← चतुर्दशः सर्गः रघुवंशम्
पञ्चदशः सर्गः
कालिदासः
षोडशः सर्गः →
रघुवंशस्य सर्गाः
  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः
  14. चतुर्दशः सर्गः
  15. पञ्चदशः सर्गः
  16. षोडशः सर्गः
  17. सप्तदशः सर्गः
  18. अष्टादशः सर्गः
  19. एकोनविंशः सर्गः

कृतसीतापरित्यागः स रत्नाकरमेखलाम् ।
बुभूजे पृथिवीपालः पृथिवीं एव केवलाम् । । १५.१ । ।

लवणेन विलुप्तेज्यास्तामिस्रेण तं अभ्ययुः ।
मुनयो यमुनाभाजः शरण्यं शरणार्थिनः । । १५.२ । ।

अवेक्ष्य रामं ते तस्मिन्न प्रजह्रुः स्वतेजसा ।
त्राणाभावे हि शापास्त्राः कुर्वन्ति तपसो व्ययं । । १५.३ । ।

प्रतिशुश्राव काकुत्स्थस्तेभ्यो विघ्नप्रतिक्रियां ।
धर्मसंरक्षणायैव प्रवृत्तिर्भुवि शार्ङ्गिणः । । १५.४ । ।

ते रामाय वधोपायं आचख्युर्विबुधविषः ।
दुर्जयो लवणः शूली विशूलः प्रार्थ्यतां इति । । १५.५ । ।

आदिदेशाथ शत्रुघ्नं तेषां क्षेमाय राघवः ।
करिष्यन्निव नामास्य यथार्थं अरिनिग्रहाथ् । । १५.६ । ।

यः कश्चन रघूणां हि परं एकः परंतपः ।
अपवाद इवोत्सर्गं व्यावर्तयितुं ईश्वरः । । १५.७ । ।

अग्रजेन प्रयुक्ताशीस्तदा दाशरथी रथी ।
ययौ वन्स्तह्लिः पश्यन्पुष्पिताः सुरभीरभीः । । १५.८ । ।

रामादेशादनुपदं सेनाङ्गं तस्य सिद्धये ।
पश्चादध्ययनार्थस्य धातोरधिरिवाभवथ् । । १५.९ । ।

आदिष्टवर्त्मा मुनिभिः स गच्छंस्तपतां वरः ।
विरराज रथपृष्ठैर्वालखिल्यैरिवांशुमान् । । १५.१० । ।

तस्य मार्गवशादेका बभूव वसतिर्यतः ।
रथस्वनोत्कण्ठमृगे वाल्मीकीये तपोवने । । १५.११ । ।

तं ऋषिः पूजयां आस कुमारं क्लान्तवाहनं ।
तपःप्रभावसिद्धाभिर्विशेषप्रतिपत्तिभिः । । १५.१२ । ।

तस्यां एवास्य यामिन्यां अन्तर्वत्नी प्रजावती ।
सुतावसूत संपन्नौ कोशदण्डाविव क्षितिः । । १५.१३ । ।

संतानश्रवणाद्भ्रातुः स्ॐइत्रिः स्ॐअनस्यवान् ।
प्राञ्जलिर्मुनिं आमन्त्र्य प्रातर्युक्तरथो ययौ । । १५.१४ । ।

स च प्राप मधूपघ्नं कुम्भीनस्याश्च कुक्षिजः ।
वनात्करं इवादाय सत्त्वराशिं उपस्थितः । । १५.१५ । ।

धूमधूम्रो वसाघन्धी ज्वालाबभ्रुशिरोरुहः ।
क्रव्याद्गणपरीवारश्चिताग्निरिव जङ्गमः । । १५.१६ । ।

अपशुलं तं आसाद्य लवणं लक्ष्मणानुजः ।
रुरोध संमुखीनो हि जयो रन्ध्रप्रहारिणां । । १५.१७ । ।

नातिपर्याप्तं आलक्ष्य मत्कुक्षेरद्य भोजनं ।
दिष्ट्या त्वं असि मे धात्रा भीग्तेनेवोपपादितः । । १५.१८ । ।

