्धदेवः प्रवर्त्तयेत् १५
देवान्सृजत ब्रह्मा मां यक्ष्यंतीति च प्रभुः
तमुत्सृज्य तदात्मानमयजंस्ते फलार्थिनः १६
ते शप्ता ब्रह्मणा मूढा नष्टसंज्ञा भविष्यथ
तस्मात्किंचिन्न जानीत ततो लोकेषु मुह्यत १७
ते भूयः प्रणताः सर्वे याचंति स्म पितामहम्
अनुग्रहाय लोकानां पुनस्तानब्रवीत्प्रभुः १८
प्रायश्चित्तं चरध्वं वै व्यभिचारो हि वः कृतः
पुत्रान्स्वान्परिपृच्छध्वं ततो ज्ञानमवाप्स्यथ १९
ततस्ते स्वसुतांश्चैव प्रायश्चित्तजिघृक्षवः
अपृच्छन्संयतात्मानो विधिवच्च मिथो मिथः २०
तेभ्यस्ते नियतात्मानः पुत्राः शंसुरनेकधा
प्रायश्चित्तानि धर्मज्ञा वाङ्मनः कर्मजानि च २१
ते पुत्रानब्रुवन्प्रीता लब्धसंज्ञा दिवौकसः
यूयं वै पितरोऽस्माकं यैर्वयं प्रतिबोधिताः २२
धर्मं ज्ञानं च वैराग्यं को वरो वः प्रदीयताम्
पुस्तानब्रवीद्ब्रह्मा यूयं वै सत्यवादिनः २३
तस्माद्यदुक्तं युष्माभिस्तत्तथा न तदन्यथा
उक्तं च पितरोऽस्माकं चेति वै तनयाः स्वकाः २४
पितरस्ते भविष्यंति तेभ्योऽयं दीयतां वरः
तेनैव वचसा ते वै ब्रह्मणः परमेष्ठिनः २५
पुत्राः पितृत्वमाजग्मुः पुत्रत्वं पितरः पुनः
तस्मात्ते पितरः पुत्राः पितृत्वं तेषु तत्स्मृतम् २६
एवं स्मृत्वा पितॄन्पुत्राः पुत्रांश्चैव पितॄंस्तथा
व्याजहार पुनर्ब्रह्मा वितॄनात्मविवृद्धये २७
यो ह्यनिष्टान्पितॄञ्श्राद्धे क्रियां कांचित्करिष्यति
राक्षसा दानवाश्चैव फलं प्राप्स्यंति तस्य तत् २८
श्राद्धैराप्यायिताश्चैव पितरः सोममव्ययम्
आप्यायमाना युष्माभिर्वर्द्धयिष्यंति नित्यशः २९
श्राद्धैराप्यायितः सोमो लोकानाप्याययिष्यति
कृत्स्नं सपर्वतवनं जंगमाजंगमैर्वृतम् ३०
श्राद्धानि पुष्टिकामाश्च ये करिष्यंति मानवाः
तेभ्यः पुष्टिं प्रजाश्चैव दास्यंति पितरः सदा ३१
श्राद्धे येभ्यः प्रदास्यंति त्रीन्पिंडान्नामगोत्रतः
सर्वत्र वर्तमानास्ते पितरः प्रपितामहाः ३२
तेषामाप्याययिष्यंति श्राद्धदानेन वै प्रजाः
एवमाज्ञा कृता पूर्वं ब्रह्मणा परमेष्ठिना ३३
तेनैतत्सर्वथा सिद्धं दानमध्ययनं तपः
ते तु ज्ञानप्रदातारः पितरो वो न संशयः ३४
इत्येते पितरो देवा देवाश्च पितरः पुनः
अन्योन्यपितरो ह्येते देवाश्च पितरश्च ह ३५
एतद्ब्रह्मवचः श्रुत्वा सूतस्य विदितात्मनः
पप्रच्छुर्मुनयो भूयः सूतं तस्माद्यदुत्तरम् ३६
ऋषय ऊचुः
कियंतो वै मुनिगणाः कस्मिन्काले च ते गणाः
पूर्वे तु देवप्रवरा देवानां सोमवर्द्धनाः ३७
सूत उवाच
एतद्वोऽहं प्रवक्ष्यामि पितृसर्गमनुत्तमम्
शंयुः पप्रच्छ यत्पूर्वं पितरं वै बृहस्पतिम् ३८
बृहस्पतिमुपासीनं सर्वज्ञानार्थकोविदम्
पुत्रः शंयुरिमं प्रश्नं पप्रच्छ विनयान्वितः ३९
क एते पितरो नाम कियंतः के च नामतः
समुद्भूताः कथं चैते पितृत्वं समुपागताः ४०
कस्माच्च पितरः पूर्वं यज्ञं पुष्णंति नित्यशः
क्रियाश्च सर्वा वर्त्तंते श्राद्धपूर्वा महात्मनाम् ४१
कस्मै श्राद्धानि देयानि किं च दत्ते महाफलम्
केषु चाप्यक्षयं श्राद्धं तीर्थेषु च नदीषु च ४२
केषु वै सर्वमाप्तोति श्राद्धं कृत्वा द्विजोत्तमः
कश्च कालो भवेच्छ्राद्धे विधिः कश्चानुवर्त्तते ४३
एतदिच्छामि भगवन्विस्तरेण यथा तथा
व्याख्यातमानुपूर्व्येण यत्र चोदाहृतं मया ४४
बृहस्पतिरिदं सम्यगेवं पृष्टो महामतिः
व्याजहारानुपूर्व्येण प्रश्नं प्रश्नविदां वरः ४५
बृहस्पतिरुवाच
