← अध्यायः २ भैषज्यरत्नावली
अध्यायः ३
[[लेखकः :|]]
अध्यायः ४ →
भैषज्यरत्नावली अध्यायाः


अथ भैषज्यरत्नावली-परिशिष्टम्
अथानुभूतयोगप्रकरणम्।।3।।
<3-1>
अथानुभूता ये योगाः श्रीराजेश्वरशास्त्रिणाम्।
प्रत्ना नूत्नाश्च ते सर्वे लिख्यन्ते भिषजां मुदे।।1।।
</3-1>

न्रैलोक्ततापहरः(नवीनज्वरे)योo रo-
<3-2>
सूतशुल्बत्रिवृता बलितिक्तादन्तिबीजचपलाविषतिन्दुः
पथ्यया सह विचूर्ण्य समांशं हेमवारिसहितं दिनमेकम्।।2।।
</3-2>

<3-3>
वल्लयुग्मवटिकाऽऽर्द्वकवारा नाशयेदभिनवज्वरमाशु।
विश्वतापहरणेऽत्र तु पथ्यं मुद्गषसहितं लघुभुक्तम्।।3।।
</3-3>

न्रिभुवनक्कीर्त्तिरसः(वातपित्तज्वरे)योo रo-
<3-4>
हिङ्गुलं च विषं व्योषं टङ्कणं मागधीशिफाम्।
संचूर्ण्य भावयेत् त्रेधा सुरसार्द्रकहेमभिः।।4।।
</3-4>

<3-5>
रसस्त्रिभुवनकीर्त्तिर्गुञ्जैकार्द्ररसेन वै।
विनाशयेज्ज्वरान् सर्वान्संनिपातांस्त्रयोदश।।5।।
</3-5>

चन्दनाद्यर्कः(पित्तज्वरेऽन्तर्दाहे तृषायां च)अo भूo-
<3-6>
श्वेतं च चन्दनं तद्वद्‌ रक्तचन्दनमुत्तमम्।
पर्पटो धान्यकं निम्बमूलत्वक्‌ पझकं तथा।।6।।
</3-6>

<3-7>
किराततिक्तश्चोशीरं महाश्रावणिका तथा।
बृहदेला च तरूणीकुसुमं च पृथक्‌ पृथक्‌।।7।।
<3-7>

<3-8>
एकभागं द्विभागा च गुडूची कुट्टितं समम्।
एकत्र षोडशगुणे नीरे यामचतुष्टयम्।।8।।
</3-8>

<3-9>
प्रक्षिप्य यत्नतो रक्षेत्ततस्तद्‌ बकयन्त्रतः।
स्त्रावयेद्रसमच्छं हि भिषग्वर्यो यथाविधि।।9।।
</3-9>

<3-10>
अन्तर्दाहे तृषायां च ज्वरे पित्तसमुद्भवे।
यथामात्रं संप्रयोज्यश्चन्दनाद्यर्क एष हि।।10।।
</3-10>

तिक्तावटी(कफपित्तज्वरे)चिकित्सादर्शो-
<3-11>
तिक्तारजः कारवेल्लदलोद्भवरसेन हि।
भावयित्वा विदध्याच्च प्रतिमा वटीः।।11।।
</3-11>

<3-12>
ततो वटीद्वयं प्रातर्मध्याह्ने सायमादरात्।
गण्डूषप्रमितेनाद्यत्सुखोष्णेनैव वारिणा।।12।।
</3-12>

<3-13>
एवं कृते सति गदी कफपित्तज्वराकुलः।
सुखी भवेदिति भिषग्राजराजेश्वरोदितम्।।13।।
</3-13>

सप्तपप्णसत्त्वादिवटी(विषमज्वरे)अo भूo-
<3-14>
सप्तपर्णभवं सत्त्वं कटुकासत्त्वमेव च।
कुपीलुसत्त्वं सत्त्वं च यवतिक्ताभवं समम्।।14।।
</3-14>

<3-15>
दशतोलकमितं ग्राह्यं प्रत्येकं द्रव्यवेदिभिः।
सर्वं संचूर्ण्यं यत्नेन सर्वचूर्णसमं सुधीः।।15।।
</3-15>

<3-16>
करञ्जबीजमज्जानं तत्र संमिश्रयेद्‌ भिषक्।
एतत्सर्वं जलेनैव खल्ले संमर्दयेत्ततः।।16।।
</3-16>

<3-17>
कलायसंनिभाः कार्याः वटयोऽनातपशोषिताः।
यथावश्यकतं चास्य वटयोका वा वटीद्वयम्।।17।।
</3-17>

<3-18>
त्रिवारं वा चतुर्वारं प्रत्यहं चोष्णवारिणा।
किंवा सेव्या जलेनैव विषमज्वरिणा मुदा।।18।।
</3-18>

<3-19>
कथितेयं सप्तपर्ण-सत्त्वादिवटिका शुभा।
विषमज्वरनाशार्थमनभूय भिषग्वरैः।।19।।
</3-19>

बिल्वादिचूर्णम्(प्रवाहिकायमामतीसारे)अनुo-
<3-20>
बिल्वपेशी तथा भङ्ग विशुद्वाऽथ महौषधम्।
धात्रीपुष्पं धान्यकं च सर्वं च समभागिकम्।।20।।
</3-20>

<3-21>
चतुर्भागमिता ग्राह्या शतपुष्पा विशेषतः।
एतत्सर्वं च संगह्य श्लक्ष्णचूर्णं च कारयेत्।।21।।
</3-21>

<3-22>
इदं बिल्वादिचूर्णं स्यात् तूर्णं पूर्णं हितप्रदम्।
प्रवाहिकातिसरणामयिनां शरणं परम्।।22।।
</3-22>

<3-23>
चतुर्माषकतो यावत्‌ षण्माषकमिहान्वहम्।
द्विवारं वा त्रिवारं वा यथावश्यकतं मुदा।।23।।
</3-23>

<3-24>
जलेन सह सेव्यं वा गदिना तण्डुलाम्भसा।
इति राजेश्वरः प्राह भिषग्राजेश्वरः सुधीः।।24।।
</3-24>

धातक्यादि चूर्णम्(अतीसारे प्रवाहिकायां च)अo भूo-
<3-25>
एको भागो धातकीपुषपजात-
स्तावानेव स्याद्‌ रसः सर्जजोऽपि।
स्यातां भागौ द्वौ सितायश्च सर्वं
संचूर्ण्याथो वाससा शोधयेच्च।।25।।
</3-25>

<3-26>
हन्याच्चातीसारनिश्चरकौ द्राङ्‌
नाम्ना धातक्यादि चूर्णं तु तूर्णम्।
एको द्वौ वा माषकाश्च त्रयः स्या-
न्मात्रा चास्य प्रत्यहं द्वित्रवारम्।।26।।
</3-26>

कर्पूराम्ब(विसूचिकायामतीसारे च) अo भूo-
<3-27>
त्रिंशत्सेटकपानीयं कर्पूरं पञ्चतोलकम्।
प्रक्षिप्य चैकसप्ताहं संधानविधिना भिषक्।।27।।
</3-27>

<3-28>
घटे रक्षेत्‌ प्रयत्नेन ततो वासोविशोघितम्।
कृत्वाऽतिसारिणे तद्वद्विसूच्या पीडितात्मने।।28।।
</3-28>

<3-29>
दद्यादिदं श्रुतं लोके कर्पूराम्बु यथाबलम्।
द्वितोलकात्समारभ्य यावत्स्यात् पञ्चतोलकम्।।29।।
</3-29>

<3-30>
मात्रा प्रकल्प्या संवीक्ष्य रोगिरोगसदाकृतिम्।
अनुभूतमिदं वैद्यैर्बहुशः शास्त्रवेदिभिः।।30।।
</3-30>

अर्शोघ्नोः धूमः (अर्शोरोगे)अo भूo-
<3-31>
पूतिपूगीफलं नारिकेलं च सरिदुद्‌गतम्।
विषतिन्दुकमेकत्र समं सर्वं विचूर्णयेत्।।31।।
</3-31>

<3-32>
अनेनार्शसि युक्त्यैव धूपनाद्वेदनाशमः।
भवेदर्शोघ्नधूमोऽयं राजेश्वरभिषङ्‌मतः।।32।।
</3-32>

