← अध्यायः ९६ भैषज्यरत्नावली
अध्यायः ९७
[[लेखकः :|]]
अध्यायः ९८ →
भैषज्यरत्नावली अध्यायाः


अथ पारदविकारचिकित्साप्रकरणम्।।97।।
<97-1>
यदा दोषहीनो भवेत् पारदो वै
जरामृत्युहारी तदा स स्मृतः स्यात्।
अतोऽसौ विशुद्वः सुधासंनिभोऽथो
विषाभो विशेषादशुद्वः प्रदिष्टः।।1।।
</97-1>

<97-2>
अयुक्तिप्रयुक्तो रसो रोगमूलं-
सुयुक्तिप्रयुक्तो जराव्याधिशूलम्।
यतः संप्रदिष्टो विशिष्टैर्भिषग्भि-
स्ततः सेवनीयो यथाविध्यभिज्ञैः।।2।।
</97-2>

<97-3>
विधिवदेष रसो ननु सेवितो-
हरति नुर्नितं सकलामयान्।
अविधिना स हि भक्षित एव वै
भुवि करोति गदान् विविधानिमान्।।3।।
</97-3>

<97-4>
नासाभङ्गः पीनसो दन्तपातो-
नेत्रास्योत्थो रोगजातो बिसर्पः।
कोठः कण्डूर्मस्तके चातिपीडा
त्वग्वैवर्ण्यं नासिकादौ क्षतं च।।4।।
</97-4>

<97-5>
पीडायुक्तग्रन्थिवाच्छोथकाठि-
न्यं जायेतात्यण्डकोशद्वये च।
पक्षाघातो ग्रन्थिवातोऽस्थिजाडयं-
दाहो घोरश्चापि चेतोविकारः।।5।।
</97-5>

<97-6>
भगन्दरो नैतकविधानि कुष्ठोपदंशचिह्नानि शरीरमध्ये
तथाऽरे कृच्छ्रतमा गदाः स्युर्यथोचितं भेषजमत्रकल्प्यम्।।6।।
</97-6>

प्रकारान्तरेण पारदविकारलक्षणानि-
<97-7>
दन्तवेष्टे सरक्तत्वं मृदुत्वं श्वयथुः क्षतम्।
सूचीव्यधनिभा पीडा बहुच्छिद्रत्वमेव च।।7।।
</97-7>

<97-8>
मलं शिथिलता दन्ते लालास्त्रवो मुखादपि।
तत्र धातुरसास्वादो नितरामप्रियोऽपि च।।8।।
</97-8>

<97-9>
शोथोऽधिरसनं तद्वद् दरणं कृशता तनौ।
गलशुण्डीप्रभृतीनामायानां समुद्भवः।।9।।
</97-9>

<97-10>
श्वयथुश्च गलग्रन्थौ श्रुतिमूलेऽध्यधोहनु।
जायन्ते सूतविकृतौ चिह्नान्येतानि संततम्।।10।।
</97-10>

<97-11>
अनारतं सेवितश्चैदतिमात्रं स पारदः।
तर्हि चेतोऽवसादं च ज्वरं शैथिल्यमेव च।।11।।
</97-11>

<97-12>
पातं द्विजानां क्षरणमधिहन्वस्थि निश्चितम्
वदने विद्रधिं चापि रक्तपित्तं च पाण्डुताम्।।12।।
</97-12>

<97-13>
एवमादीनामयांस्तु प्राय उत्पादयन्नरान्।
अन्तकस्यान्तिके चान्ते संनयेदेव सत्वरम्।।13।।
</97-13>

सूतबाष्पजविकारलक्षणानि-
<97-14>
सूतसंजातबाष्पाणामतिमात्रनिषेवणात्।
आरभ्य वदनात्कम्पः प्रसरंश्च भुजङ्घिषु।।14।।
</97-14>

<97-15>
जायते मांसपेशीनां दौर्बल्यं चातिमात्रकम्।
व्यापारेष्विन्द्रियाणां च विकारः प्रयाशो नृणाम्।।15।।
</97-15>

शीघ्रकारिसूतविकारलक्षणानि-
<97-16>
अध्यामाशयमध्यन्त्रं श्वयथुः शूलसंयुतः।
मरणं चान्ततौ गत्वा रोगिणामुपजायते।
अतिसारः सहास्त्रेण वमनं मोह एव च।।16।।
</97-16>

<97-17>
शीघ्रकारिरसोद्‌भूतविकारस्येति लक्षणम्।
अनुभूय भिषगव्न्द्यैः प्रकाशितमशेषतः।।17।।
</97-17>