कथयिष्यामि ते तात यन्मां त्वं परिपृच्छसि
विनयेन यथान्यायं गम्भीरं प्रश्नमुत्तमम् ४६
द्यौरंरिक्षं पृथिवी नक्षत्राणि दिशस्तथा
सूर्याचन्द्र मसौ चैव तथाऽहोरात्रमेव च ४७
न बभूवुस्तदा तात तमोभूतमभूज्जगत्
ब्रह्मैको दुश्चरं तत्र तताप परमं तपः ४८
शंयुस्तमब्रवीद्भूयः पितरं ब्रह्मवित्तमम्
सर्ववेदव्रतस्नातः सर्वज्ञानविदां वरः
कीदृशं सर्वभूतेशस्तपस्तेपे प्रजापतिः ४९
बृहस्पतिरुवाच
सर्वेषां तपसां यत्तत्तपो योगमनुत्तमम्
ध्यायंस्तदा स भगवांस्तेन लोकानवासृजत् ५०
ज्ञानानि भूतभव्यानि लोका वेदाश्च सर्वशः
योगामृतास्तदा सृष्टा ब्रह्मणा लोकचक्षुषा ५१
लोकाः संतानका नाम यत्र तिष्ठंति भास्वराः
वैराजा इति विख्याता देवानां दिवि देवताः ५२
योगेन तपसा युक्तः पूर्वमेव तदा प्रभुः
देवानसृजत ब्रह्मा योगयुक्तान्सनातनान् ५३
आदिदेवा इति ख्याता महासत्त्वा महौजसः
सर्वकामप्रदाः पूज्या देवादानवमानवैः ५४
तेषां सप्त समाख्याता गणास्त्रैलोक्यपूजिताः
अमूर्त्तयस्त्रयस्तेषां चत्वारस्तु समूर्त्तयः ५५
उपरिष्टात्त्रयस्तेषां वर्त्तन्ते भावमूर्त्तयः
तेषामधस्ताद्वर्त्तंते चत्वारः सूक्ष्ममूर्त्तयः ५६
ततो देवास्ततो भूमिरेषा लोकपरंपरा
लोके वर्षंति ते ह्यस्मिंस्तेभ्यः पर्जन्यसंभवः ५७
अन्नं भवति वै वृष्ट्या लोकानां संभवस्ततः
आप्याययंति ते यस्मात्सोमं चान्नं च योगतः ५८
ऊचुस्तान्वै पितॄंस्तस्माल्लोकानां लोकसत्तमाः
मनोजवाः स्वधाभक्ष्याः सर्वकामपरिष्कृताः ५९
लोभमोहभयोपेता निश्चिन्ताः शोकवर्जिताः
एते योगं परित्यज्य प्राप्ता लोकान्सुदर्शनान् ६०
दिव्याः पुण्या विपाप्मानो महात्मानो भवंत्युत
ततो युगसहस्रांते जायन्ते ब्रह्मवादिनः ६१
प्रतिलभ्य पुनर्योगं मोक्षं गच्छंत्यमूर्त्तयः
व्यक्ताव्यक्तं परित्यज्य महायोगबलेन च ६२
नश्यंत्युल्केव गगने क्षणाद्विद्युत्प्रभेव च
उत्सृज्य देहजालानि महायोगबलेन च ६३
निराख्योपास्यतां यांति सरितं सागरं यथा
क्रियया गुरुपूजाभिर्यागं कुर्वंति यत्नतः ६४
श्राद्धे प्रीतास्ततः सोमं पितरो योगमास्थिताः
आप्याययंति योगेन त्रैलोक्यं येन जीवति ६५
तस्माच्छ्राद्धानि देयानि योगानां यत्नतः सदा
पितॄणां हि बलं योगो योगात्सोमः प्रवर्त्तते ६६
सहस्रशतविप्रान्वै भोजयेद्यावदागतान्
एकस्तानपि मन्त्रज्ञः सर्वानर्हति तच्छृणु ६७
एतानेव च मन्त्रज्ञान्भोजयेद्यः समागतान्
एकस्तान्स्नातकः प्रीतः सर्वानर्हति तच्छृणु ६८
मन्त्रज्ञानां सहस्रेण स्नातकानां शतेन च
योगाचार्येण यद्भुक्तं त्रायते महातो भयात् ६९
गृहस्थानां सहस्रेण वानप्रस्थशतेन च
ब्रह्मचारिसहस्रेण योग एव विशिष्यते ७०
नास्तिको वाऽप्यधर्मो वा संकीर्णस्तस्करोऽपि वा
नान्यत्र तारणं दानं योगेष्वाह प्रजापतिः ७१
पितरस्तस्य तुष्यंति सुवृष्टेनैव कर्षकाः
पुत्रो वाप्यथ वा पौत्रो ध्यानिनं भोजयिष्यति ७२
अलाभे ध्याननिष्ठानां भोजयेद्ब्रह्मचारिणम्
तदलाभे उदासीनं गृहस्थमपि भोजयेत् ७३
यस्तिष्ठेदेकपादेन वायुभक्षः शतं समाः
ध्यानयोगी परस्तस्मादिति ब्रह्मानुशासनम् ७४
आद्य एष गणः प्रोक्तः पितॄणाममितौजसाम्
भावयन्सर्वलोकान्वै स्थित एष गणः सदा ७५
अत ऊर्ध्वं प्रवक्ष्यामि सर्वानपि गणान्पुनः
संततिं संस्थितिं चैव भावनां च यथाक्रमम् ७६
इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्घातपादे पितृकल्पो नाम नवमोऽध्यायः ९