अर्शोघ्नीवटी-(अर्शोरोगो) अo भूo-
<3-33>
एको भागो महानिम्बमज्ज्ञोऽथापि च निम्बजा।
फलमज्जा द्विभागा स्यद्‌ द्विभागं च रसाञ्जनम्।।33।।
</3-33>

<3-34>
तृणकान्तमणेः पिष्टेरेको भागो विशेषतः।
रक्तबोलस्यैकभागः सर्वं संगृह्य यत्नतः।।34।।
</3-34>

<3-35>
संमर्दयेत् खल्वमध्ये वारिणा वैद्यसत्तमः।
ततो गुञ्जाफलमिता वटिकाः संप्रकल्पयेत्।।35।।
</3-35>

<3-36>
अम्भसैकां वटीं किंवा द्वे रक्तार्शासि प्रत्यहम्।
द्विवारं वा त्रिवारं वा यथायोग्यं प्रयोजयेत्।।36।।
</3-36>

<3-37>
इत्यर्शोघ्नी वटी नाम रक्तार्शःशान्तिकारिणी।
श्रीराजेश्वरदत्तेन वाद्यारजेन भाषिता।।37।।
</3-37>

अर्शोवेदनान्तकः(अर्शोरोगे)अo भूo-
<3-38>
शतधौकं घृतं गव्यमेकसेटकसम्मितम्।
दशकर्षमितश्चन्द्रः पोदिकासत्त्वमुत्तमम्।।38।।
</3-38>

<3-39>
तथा यवानिकासत्वं प्रत्येकं पञ्चकार्षिकम्।
संगृह्य प्रथमं सत्त्वे यवानीपोदिकाभवे।।39।।
</3-39>

<3-40>
कर्पूरं च समं सर्वं यावन्न द्रवतां व्रजेत्।
काचकूप्यां ततो पक्षेत् पिधायास्यं प्रयत्नतः।।40।।
</3-40>

<3-41>
द्रवीभूतं तु तत्सर्वमगवत्य भिषग्वरः।
शतधौतं घृतं संयोज्य स्थापयेत् सुधीः।।41।।
</3-41>

<3-42>
अर्शोवेदनयार्त्ताय सद्यः शान्तिप्रदायकम्।
उच्छूनार्शोऽतिसंकोचकारकोऽपि प्रकीर्त्तितः।।42।।
</3-42>

<3-43>
राजेश्वरानुभूतोऽयं नाम्नाऽर्शोवेदनान्तकः।
प्रयुज्यतामर्शसैस्तु निःसंदिग्धं मुदान्वितैः।।43।।
</3-43>

रूक्मिशो रसः(रक्तार्शसि, आनाहे, बिबन्धे)रo साo सo-
<3-44>
अभयाचूर्णमादाय नूतनैर्जयपालकैः।
पञ्चमांशेन मिलितैः स्नुहीदुग्धेन मर्दिताः।।44।।
</3-44>

<3-45>
गुडिकास्तस्य कर्त्तब्या वर्त्तुलाश्चणकप्रभाः।
एकैकस्यास्य टङ्गस्य रेचनैश्च रसैस्तथा।.45।।
</3-45>

<3-46>
रूक्मिशे न च दाहः स्यान्न मूर्च्छा भ्रमः क्लमः।
वेगतः सारयेदेषा विशेषादामनाशिनी।।46।।
</3-46>

<3-47>
निरूहेण तथा नैव तथा बिन्दुघृतेन च।
त्रिवृता न तथा रेच्या यथा स्याद्‌ गुडिकोत्तमा।।47।।
</3-47>

<3-48>
अतिशुद्वो भवेद्‌ देहो ह्यतिप्रबल उत्तमः।
अतिरूपी ह्यतिप्रौढश्चाप्यायुष्कर उत्तमः।.48।।
</3-48>

<3-49>
विष्टम्भे गुडिका देया चोदरे दारूणामये।
अधोदेशेषु सर्वेषु गुदेषु च महौषधिः।
दीयते क्षीयते सामः कामकायविवर्द्वनः।।49।।
</3-49>

अर्कवटी(अजीर्णे) चिकित्सादर्शो-
<3-50>
अर्कमूलत्वचः शुष्काश्चूर्णिताः श्लक्ष्णरूपतः।
तद्‌भागतुल्ये मरिचसैन्धवे च पृथक्‌ पृथक्‌।।50।।
</3-50>

<3-51>
चूर्णितं चापि संगृह्य निम्बुद्रवविमर्दितम्।
कृत्वा वटीश्चणकवत्‌ प्रतिहोरं यथाविधि।।51।।
</3-51>

<3-52>
अजीर्णत्रस्तचित्तस्तु सेवेत स्वास्थ्यलिप्सया।
इति सद्‌भिषजां राजा राजेश्वरबुधोऽन्वभूत्।।52।।
</3-52>

अर्कपुष्पादिवटिका(अग्निमान्द्ये उदरशूले च)अo भूo-
<3-53>
अर्कपुष्पसमुद्भूतमज्जा शद्वं च रामठम्।
शुद्वं रुपीलुकं चैव शुद्वं च नरसारकम्।।53।।
</3-53>

<3-54>
मरिचं चैव संगृह्य समभागेन चूर्णितम्।
जलेन सर्वं संपेष्य वटीं मरिचसांनिभाम्।।54।।
</3-54>

<3-55>
संपाद्य यत्नतो रक्षेन्मन्दोष्णेनैव वारिणा।
एकां द्वे वा सुवटिके शूले ह्युदरसंभवे।।55।।
</3-55>

<3-56>
वह्निमान्द्ये विशेषेण वैद्यवर्यः प्रयोजयेत्।
अनुभूताऽनिशं तस्मादस्मिन् ग्रन्थे प्रकाशिता।।56।।
</3-56>

कुबेराक्षवटी(अग्निमान्द्ये शूलरोगे च)अo भूo-
<3-57>
त्रयोः भागाः करञ्जम्य मज्ज्ञस्त्रिकटुसंभवम्।
भागत्रयं चैकभागः सौवर्चलभवस्तथा।।57।।
</3-57>

<3-58>
संचूर्ण्य सर्वमेकत्र वारिणा सह मर्दयेत्।
ततो द्विरक्तिप्रमिता वट्‌यः कार्या यथाविधि।।58।।
</3-58>

<3-59>
इयं कुबेराक्षवटी वारिणोष्णोन सेविता।
विनाशयत्यग्रमान्द्यं शूलं चोदरसंभवम्।।59।।
</3-59>

<3-60>
अस्य मात्रा प्रयोक्चब्या वटयेका वा वटीद्वयी।
द्विवारं वा त्रिवारं वा प्रत्यहं योद्यतावशात्।।60।।
</3-60>

अम्लिकासत्त्वादि चूर्णम्(आध्माने) अo भूo
<3-61>
भागस्य पञ्चमोंऽशः स्यादम्लिकासत्त्वसंभवः।
पोदिकासत्त्वजस्त्वष्टचत्वारिंशः प्रकीर्त्तितः।।61।।
</3-61>

<3-62>
द्वौ भागौ धान्यकस्यैको भागो जीरकसंभवः।
शुण्ठयाश्च शतपुष्पाया एको भागः पृथक्‌ पृथक्‌।।62।।
</3-62>

<3-63>
सर्वाण्येतानि संगृह्य श्लक्ष्णचूर्णानि कारयेत्।
ततः संमिश्रय संरक्षेत्‌ काचकूप्यां यथाविधि।।63।।
</3-63>

<3-64>
इदं लोकेऽम्लिकासत्त्वादि चूर्ण पूर्णरूपतः।
निहन्यात्तूर्णमाध्मानं रूचिं कुर्याद्विशेषतः।.64।।
</3-64>

<3-65>
दीपनं जठरस्याग्रेः पाचकं परमं स्मृतम्।
अनुपानं जलं कोष्णं ज्ञेयमत्र भिषग्वरैः।।65।।
</3-65>

मधुयष्टयादिचूर्णम्(मृदुरेचने)-
<3-66>
मधुयष्टिर्द्विभागा स्यात्स्वर्णपत्र्यपि तादृशी।
शतपुष्पा दारूनिशा विशुद्वो गन्धकस्तथा।।66।।
</3-66>

<3-67>
प्रत्येकं त्वेकभागं स्यात्सप्तभागमिता सिता।
सर्वमेकत्र संचूर्ण्य क्षीरेणोष्णेन पाययेत्।।67।।
</3-67>

