← अध्यायः ८९ भैषज्यरत्नावली
अध्यायः ९०
[[लेखकः :|]]
अध्यायः ९१ →
भैषज्यरत्नावली अध्यायाः


continue अथौजोमेहृचिकित्साप्रकरणम।।
<90-21>
माषोन्मितं चूर्णमेषां शीलितं हन्ति यत्नतः।
पिष्टौजः प्रभृतीन् मेहाँस्तमो रविरिव द्रुतम्।।21।।
</90-21>

ओपजोमेहापहो रसः-
<90-22>
शताधिकपुटोद्‌भूतं भसितं त्वयसः शुभम्।
मुक्तायाश्च सुवर्मस्य तोलकार्द्वमितं पृथक्‌।।22।।
</90-22>

<90-23>
विद्रुमस्य च तोलैकं गृहीत्वा चाम्भसा सह।
संपिष्य रक्तिकोन्माना वटीः कुर्याद्यथाविधि।।23।।
</90-23>

<90-24>
ओजोमेहापहो नाम रसोऽयं क्षौग्रसंयुतः।
सेवितो नितरां हन्यादोजोमेहं न संशयः।।24।।
</90-24>

<90-25>
ओजोमेहे वटी चन्द्रप्रभा सर्वेश्वरो रसः।
वटिका सर्वतोभद्रा वसन्तकुसुमाकरः।।25।।
</90-25>

<90-26>
मुक्तावङ्गेश्वरश्चैवंविधाश्चान्येऽपि सद्रसाः।
देवदारूभवोऽरिष्टश्चन्दनाद्यासवोऽपि च।।26।।
</90-26>

<90-27>
दाडिमाद्यं घृतं तैलं प्रमेहमिहिराभिधम्।
मेहाझिकारसंप्रोक्तं यथाऽर्हं सर्वमौषधम्।
प्रोक्तव्यं विचार्यैव भिषग्भिर्हितकैङिक्षभिः।।27।।
</90-27>

चन्दनासवः-
<90-28>
चन्दने सरलं चैव देवदारू निशाद्वयम्।
सुरप्रियं चाग्निमूलं धात्री च त्रिवृता लघु।।28।।
</90-28>

<90-29>
शतमूल्यश्यभिच्छायामाऽनन्ता वासाऽङिघ्रवल्कलम्।
लक्ष्मणाया मूलमाभावरूणाङिघ्रभवे त्वचे।।29।।
</90-29>

<90-30>
पलोन्मितं च प्रत्येकं द्राक्षायाः पलविंशकम्।
धातकीं षोडशपलां तुलोन्मानां च शर्कराम्।।30।।
</90-30>

<90-31>
माक्षिकार्द्वपलं सर्वं जलद्रोणद्वये क्षिपेत्।
स्निग्धे भाण्डे मासमेकं सपिधाने निधारयेत्।।31।।
</90-31>

<90-32>
चन्दनासव इत्येष आमयौघविघातकः।
मूत्रशुक्ररजोजातान् दोषानपि सुदारूणान्।।32।।
</90-32>

<90-33>
प्रमेहान् विंशतिं हन्ति मूत्राघातांस्त्रयोदश।
मूत्रकृच्छं चाष्टविधं चाश्मरीं च चतुर्विधाम्।।33।।
</90-33>

<90-34>
हलीमकं पाण्डुरोगमन्त्रवृद्विं च कामलाम्।
अग्निमान्द्यं तथा कुष्ठं श्वासं कासमरोचकम्।।34।।
</90-34>

<90-35>
औपसर्गिकमेहांश्च निहन्यादप्यसंशयम्।
भाषितः श्रीमहेशेन लोकमङ्गलकारिणा।।35।।
</90-35>

पथ्यापख्यव्यवस्था-

<90-36>
बलदं सुपचं प्रत्नं धान्यमुद्गयवादिकम्।
कुलकं कारवेल्लं काकोदुम्बरकं तथा।।36।।
</90-36>

<90-37>
वार्त्ताकुं च प्रयत्नेन सेवेत हितकाम्यया।।37।।
</90-37>

<90-38>
मधुरं गुरू मांसं च वह्नयातपनिषेवणम्।
दुष्टशीताम्भसा स्नानपानादि परिवर्जयेत्।।38।।
</90-38>

इति भैषज्यपरत्नावल्यां विशिष्टरोगाधिकारे ओजोमेह-
चिकित्साप्रकरणम्।।90।।