पारदविकारचिकित्सा-
<97-18>
अहन्याहनि सेवेत बलिं रक्तिचतुष्टयम्
शुद्वगन्धादृते नास्ति भेषजं किञ्जिदुत्तमम्।।18।।
</97-18>

<97-19>
सर्वसूतविकारघ्नं वपुः सद्वर्णकारकम्।।19।।
</97-19>

न्रिफलादिक्काथः-
<97-20>
त्रिफलाकटुकाभीरूपटोलामृतपर्पटैः।
कृतः क्काथः पानतोऽद्वा सूतोत्थविकृतीर्हरेत्।।20।।
</97-20>

तिक्तादिक्काथः-
<97-21>
तिक्ता तथाऽमृताऽनन्ता महाश्रावणिका वरी।
पथ्या गोपवधूश्चैव वायसी दुष्परधर्षिणी।।21।।
</97-21>

<97-22>
जीवनीं श्रीफलं धात्रीफलं सर्वं समांशकम्।
निष्क्काथ्य योजयेद्वैद्यो सूतसंभूतं आमये।।22।।
</97-22>

शारिवाद्यवलेहः-
<97-23>
शारिवां तु तुलोन्मानां वारिद्रोणे विपाचयेत्।
पादावशिष्टे क्काथे च वरी तिक्ताऽमृता वरा।।23।।
</97-23>

<97-24>
त्रिवृता जीवनीयश्च गणश्चैवोपकुञ्जिका।
त्रायन्ती चापि प्रत्येकं चूर्णितं द्वयक्षमात्रकम्।।24।।
</97-24>

<97-25>
प्रक्षिप्यः लेहवत् साध्यं यथाविधि भिषग्वरैः।
शीत पलाष्टकमितं माक्षिकं तत्र निक्षिपेत्।।25।।
</97-25>

<97-26>
कर्षमात्रं ततो दुग्धानुपानेनैव भक्षयेत्।
अस्य सेवनमात्रेण रक्तदोषभवा गदाः।।26।।
</97-26>

<97-27>
पिडका अप्युपदंशश्च प्रमेहा विंशतिस्तथा।
विशेषात्सूकसंजाता विकारा निखिला ध्रुबम्।।27।।
</97-27>

<97-28>
नश्यन्ति सकला रोगा अपरे चाथ मानुषः।
बलवर्णानलोपेतः सन्ततं सुखितो भवेत्।।28।।
</97-28>

<97-29>
पिपासाकुलितं दृष्ट्वा नरं सूतविकारिणम्।
पाययेत्सलिलं सद्यो नारिकेलभवं भिषग्‌।।
सितोपलाऽन्वितं किंवा मुद्गयूषं च तत्क्षणम्।।29।।
</97-29>

<97-30>
अपि चोद्गारबाहुल्यत्रस्तं तं दधि चौदनम्।।30।।
</97-30>

<97-31>
कृष्णामत्स्यं च संसिद्वं जीरकाद्यैश्च संस्कृतम्।
भोजयेदथ चेद्‌ वायोः प्रकोपस्तत्र तं द्रुतम्।।31।।
</97-31>

<97-32>
वातघ्रोत्तमतैलानामभ्यङ्गं कारयेद् भृशम्।
भवेद्‌ यद्यरतिर्जातु विशेषात्तत्र यत्नतः।।32।।
</97-32>

<97-33>
सुशीतलजलेनैव हितं मूर्ध्न्यभिषेचनम्।
एवं सम्यग्विचार्यैव कुर्याद्दोषारसारणम्।।33।।
</97-33>

पारदविकृतिनाशकान्यौषधानि-
<97-34>
वातशोणितकुष्ठोक्तं क्काथं गुग्गुलुकादिकम्।
वातरक्तापहं प्रोक्तं यच्च भेषजमुत्तमम्।।34।।
</97-34>

<97-35>
तत्सर्वं योजयेद्वैद्यो ज्ञात्वा दोषबलाबलम्।
महारूद्रगुडूच्याख्यं तैलं तु व्रणराक्षसम्।।35।।
</97-35>

<97-36>
कन्दर्पसारसंज्ञं च नाडीव्रणनिषूदनम्।
मरिचाद्यं बृहत्तैलं यथायोग्यं प्रयोजयेत्।।
उपदंशाधिकारोक्तमनन्ताद्यं घृतं तथा।।36।।
</97-36>

पथ्यापथ्यम्-
<97-37>
वातरक्तोऽथ कुष्ठे यत् पथ्यं सेव्यं च तत्सदा।
अपथ्यं यत्तु तद्वेयं यत्नात्सूतविकारिभिः।।37।।
</97-37>

इतिभैषज्यरत्नावल्यां विशिष्टरोगाधिकारे पारद-
विकारचिकित्साप्रकरणम्।।97।।