<3-68>
षण्माषकमितं चूर्णं शुखदं मृदुरेचनम्।
शास्त्रिराजेश्वरैरेतदनुभूतं विशेषतः।।68।।
</3-68>

कृष्णबीजादिचूर्णम्(मृदुविरेचने)अo भूo-
<3-69>
सुभृष्टं कृष्णबीजं स्यादष्टभागिकमुत्तमम्।
स्वर्णपत्र चतुर्भागा नागरं युग्मभागिकम्।।69।।
</3-69>

<3-70>
शतपुष्पा चैकभागा तरूणीपुष्पकं तथा।
एतत्सर्वं विचूर्ण्याथ वस्त्रपूतं विधाय च।।70।।
</3-70>

<3-71>
तत्र संमिश्रयेद् यत्नाद्वसुभागमितां सिताम्।
निम्बूकसंभवरसैर्भावयित्वा विधानतः।।71।।
</3-71>

<3-72>
संमर्दनाद्रजः शुष्कं कल्पयित्वा विधानविद्।
संरक्षेत्काचपात्रे तत् कृष्णबीजादिचूर्णकम्।।72।।
</3-72>

<3-73>
माषकत्रयतो यावत् षण्माषकमथम्भसा।
सेवनाद्गदिनामेतत् पाचनं मृदु रेचकम्।।73।।
<3-73>

षट्‌सकारचूर्णम्-
<3-74>
स्वर्णपत्री चतुर्भागा शिवा स्वल्पा द्विभागिकी।
सौवर्चलं सैन्धवं च शूण्ठी च शतपुष्पिका।।74।।
</3-74>

<3-75>
प्रत्येकं चैकभागं स्यात् सर्वमेकत्र चूर्णयेत्।
षट्‌सकारमिदं चूर्णं षण्माषकमितं सदा।।75।।
</3-75>

<3-76>
उष्णोदकेन संसेब्यं सुखदं रेचनं परम्।
शास्त्रिरादेश्वरैरेतत् परीक्षितमधिक्षिति।।76।।
</3-76>

वनप्सिकादिकषायकः-(प्रतिश्याते)-
<3-77>
वनप्सिकाप्रसूनं च गोजिह्वा मधुकं तथा।
खतमी चापि प्रत्येकं माषकत्रयसंमितम्।।77।।
</3-77>

<3-78>
श्लेष्मातकस्य बीजानि दिक्संख्यानि तथैव च।
उन्नाबकस्य बीजानि तदर्द्वान्यखिलानि च।।78।।
</3-78>

<3-79>
एकत्रैतानि संकुटय क्काथयेकुडवेऽम्भसि।
अर्द्वावशिष्टं विज्ञाय वस्त्रपूतं विधाय च।।79।।
</3-79>

<3-80>
शर्करां तत्र प्रक्षिप्य सुखमुष्णं च तं पिबेत्।
वनप्सिकादिको नाम कषायक इतीरितः।।80।।
</3-80>

<3-81>
प्रतिश्यायप्रशमने प्रयोगोऽयमनुत्तमः।
शास्त्रिराजेश्वरैः प्रायो बहुधैव परीक्षितः।।81।।
</3-81>

श्वासघ्रो धूमः(श्वासे)-
<3-82>
क्षुद्राबीजं कानकं च पत्रं छायाविशोषितम्।
यवानिका पारसीक-यवानी सोरकं निशा।।82।।
</3-82>

<3-83>
गञ्जा समांशतः सर्वं गृह्णीयात्तु यथाविधि।
सङ्कुटय किंचिन्मात्रं तत् स्थापयेद्यत्नतो भिषग्‌।।83।।
</3-83>

<3-84>
शास्त्रिराजेश्वररेतदनुभूतं निरन्तरम्।
श्वासावेगेऽतिकृच्छ्रे तु विषीदन्तमथातुरम्।।84।।
</3-84>

<3-85>
तद्‌ धूमं पाययेत् किंवा घ्रापयेच्च यथाविधि।
तेन सद्यः श्वासकष्टान्मुक्तो भवति चामयी।।85।।
</3-85>

केशरवटी (श्वास-कासे) अ. भू.-
<3-86>
केशरं साधु काश्मीरमेकतोलकसंमितम्।
एलावलुकजं तोलद्वितयं चाभयाभवम्।।86।।
</3-86>

<3-87>
संचूर्णितं सर्वमिदं तरूणीपुष्पजाम्भसा।
संमर्द्य वटिकाः कार्याः शुभाश्चणकसंमिताः।।87।।
</3-87>

<3-88>
इयं स्यात्केशरवटी श्वासकासहितावहा।
किचिद्विरेचनी चास्या मात्रैका वटिकाम्भसा।।88।।
</3-88>

<3-89>
किंवा वटीद्वयी प्रातः सायं सेव्याऽऽमयाविना।
अनुभूता सुभिषजा नात्र कार्या विचारणा।।89।।
</3-89>

सुवर्णलतिकादितैलम्(वातव्याधौ) अo भूo-
<3-90>
ज्योतिष्मती शुभा सार्द्वद्विसेटकमिता ततः।
पञ्चाशत्कर्षतुलिता ग्रहणीया यमानिका।।90।।
</3-90>

<3-91>
आकारकरभं मेथी लवङ्गं च रसेनकम्।
प्रत्येकं मानतो ग्राह्यं कर्षाणां पञ्चविंशतिः।।91।।
</3-91>

<3-92>
मरिचं रक्तमप्यर्द्वसेटकोन्मितमुत्तमम्।
एषां कल्कन्तु विधिवद्विधाय स्थापयेद्भिषक्‌।।92।।
</3-92>

<3-93>
तचमाखुपत्रक्काथोऽथ कटुतैलं पृथक्‌ पृथक्‌।
तुलाद्वयमितं नीत्वा सर्वमेकत्र पाचयेत्।।93।।
</3-93>

<3-94>
तैलं पक्कं तु विज्ञाय वाससा परिशोधयेत्।
इयं सुवर्णलतिकादिकं तैलमनुत्तमम्।।94।।
</3-94>

<3-95>
वातव्याधौ विशेषेण हितं तत्सेवितं सदा।
इति प्रायेण भिषजामनुभूतं सुनिश्चितम्।।95।।
</3-95>

अपतन्न्रहरी वटी (अपतन्न्रके)अo भूo-
<3-96>
कर्पूरं रामठं गञ्‍जा पारसीकयवानिका।
द्विद्वियुग्माष्टभागाः स्युः क्रमेणैषां यथाविधि।।96।।
</3-96>

<3-97>
चूर्णमेकत्र संगृह्य वारिणा मर्दयेद्‌ भिषक्।
अत्र गोघृतसंभृष्टं रामठं ग्राह्यमुत्तमम्।।97।।
</3-97>

<3-98>
मरिचप्रमिता वटयो विधातव्याः प्रयत्नततः।
प्रातः सायं च संसेव्या वटिकैकाऽम्भसा शुभा।।98।।
</3-98>

<3-99>
एषाऽपतन्त्रहरणादपतन्त्रहरी वटी।
विख्याता चानुभूताऽपि श्रीराजेश्वरशास्त्रिभिः।।99।।
</3-99>

यावनरत्नेश्वरः(मूर्च्छोन्मादापस्मारेषु हृद्दौर्बल्यादिषु च)-
<3-100>
तृणाकान्तं च माणिक्यं मुक्तां मरकतं तथा।
विद्रमं पिष्टश्चैषां यथाविधि विनिर्मिता।।100।।
</3-100>

<3-101>
अग्निजारो निर्विषो च चूर्णं कौशयजं तथा।
द्वितोलकमितं ग्राह्यं प्रत्येकं तु भिषग्वैरः।।101।।
</3-101>

<3-102>
व्योमाश्मपिष्टिर्हरिणश्रृङ्गभस्म सुशोभनम्।
सामुद्रनारिकेलं च प्रत्येकं वेदतोलकम्।।102।।
</3-102>

<3-103>
कस्तूरी राजतं हैमं सूक्ष्मपत्रकमुत्तमम्।
एकतोलकमानं तु प्रत्येकं मर्दयेद्भिषक्‌।।103।।
</3-103>

<3-104>
तूरणीकुसुमोद्‌ भूतेनार्केणैव प्रयत्नतः।
चतुर्दशदिनान्येवं परिभाव्य यथाविधि।।104।।
</3-104>

<3-105>
एकरक्तिमिताः कार्या वटिकाः शोभनास्ततः।
यथादोषानुरानेन योजनीया निरन्तरम्।।105।।
</3-105>

<3-106>
रत्नेश्वरो यावनोऽयं हृद्यो बल्यो विशेषतः।
शिरोभ्रमं च दृदयस्पन्दनं कष्टदं सदा।।106।।
</3-106>

<3-107>
अपनीय तथा सद्योह्द्बलं च विवर्द्वयेत्।
उन्मादमूर्च्छाऽपस्माररोगानपि विनाशयेत्।।107।।
</3-107>

<3-108>
मेधाविवर्द्वनो ननं हष्टो वारसहस्त्रशः।
जवाहराद्योऽयं ख्यातो मोहरान्तो विशेषतः।।108।।
</3-108>

<3-109>
यावने वैद्यके प्रोक्तो भिषग्वर्यैः प्रयुज्यते।।109।।
</3-109>

वृद्वदार्वाद्यं लौहम्(आमवाते)रo साo संo-
<3-110>
वृद्वदारूत्रिवृद्दन्तीगजपिप्पलिमाणकैः।
त्रिकत्रयसमायुक्तैरामवातन्तकं त्वयः।।110।।
</3-110>

<3-111>
सर्वानेव गदान् हन्ति केशरी करिणो यथा।।111।।
</3-111>

महानाराच रसः(गुल्मरोगे)रo साo संo-
<3-112>
ताम्रं सूतं समं गन्धं जैपालं च फलत्रिकम्।
कटुकं पेषयेत् क्षारैर्निष्कं गुल्महरं पिबेत्।
उष्णोदकं पिबेच्चानु नाराचोऽयं महारसः।।112।।
</3-112>

श्वेतपर्पटी(मून्रकृच्छ्रे) अo भूo
<3-113>
द्वौ भागौ शोरकस्याप्सु घोलयित्वा प्रपाचयेत्।
अवगत्य विलीनं तद्‌ वाससा परिशोधयेत्।।113।।
</3-113>

<3-14>
तदर्द्वांशमितां तत्र स्फटिकां मिश्रयेत्ततः।
पुनस्तावत् पाचनीयं यावन्न घनतां व्रजेत्।।114।।
</3-114>

<3-115>
जाते घनत्वे कदलीपत्रोपरि निधापयेत्।
पत्रान्तरेण चाच्छाद्ये गुरूवस्तुनिपीडितम्।।115।।
</3-115>

<3-116>
विदध्यादथ विज्ञाय शीतलं तत्ततः पृथक्‌।
कृत्वा संस्थापयेत्काचपात्रे भैषज्यकोविदः।।116।।
</3-116>

<3-117>
दुग्धवद्वलाऽस्य स्याक्पर्पटी यत एव हि।
ततोऽसौ कथिता लोके भिषग्भिः श्वेतपर्पटी।।117।।
</3-117>

<3-118>
इयं तु मूत्रलात्यर्थं व्यर्थं याति न जातुचित्।
शीताम्भः शर्कराऽम्भो वाऽनुपानं चात्र कल्पयेत्।।118।।
</3-118>

वरूणाद्यं लौहम् (मून्रकृच्छ्रे) रo साo संo-
<3-119>
द्विपलं वरूणं धात्र्यास्तदर्द्वं धात्रिपुष्पकम्।
हरीतक्याः पलार्द्वञ्च पृश्निपर्णं तदर्द्वकम्।।119।।
<3-119>

<3-120>
कर्षमानञ्च लौहाभ्रं चूर्णमेकत्र कारयेत्।
भक्षयेत् प्रतरूत्थाय शाणमानं विधानवित्।।120।।
</3-120>

<3-121>
मूत्राघातं तथा घोरं मूत्रकृच्छ्रञ्च दारूणम्।
अश्मरीं विनिहन्त्याशु प्रमेहं विषमज्वरम्।।121।।
</3-121>

<3-122>
बलं पुष्टिकरञ्चैव वृष्यमायुष्यमेव च।
वरूणाद्यमिदं लौहं चरकेण विनिर्मितम्।।122।।
</3-122>

सर्पगन्धाचूर्णम्(रक्तचापे)अo भूo-
<3-123>
सर्पगन्धा श्लक्ष्णचूर्णं वस्त्रेम परिशोधितम्।
माषकैकं द्विमाषं वा घृतमिश्रं विधाय च।।123।।
</3-123>

<3-124>
भक्षयेत् प्रत्यहं प्रातः सायं चोन्मादरोगयुक्‌।
तेन निद्रा समुदयादुन्मादहितकृत् परम्।।124।।
</3-124>

<3-125>
भवेदिदं सर्पगन्धाचूर्णं तूर्णं न संशयः।
एतेन रक्तभारेऽपि न्यूनता जायते ध्रुवम्।।125।।
</3-125>

<3-126>
बहुष्वामयिषु प्रायः परीक्ष्य च मुहुर्मुहुः।
इति प्रोक्तं भिषग्‌ राजेश्वरदत्तेन शास्त्रिणा।।126।।
</3-126>

चोपचीन्यादिकषायः(रक्तविकारे)अo भूo-
<3-127>
चोपचीन्यास्त्रयो भागा उशवा युग्मभागिकी।
सुरञ्जानस्य मिष्टस्य ग्राह्यं भागचतुष्टयम्।।127।।
</3-127>

<3-128>
चिरतिक्तस्य गोरक्षमुण्डया धात्रीफलस्य च।
मधुकस्य च तिक्तायाः शारिवायाः पृथक्‌ पृथक्‌।।128।।
</3-128>

<3-129>
एको भागस्तथा द्राक्षा-भागाश्चत्वार एव च।
एतत्सर्वं तु संकुटय स्थापयेद्यत्नतो भिषग्‌।।129।।
</3-129>

<3-130>
अयं हि चोपचीन्यादिकषायो नाम विश्रुतः।
समस्तरक्तविकृतौ हितकृत्कोष्ठशुद्विकृत्।।130।।
</3-130>

<3-131>
ततस्तोलकमेकं वा तोलकद्वितयं तथा।
क्काथ्यद्रव्यं समादाय जलेऽष्टगुणिते पचेत्।।131।।
</3-131>

<3-132>
क्काथं पादावशेषं तमवतार्य च शोधयेत्।
शीते तस्मिस्तु प्रक्षिप्य मधुतोसकमुत्तमम्।।132।।
</3-132>

<3-133>
पाययेत्तं विशेषेम रक्तस्य विकृतौ भिषक्‌।
श्रीराजेश्वरदत्तेन भिषजेति प्रकीर्त्तितम्।।133।।
</3-133>

चन्दनादिवटी (पूयमेहे) अo भूo-
<3-134>
चन्दनोद्भवतैलस्य मधुसिक्तस्य च क्रमात्।
एकस्तथा त्रयो भागा ग्राह्याः सद्भिषजां गणैः।।134।।
</3-134>

<3-135>
अथ वह्नौ द्रवीकृत्य मधुसिक्थं सुवाससा।
संशोध्यं च ततस्तत्र तैलं चन्दनसम्भवम्।।135।।
</3-135>

<3-136>
सम्मेल्य चालयेद्दर्व्या यावन्न धनतामियात्।
धनीभूतेऽथ वटिका द्विरक्तिप्रमिताः शुभाः।।136।।
</3-136>

<3-137>
प्रकल्ष्या अगदङ्कारैः पूयमेहजिहीर्षया।
सेवनीयेयमनिशं चन्दनादिवटी श्रुता।।137।।
</3-137>

<3-138>
गोक्षुरस्य कषायेण द्वित्रिवारं तु प्रत्यहम्।
एकैका वटिका द्वे वा मात्राऽस्या वैद्यसम्मता।।138।।
</3-138>

<3-139>
अनुभूता सदा विद्भिरायुर्वेदस्य प्रायशः।
ततो हिताय जगतः कृपयैव प्रकाशिता।।139।।
</3-139>

बल्यं चूर्णं(स्वप्नमेहादौ)अo भूo
<3-140>
ब्बूलजं फलं चाव्धिशोषश्चाप्यष्टवर्गजम्।
द्रव्यं पृथक्‌ पृथग्‌ ग्राह्यं तदभावे यथाश्रुतम्।।140।।
</3-140>

<3-141>
तत्प्रतिनिधिरूपाणि द्रव्याणि तु भिषग्वरैः।
सालिबाह्वा सिता चापि शाल्मलेः कन्दमुत्तमम्।।141।।
</3-141>

<3-142>
तृणकान्तं च सूक्ष्मैलाबीजं कत्तीरकं तथा।
श्वेताऽपि मुशली ग्राह्यं प्रत्येकं चैकभागिकम्।।142।।
</3-142>

<3-143>
ईषद्‌गोलबीजतुषं चतुर्भागमितं शुभम्।
सर्वं संचूर्ण्य च श्लक्ष्णं सर्वचूर्णसमा सिता।।143।।
</3-143>

<3-144>
तत्र योज्या च भिषजा मात्रा चास्य द्विमाषिकी।
अनुरानं तु गोदुग्धमथवा शीतलं जलम्।।144।।
</3-144>

<3-145>
बल्यचूर्णमिदं तूर्णमपनीय विशेषतः।
वीर्यतारल्यमत्यर्थं गाढीकुर्याच्च तद्‌ ध्रुवम्।।145।।
</3-145>

<3-146>
स्वप्नमेहसमुद्‌भूतभीतिव्यूहापरं महत्।
विश्वविद्यालयीयायुर्वोदविद्यालयेऽधुना ।।146।।
</3-146>

<3-147>
चरकाचार्यचुञ्चुश्रीशास्त्रिराजेश्वरैरिदम्।
सर्वदैवानुभूतं तद् योजयन्तु भिषग्वराः।।147।।
</3-147>

ताम्रेश्वरवटी(प्लीहरोगे) रo साo संo-
<3-148>
हिङ्गु त्रिकटुकञ्चैवापामार्गस्य च पत्रकम्।
अर्कपत्रं स्नुहीपत्रं तथा च समभागिकम्।।148।।
</3-148>

<3-149>
सैन्धवं तत्समं ग्राह्य लौहं ताम्रञ्च तत्समम्।
प्लीहानं यकृतं गुल्ममामवातं सुदारूणम्।।149।।
</3-149>

<3-150>
अर्शासि घोरमुदरं मूर्च्छापाण्डुहलीमकम्।
ग्रहणीमतिसारञ्च यक्ष्माणं शोथमेव च।।150।।
</3-150>

क्षारगुडिका (शोथे) रo साo संo-
<3-151>
क्षारद्वयं स्याल्लवणानि पञ्च।
चक्वार्ययोव्योषफलात्रिकञ्च।
सपिप्पलीमूलविडङ्गसारं
मुस्ताजमोगामरदारूबिल्वम्।।151।।
</3-151>

<3-152>
कलिङ्गकश्चित्रकमूलपाठे
यष्टयाह्वयं सातिविषं पलाशम्।
सहिङ्गुकर्षं त्वतिसूक्ष्मचूर्णं
द्रोणं तथा मूलकशूण्ठकानाम्।।152।।
</3-152>

<3-153>
स्याद्भस्मनस्तत् सलिलेन साध्य-
मालोडय यावद्‌ घनमप्यग्धम्।
स्त्यनं ततःकोलसमाञ्च मात्रां
कृत्वा तु शुष्कां विधिना प्रयुज्ज्यात्।।153।।
</3-153>

<3-154>
प्लीहोदरं श्वित्रहलीमकार्शः-
पाड्‌वामयारोचकशोथषोषान्।
विसूचिकागुल्मगराश्मरीश्च
सश्वासकासान् प्रणुदेत् सकुष्ठान्।।154।।
</3-154>

<3-155>
सौवर्चलं सैन्धवञ्च विडमौद्भिदमेव च।
सामुद्रलवणञ्चात्र जलमष्टगुणं भवेत्।।155।।
</3-155>

अस्थिसंहारतैलम्(अभिवाते)अo भूo-
<3-156>
अस्थिसंहारजं कल्कं कुडवोन्मितमुत्तमम्।
स्वरसं च चतुःप्रस्थं प्रस्थं तैल तिलोद्भवम्।।156।।
</3-156>

<3-157>
सर्वमेकत्र संगृह्य तैलपाकविधानविद्‌
पाचयेदय संसिद्वं तैलं संस्थापयेद्‌ भिषक्।।157।।
</3-157>

<3-158>
अभिघातजपीडायाः शामकं त्विदमुत्तमम्।
अस्थिसंहारतैलं हि श्रीराजेश्वरसम्मतम्।।158।।
</3-158>

कौशिकादिलेपः(व्रणे)अo भूo-
<3-159>
मधुसिक्थकगुग्गुल्वोर्ग्राह्यं भागद्वयं पृथक्‌।
पृथक्‌ पृथक्‌ तैलसर्जरसयोः समभगयोः।।159।।
</3-159>

<3-160>
एको भागस्तथा भागद्वयं श्रीवेष्टकस्य च।
एततसर्वं समादाय तैलं प्राक्‌ तापयेत्ततः।।160।।
</3-160>

<3-161>
मिश्रयेद्‌ गुग्गुलुं सर्वरसञ्च मधुसिक्थकम्।
एकीभूतं ततो ज्ञात्वा पृथक्‌कृत्य च वह्नितः।।161।।
</3-161>

<3-162>
श्रीवेष्टकं च सम्मिश्रय वाससा परिशोधयेत्।
काचपात्रे चसंस्थाप्य रक्षेत्तत् सर्वयत्नतः।।162।।
</3-163>

<3-164>
शोधकत्वाभिवृद्वयर्थं तैलं सर्षपसम्भवम्।
रोपणत्वाभिवृद्वयर्थं घृतं देय विशेषतः।।164।।
</3-164>

अतस्यदिलेपः(दग्धव्रणे)अo भूo-
<3-165>
  अतसीसम्भवं तैलं सर्जनिर्यास एव च।
निम्बपत्रं क्रमेणात्र चतुरेकार्धभागिकम्।।165।।
</3-165>

<3-166>
गृहीत्वादौ निम्बपत्रं कल्कितं तु यथाविधि।
पाचयेच्चातसीतैले ततः सिद्वेऽवतार्य तत्।।166।।
</3-166>

<3-167>
वस्त्रपूतं विधायाथ पुनस्तैलं प्रतापयेत्।
सर्दनिर्यासचूर्णं च त6 सम्मिश्रय युक्तितः।।167।।
</3-167>

<3-168>
मन्दाग्नौपाचयेत्तावद्‌ यावन्न स्याद्विमिश्रितम्।
वस्त्रपूतं ततः कृत्वा विदध्यात्तच्च शीतलम्।।158।।
</3-168>

<3-169>
वारिणैकाधिकशत वारान् प्रक्षालमेच्च तत्।
जलसङ्घर्षतो लेपो गाढश्चाथ सितो भवेत्।।169।।
</3-169>

<3-170>
इत्यतस्यादिलेपः स्यादधिग्धव्रणं हितः।
श्रीराजेश्वरदत्तेनानुभूय बहुधोदितः।।170।।
</3-170>

उदुम्बरसारः(व्रणशोधनरोपणे,वातरक्ते, नेन्राभिष्यन्दे च)
गूलरगुण्विकासे-
<3-171>
औदुम्बराणि पत्राणि क्षालितानि सदम्भसा।
मणोन्मितानि संगृह्य चतुर्गुणजले क्षिपेत्।।171।।
</3-171>

<3-172>
सम्पाच्य क्काथविधिना पादांशं तच्च शोषयेत्।
अवतार्य ततो वस्त्रशोधितं संविधाय च।।172।।
</3-172>

<3-173>
पुनस्तद्‌घनतावप्त्यै कषायं पाचयेद्भिषक्।
यदा दर्वोप्रलेपः स्यात्तदा तदवातारयेत्।।173।।
</3-173>

<3-174>
संस्थाप्य बाष्पयन्त्रेऽथ दर्व्या शश्वत्प्रचालयन्।
तथा तत्पाचयेद् युक्तया यथा नो दग्धतां व्रजेत्।।174।।
</3-174>

<3-175>
वटीमनिर्माणयोग्यत्वं ज्ञात्वा तमवतारयेत्।
ततः कर्पूरचूर्णं तु पञ्चतोलकसम्मितम्।।175।।
</3-175>

<3-176>
तत्र प्रक्षिप्य सम्मिश्रय रक्षेत् तद् यत्नतो भिषक्।
नाम्नोदुम्बरसारोऽयं वैद्यरत्नेन सत्तमः।।176।।
</3-176>

<3-177>
श्रीचन्द्रशोखरधराह्वयोनाविष्कृतो भुवि।
वातरक्तं तथा नेत्राभिष्यन्दं हग्‌व्रणादिकान्।।177।।
</3-177>

<3-178>
आमयान् विविधान् हन्ति नात्र कार्या विचारणा।
सविशेषं गुणानस्य ज्ञातुं पश्यन्तु पुस्तकम्।।178।।
</3-178>

<3-179>
विश्रुतं `गूलरगुण-विकास' पदलाञ्छनम्।
जलेन सह सम्मिश्रय प्रयोगं विदधत्वलम्।।179।।
</3-179>

कज्जलिकोदयमलहरः(नीडीव्रणे)अo भूo-
<3-180>
मधु सिक्थभवं तैलं वस्वब्धिमिततोलकम्।
द्वितोलकमिता शुद्वा रसगन्धककज्जली।।180।।
</3-180>

<3-181>
शुद्वमृद्दारूश्रृङ्गस्य दृक्चोलकमितं रजः।
तद्वत्कम्पिल्लकस्यापि वसुसंमिततोलकम्।।181।।
</3-181>

<3-182>
त्रिमाषकोनमितं तुत्थं विशुद्वं चूर्णितं भिषक्‌।
सर्वमेकत्र संगृह्य खल्वे संपिष्य यत्नतः।।182।।
</3-182>

<3-183>
संमिश्रयेत्सिक्थतैले रक्षेत् तत्काचपात्रके।
अयं मलहरः ख्यातो नाम्ना कज्जलिकोदयः।।183।।
</3-183>

<3-184>
व्रणानां शोधकस्तद्वद्‌ रोपकः परिकीत्तितः।
नाडीव्रणेऽपि हितकृच्चानुभूतो भिषग्वरैः।।184।।
</3-184>

विस्फोटारिरसः(विस्फोटे क्षुद्ररोगे) रo साo संo-
<3-185>
गुडूचीनिम्बजैः क्काथैः खदिरेन्द्रयवाम्बना।
कर्पूरत्रिसुगन्धभ्यां युक्तं सूतं द्विल्लकम्।।185।।
</3-185>

<3-186>
विस्फोटं त्वरितं हन्याद्वायुर्जसधरानिव।।186।।
</3-186>

मसूरिकाहरवटी(मसूरिकायाम्)-अo भूo-
<3-187>
कण्‍टकारीशिफा ग्राह्या दशकर्षमिता तथा।
तदर्द्वं मरिचं चैतद्‌द्वयं संचूर्णयेत्ततः ।।187।।
</3-187>

<3-188>
निम्बपत्ररसैनैकविंशतिर्भाविताः शुभाः।
विधाय विधिवद्‌ वैद्यो मरिचप्रमिता वटीः।।188।।
</3-188>

<3-189>
प्रकल्प्य छायाशुष्कास्ताः काचकूप्यां निधापयेत्।
मसूरिकाहरवटीनामिकाऽधिमसूरिकम्।।189।।
</3-189>

<3-190>
एकां द्वे वाऽम्भसा वटयौ सेवेत हितकाम्यया।
इति प्राह भिषग्रजोश्वरदत्तः सुधीः स्वयम्।।190।।
</3-190>

देवकुसुमादिवटी(उपदंशे वाजीकरणे च)अo भूo-
<3-191>
देवकुसुममथ मरिचं रसकर्पूरं च चन्दनं रक्तम्।
काश्मीरं जातिफलं सर्वं समभागिकं नीत्वा।।191।।
</3-191>

<3-192>
संचूर्ण्य खल्वमध्ये निम्बूकोत्थरसेन मर्दयेद्वैद्यः।
पश्चाद्रकत्युन्माना वचटिका निर्माप्य यत्नतो रक्षेत्।।192।।
</3-192>

<3-193>
एषा लोके प्रथिता नाम्ना देवकुसुमादिवटी।
उपदंशेऽपि च वाजीकरणे परमा हिता वटी ज्ञेया।।193।।
</3-193>

<3-194>
प्रातःसायं चैकां द्वे वा वटयौ समं तु दुग्धेन।
यः खादेदनुदिवसं स सुखी स्याद्गदी नियतम्।।194।।
</3-194>

दद्रुघ्नी वटी(दद्रुरोगे)अo भूo-
<3-195>
गन्धकं टङ्कणं चैव पारसीकयवानिका।
चन्द्रं सर्जरसं सर्वं समादाय विचूर्णयेत्।।195।।
</3-195>

<3-196>
जलेन सह संमर्द्य चैकमाषमिता वटी।
प्रकल्प्य छायाशुष्काश्च विधाय स्थापयेच्च ताः।।196।।
</3-196>

<3-197>
दद्रुघ्नीं वटीं नाम दद्रदर्पविनाशिनीम्।
जलेन किंवा निम्बूकस्वरसेन विघृष्य च।।197।।
</3-197>

<3-198>
दद्रुस्थाने तु तल्लेपो विधातव्यो भिषग्वरैः।
श्रीराजेश्वरदत्तीयं मतमत्र प्रकाशितम्।।198।।
</3-198>

गन्धकद्रवः(पामारोगे)अo भूo-
<3-199>
गन्धकं नवनीताह्वं सुधाचूर्णं पृथक्‌ पृथक्‌।
एकभागोन्मितं चाम्भो नीत्वा षोडषभागिकम्।।199।।
</3-199>

<3-200>
संचूर्ण्य गन्धकं चापि सर्वमेकत्र कारयेत्।
पाकं कृत्वा तु सर्वेषां ज्ञात्वा नारह्गवर्णकम्।।200।।
</3-200>

<3-201>
अवतार्य च वस्त्रेम भिषक्‌ तं परिशोधयेत्।
पामादौ चर्मविकृतौ नाम्नाऽसौ गन्धकद्रवः।।201।।
</3-201>

<3-202>
लाभकृद्वहुशो दृष्टो भिषग्भिः भाषितः।
इति वैद्यकविद्राजेश्वरदत्तेन भाषितः।।202।।
</3-202>

पामारिलेपः(पामायाम्)अo भूo-
<3-203>
पारदं गन्धकं तालं हिङ्गुलं च मनःशिलम्।
मृद्दरूश्रृङ्गं तुत्थं वागुजीं मरिचं तथा।।203।।
</3-203>

<3-204>
समभागेन संगृह्य श्लक्ष्णं संचूर्णयेद्‌ भिषग्।
ततश्चतुर्दशगुणे शतधौते घृते तु गोः।।204।।
</3-204>

<3-205>
संमिश्रय चूर्णं त्रिदिनं लौहखल्वे विमर्दयेत्।
अयं पामारिलेपः स्यात् पामापहरणः परः।।205।।
</3-205>

<3-206>
राजेश्वरेणानुभूतः कृपया संप्रकाशितः।
पामामयाविनां वृन्दे वैद्यन्द्येन शास्त्रिणा।।206।।
</3-206>

रसादिलेपः(पामायाम्)वैo जीo-
<3-207>
रसहिङ्गुलसिन्दूरं मरिचं द्विनिशे तथा।
जीरको धवलश्चापि मेचको गन्धकः शिला।।207।।
</3-207>

<3-208>
एषां पृथक्‌ पृथक्‌ चैको भागो ग्राब्यो भिषग्वरैः।
ततः संचूर्ण्य तत्सर्वं गोघृतेन विमिश्रयेत्।।208।।
</3-208>

<3-209>
अयं रसादिलेपः स्यात् पामायां परमोत्तमः।
इत्युनुभूतः श्रीराजेश्वरदत्तैर्भृशं स्वयम्।।209।।
</3-209>

कासीसबद्वरसः(कुष्ठे)रo रo सo-
<3-210>
पलं रसं हि कासीसैर्युतं पञ्चगुणैः सह।
मर्दयेद्यामपर्यन्तमर्जुनस्य त्वचो रसैः।।210।।
</3-210>

<3-211>
शरावसंपुटे रूध्वा पुटेत्क्रोडपुटेन हि।
रसः कासीसबद्वोऽयं मधुना वल्लतुल्यकः।।211।।
</3-211>

<3-212>
शाणवाकुचिकायुक्तः सेवितो हन्ति निश्चितम्।
त्रिभिर्मासैः किलासं हि दद्रुण्यपि विशेषतः।।212।।
</3-212>

श्विन्रहरलेपः (श्विन्रकुष्ठे)अo भूo-
<3-213>
निशा तथाऽरकमूलत्वग्‌ वागुजी समभागिका।
एतत्सर्वं समादाय श्लक्ष्णं चूर्णं विधाय च।।213।।
</3-213>

<3-214>
वाससा शोधितं कार्यं रक्षेत् तत्कातपात्रके।
अयं श्वित्रहरो लेपः श्वित्रनाशन उत्तमः।।214।।
</3-214>

<3-215>
गोमूत्रेणाथवा शुक्तेनेक्षुजेन भिषग्जनः।
संपिष्यामु ततो लिम्पेच्छ्वित्रस्थानं समन्ततः।।215।।
</3-215>

<3-216>
लेपावतारणान्ते च यदि स्याद्‌ दाहसंभवः।
तदा तु तन्निवृत्यर्थं तैलं तुवरकादिकम्।।216।।
</3-216>

<3-217>
उत्तमं परमं ज्ञेयमायुर्वेदबृहस्पतिः।
इत्याह कृपया राजेश्वरदत्तोऽनुभूय हि।।217।।
</3-217>

सारिवादि कषायः(रक्तशुद्वौ)
<3-218>
सारिवा चोपचीनी गुडूची निम्बजा त्वचा।
मुण्डी च कटुका रक्तचन्दनं च हरीतकी।।218।।
</3-218>

<3-219>
उसवैतत् समं ग्राह्यं तुल्यभागिकमुत्तमम्।
संक्षुद्य सर्वमेकत्र रक्षेत्तदरक्तशोधकम्।।219।।
</3-219>

<3-220>
द्वितोलकमितं तस्माद्‌ गृहीत्वा निर्मलेऽम्भसि।
प्रक्षिप्य षोडशगुणे पातयेत्क्काथकोविदः।।220।।
</3-220>

<3-221>
अष्टमांशावशेषं तं ज्ञात्वा चेवावतारयेत्।
वाससा शोधितं कृत्वा मधुनाऽपिबेद्‌ गदी।।221।।
</3-221>

<3-222>
अयं हि सारिवाद्याह्वः कषायो रक्तशुद्विकृत्‌।
कोष्ठशुद्विकरश्चापि कथितो वैद्यसत्तमैः।।222।।
</3-222>

सूतशेखररसः(अम्लपित्ते)सारसंग्रहे-
<3-223>
शुद्वसूतं मृतं स्वर्णं टङ्गणं वत्सनाभकम्।
व्योषमुन्मत्तबीजं च गन्धकं ताम्रभस्मकम्।।223।।
</3-223>

<3-224>
चातुर्जातं शङ्खभस्म बिल्वमज्जा कचोरकम्।
सर्वं समं क्षिपेत्खल्ले मर्द्यं भृङ्गरसैर्दिनम्।।224।।
</3-224>

<3-225>
गुञ्जामात्रां वटीं कृत्वा भक्षयेन्मधुसर्पिषा।
रसोऽयमम्लपित्तघ्नो वान्तिशूलामयापहः।।225।।
</3-225>

<3-226>
हन्ति गुल्मान् पञ्च कासान् ग्रहण्यामयनाशनः।
त्रिदोषोत्थातिसारघ्नः श्वासमन्दाग्निनाशनः।।226।।
</3-226>

<3-227>
उदावर्त्तोग्रहिक्काघ्नो दाहयाप्यगदापहः।
मण्डलान्नात्र संदेहः सर्वरोगहरः परः।।227।।
</3-227>

<3-228>
राजयक्ष्माहरः साक्षाद्रसोऽयं सूतशेखरः।
कैश्चिद्वैद्यैः पित्तभञ्जी नाम्नाऽपि च निगद्यते।।228।।
</3-228>

दन्तपूयहरमञ्जनम्(दन्तपूये)अo भूo-
<3-229>
आकारभं तद्वच्चोरकं चन्द्रसंज्ञकम्।
कुष्ठं चाश्ववचा चैतत् समस्तं तुल्यभागिकम्।।229।।
</3-229>

<3-230>
भल्लाततकत्रिफलयोर्भस्मान्तर्धूमसंभवम्।
मिलिचाखिलचूर्णोभ्यो ग्रहीतव्यं च षङ्‌गुणम्।।230।।
</3-230>

<3-231>
एतत् सर्वं च संमिश्रय स्थापयेत् काचपात्रके।
दन्तपूयाये सद्यो लाभकृद्‌ मञ्जनादिदम्।।231।।
</3-231>

<3-232>
दन्तपूयहरं नाम मञ्जनं भिषजां मतम्।
प्रत्यहं प्रातरपि च क्षपाभोजनतः परम्।।232।।
</3-232>

<3-233>
दन्तमञ्जनमर्हं स्याद्‌ भोजनात्प्रागपि क्कचित्।
श्रीराजेश्वरदत्तस्य मतेनेदं प्रकाशितम्।।233।।
</3-233>

दन्तशूलहरमञ्जनम्(दन्तक्रिमिरोगे दन्तशूले च)अo भूo-
<3-234>
स्फटिका कटुतुम्ब्याः सद् भस्म चापि बृहत्कणा।
भल्लातकफलस्यापि भस्मान्तर्धूमसंभवम्।।234।।
</3-234>

<3-235>
एकैकं तोलकं ग्राह्यं सर्वमेतत्पृथक्‌ पृथक्‌।
तमाखुपत्रजरजः सैन्धवं मरिचं तथा।।235।।
</3-235>

<3-236>
वातादत्वग्भवं भस्म क्रामुकं भस्म शोभनम्।
परिदग्झा च मृच्चुल्ल्याः प्रत्येकं च द्वितोलकम्।।236।।
</3-236>

<3-237>
एतत्सर्वं समादाय श्लक्ष्णं संचूर्ण्य यत्नतः।
रक्षेदिदं दन्तशूलहरमञ्जनमुत्तमम्।।237।।
</3-237>

<3-238>
दन्तक्रिमिगदे दन्तशूलेऽनुपमलाभकृत्।
अनुभूतं तथा राजेश्वरदत्तभिषग्वरैः।।238।।
</3-238>

फुल्लिकाद्रवः(अभिष्यन्दे नेन्ररोगे)अo भूo
<3-239>
परिस्त्रुतजलं शुद्वं सार्दवसेटकसंमितम्।
विशुद्वं स्फटिकाचूर्णं सैन्धवं च सितोपलाम्।।239।।
</3-239>

<3-240>
पृथक्‌ संगृह्य तत्सर्वं चतुस्तोलकसंमितम्।
संचूर्ण्य मिश्रयेत् सार्धं परिस्त्रुतजलेन हि।।240।।
</3-240>

<3-241>
संशोध्य गाढवस्त्रेण काचकूप्यां निधापयेत्।
अर्केण शतपुष्पायाः शतपत्रीभवेन वा।।241।।
</3-241>

<3-242>
सह संमिश्रणं चेत् स्यात्तदाधिकगुणावहम्।
फुल्लिकाद्रवनामेदं नेत्राभिष्यन्दिनां कृते।।242।।
</3-242>

<3-243>
भैषज्यं हितकृन्नित्यं पातनाद्विन्दुशोऽधिदृक्‌।
नेत्रं भजति नैर्मल्यं नेत्रामयबयोज्झितम्।।243।।
</3-243>

<3-244>
द्विवारं वा त्रिवारं वा मात्रां बिन्दुद्वयोन्मिताम्।
प्रत्याहं संप्रयोज्यास्य सुखी भवति मानवः।।244।।
</3-244>

नेन्रबिन्दूः(नेन्ररोगे)अoभूo
<3-245>
षण्माषकं तु कर्पूरं फणिफेनं द्वितोलकम्।
रसाञ्जनं समादेयं वसुतोलकसंमितम्।।245।।
</3-245>

<3-246>
सार्धैकसेटकमितः शतपत्र्यर्क उत्तमः।
ततो रसाञ्जनं चाहिफेनं संमर्द्य यत्नतः।।246।।
</3-246>

<3-247>
शतपत्र्यर्केण समिश्रय वाससा परिशोधयेत्।
काचकूप्यां पिधायास्यं तद्रक्षोद्भिषजां पतिः।।247।।
</3-247>

<3-248>
एष संगदितो नेत्रबिन्दुर्नेत्ररूजापहः।
नेत्राभिष्यन्दगदिनां परमानन्ददायकः।।248।।
</3-248>

<3-249>
श्रीराजेश्वरदत्तेन वैद्यराजेन भाषितः।
मोदयेद्विन्दुशो नेत्रे गदिनो ननु पातितः।।249।।
</3-249>

क्षतशुक्लहरो गुग्गुलुः(शुक्ले काचे च नेन्ररोगे)रoसाoसंo-
<3-250>
अयः सयष्टीत्रिफलाकणानां-
चूर्णानि तुल्यानि पुरेण नित्यम्।
सर्पिर्मधुभ्यां सह भक्षितानि
शुक्लानि काचानि निहन्ति शीघ्रम्।।250।।
</3-250>

तिमिरहरलौहम्(नेन्ररोगे)रo साoसंo-
<3-251>
त्रिफलापद्‌मयष्टयाह्वयुक्तं सायं निषेवितम्।
लौहं तिमिरकं हन्ति सुधाशुस्तिमिरं यथा।।251।।
</3-251>

नयनामृताञ्जनम्(नेन्ररोगे)अo भूo-
<3-252>
विशुद्वं नरसारं च तथाऽब्धिकफ उत्तमः।
शोरकं कलमीसंज्ञं सिता प्राक्तनरीतिजा।।252।।
</3-252>

<3-253>
बीजं पलाशजं तद्वच्छिरीषस्यासितस्य च।
विशुद्वं टङ्गणं ग्राह्यं प्रत्येकं तोलकद्वयम्।.253।।
</3-253>

<3-254>
ममीरानामकं ग्राह्यमञ्जनं चैकतोलकम्।
षण्माषसम्मिता मुक्ताः संग्राह्य भिषजां वरैः।।254।।
</3-254>

<3-255>
अञ्जनं शुद्वमादेयं विंशतिस्तोलकानि तु।
विचूर्णितमिदं सर्वं खल्ले संस्थाप्य यत्नतः।।255।।
</3-255>

<3-256>
सम्मर्द्य शतपत्रीजेनार्केणावेद्यथाविधि।
इदं ख्यातं तु नयनामृताञ्जनममुत्तमम्।।256।।
</3-256>

<3-257>
पीरक्ष्य फलदं दष्टं नेत्ररोगे निरन्तरम्।
इत्युक्तं भिषजा राजेश्वरदत्तेन धीमता।।257।।
</3-257>

रसपुष्पादिमलहरः(फिरह्गजव्रणे)अoभूo-
<3-258>
गुञ्जचतुष्टयं नीत्वा रसपुष्पमनुत्तमम्।
तोलकोन्मितसिक्थोत्थतैले सम्मिश्रयुक्तितः।।258।।
</3-258>

<3-259>
काचकूप्यां तु तद्रक्षेद्‌ भैषज्यं विदुषां वरः।
अयं मलहरो नाम्ना रसपुष्पादिकः श्रतः।।259।।
</3-259>

<3-260>
फिरङ्गजे व्रणे साधुः बहुशोऽत्र परीक्षितः।
इति प्राह बिषग्रजेश्वरदत्तो दर्यर्द्रहडद्‌।।260।।
</3-260>

गोरोचनादि वटी(योषापतन्न्रके)
<3-261>
गोरोचना जटाऽश्वत्थम्भवा तु पृथक्‌ पृथक्‌।
रूद्रमाशमिता ग्राह्या तथा कस्तूरिका शुभा।।261।।
</3-261>

<3-262>
रसगुञ्जाधिकदृगुन्मिकसषकसम्मिता।
कश्मरीरजं कुङ्कुमं तु शूमिसम्मितमाषकम्।।262।।
</3-262>

<3-263>
एषां चूर्णं तु संगृह्य नागवल्लीदलाम्भसा।
सम्मर्द्य मुद्गप्रमिता वटयः कार्या भिषग्वरैः।।263।।
</3-263>

<3-264>
इयं गोरोचनागद्याह्वा वटी योषाऽपतन्त्रके।
सदैव लाभकृत्प्रोक्ता बल्याऽपि च विशेषतः।।264।।
</3-264>

<3-265>
एका वा द्वे तु वटिके सेव्याऽस्याः सर्वदाऽम्भसा।
बहुदृष्टफला लोकेऽनुभूता नात्र संशयः।।265।।
</3-265>

प्रतापलङ्केश्वररसः(सूतिकारोगे)-
<3-266>
एकेन्दुचन्द्रालवार्धिकाष्ठा-
कलैकभागैः क्रमशो विमिश्रम्।
सूताभ्रगन्धोषलोहशङ्ख-
वन्योत्पलाभस्म विषं सुपिष्टम्।।266।।
</3-266>

<3-267>
प्रसूतिचापानिलदन्तबन्ध
मार्द्राम्बुना घोरसुसंनिपातान्।
पुरामृताऽऽर्द्वत्रिफलायुतोऽयं-
गुदाङ्कुरान् वल्लमितो निहन्ति।।267।।
</3-267>

<3-268>
निजानुपानैर्निजपथ्ययुक्त्या
सर्वातिसारग्रहणीगदांश्च।
प्रतापलङ्केश्वरनामधेयः
सूतोऽयमुक्तो गिरिराजपुत्र्या।।268।।
</3-268>

उशीरादिपानकः(अंशुघाते)अo भूo-
<3-269>
त्रिमाषकमुशीरं चामलकी रसमाषिकी।
श्वेतटन्जनपङ्कः स्यात्तोलकैकप्रमाणकः।।269।।
</3-269>

<3-270>
सूक्ष्मैलाबीजचूर्णं च चतुर्गुञ्जोन्मितं शुभम्।
घनसारश्चैकगुञ्जो द्वितोलकमिता सिता।.270।।
</3-270>

<3-271>
कुडवोन्मितनीरेण सर्वमेकत्र पेषयेत्।
विधाय वस्त्रपूतं च पाययेदंशुघातिनम्।।271।।
</3-271>

<3-272>
अंशुघातोत्थितार्त्तिस्तु तेन शाम्यति तत्क्षणात्।
वैद्यराजेश्वरैरेतदनुभूतं विशेषतः।।272।।
</3-272>

बृहन्मकमुष्टिः(षाण्ढये स्नायुदौर्बंल्ये च)अo भूo-
<3-273>
आकारकरभं सूर्यभागिकं भस्म चायसम्।।273।।
</3-273>

<3-274>
मकरध्वजसंज्ञो हि रसः साधुविनिर्मितः।
शुद्वं कुपीलुबीजं च प्रत्येकं क्वेकभागिकम्।।274।।
</3-274>

<3-275>
एकभागाष्टमांशं च भस्म सोवर्णमुत्तमम्।
सर्वमेकत्र संमर्द्य चतुर्गुञ्जोन्मितं तु तद्।।275।।
</3-275>

<3-276>
नागवल्लीदलरसैरपि क्षौद्रसमन्वितैः।
प्रयोजयेद्वैद्यवरो रसमेतमनुत्तमम्।।276।।
</3-276>

<3-277>
बृहन्मकरमुष्टयाह्वं बल्यं षाण्ढयविनाशकम्।
स्नायुदौर्बल्यहरणं परीक्षितमनेकधा।।277।।
</3-277>

<3-278>
शास्त्रिराजेश्वरैरत्र लोकोपकृतिहेतवे।
प्रकाशितस्त्वसौ योगः सद्यः प्रत्यकारकः।।278।।
</3-278>

वसालेपयोगः(ध्वजभङ्गे)अo भूo-
<3-279>
समभागेन संगृह्य वसां शूकरसम्भवाम्।
मधुचापि द्वयं यत्नात्साधु सम्मिश्रयेद्‌ भिषक्‌।।279।।
</3-279>

<3-280>
अयं वसालेपयोगे ध्वजभङ्गे हितावहः।
प्रलेपात्सुभिषग्राजेश्वरदत्तपरीक्षितः।।280।।
</3-280>

इति भैषज्यरत्नावलीपरिशिष्टेऽनुभूतयोगप्रकरणं
समाप्तम्।।3।।
इत्यं भैषज्यरत्नावल्यभीष्टं भिषजां सदा। समापि परिशिष्टं सद्‌ ब्रह्नशंकरशासत्रिणा।।