इति संतर्ज्य शत्रुघ्नं राक्षसस्तज्जिघांसया ।
प्रांशुं उत्पाटयां आस मुस्तास्तम्बं इव द्रुमं । । १५.१९ । ।

स्ॐइत्रेर्निशितैर्बाणैरन्तरा शकलीकृतः ।
गात्रं पुष्परजः प्राप न शाखी नैरृतेरितः । । १५.२० । ।

विनाशात्तस्य वृक्षस्य रक्षस्तस्मै महोपलं ।
प्रजिघाय कृतान्तस्य मुष्टिं पृथगिव स्थितं । । १५.२१ । ।

ऐन्द्रं अस्त्रं उपादाय शत्रुघ्नेन स ताडितः ।
सिकताभ्योऽपि हि परां प्रपेदे परमाणुतां । । १५.२२ । ।

दक्षिणं दोषं उद्यम्य राक्षसस्तं उपाद्रवथ् ।
एकताल इवोपातपवनप्रेरितो गिरिः । । १५.२३ । ।

कार्ष्नेन पत्त्रिना शत्रुः स भिन्नर्हृदयः पतन् ।
आनिनाय भुवः कम्पं जहाराश्रमवासिनां । । १५.२४ । ।

वयसां पङ्क्तयः पेतुर्हतस्योपरि रक्षसः ।
तत्प्रतिद्वन्दिनो मूर्ध्नि दिव्याः कुसुमवृष्टयः । । १५.२५ । ।

स हत्वा लवणं वीरस्तदा मेने महौजसः ।
भ्रातुः सोदर्यं आत्मानं इन्द्रजिद्वधशोभिनः । । १५.२६ । ।

तस्य संस्तूयमानस्य चरितार्थैस्तपस्विभिः ।
शुशुभे विक्रमोदग्रं व्रीडयावनतं शिरः । । १५.२७ । ।

उपकूलं स कालिन्द्याः पुरीं पौरुषभूषणः ।
निर्ममे निर्ममोऽर्थेषु मथुरां मधुराकृतिः । । १५.२८ । ।

या सौराज्यप्रकाशाभिर्बभौ पौरविभूतिभिः ।
स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशिता । । १५.२९ । ।

तत्र सौधगतः पश्यन्यमुनां चक्रवाकिनीं ।
हेम भक्तिमतीं भूमेः प्रवेणीं इव प्रिपिये । । १५.३० । ।

सखा दशरथस्याथ जनकस्य च मन्त्रकृथ् ।
संचस्कारोभयप्रीत्या मैथिलेयौ यथाविधि । । १५.३१ । ।

स तौ कुशलवोन्मृष्टगर्भक्लेदौ तदाख्यया ।
कविः कुशलवावेव चकार किल नामतः । । १५.३२ । ।

साङ्गं च वेदं अध्याप्य किंचिदुत्क्रान्तशैशवौ ।
स्वकृतिं गापयां आस कविप्रथमपद्धतिं । । १५.३३ । ।

रामस्य मधुरं वृत्तं गायन्तौ मातुरग्रतः ।
तद्वियोगव्यथां किंचिच्छिथिलीचक्रतुः सुतौ । । १५.३४ । ।

इतरेऽपि रघोर्वंश्यास्त्रयस्त्रेताग्नितेजसः ।
तद्योगात्पतिवत्नीषु पत्नीष्वासन्द्विसूनवः । । १५.३५ । ।

शत्रुघातिनि शत्रुघ्नः सुबाहौ च बहुश्रुते ।
मथुराविदिशे सून्वोर्निदधे पूर्वजोत्सुकः । । १५.३६ । ।

भूयस्तपोव्ययो मा भूद्वाल्मीकेरिति सोऽत्यगाथ् ।
मैथिलीतनयोद्गीतनिष्पन्दमृगं आश्रमं । । १५.३७ । ।

वशी विवेश चायोध्यां रथ्यासंस्कारशोभिनीं ।
लवणस्य वधात्पौरैरतिगौरवं ईक्षितः । । १५.३८ । ।

स ददर्श सभामध्ये सभासद्भिरुपस्थितं ।
रामं सीतापरित्यागादसामण्यपतिं भुवः । । १५.३९ । ।

तं अभ्यनन्दत्प्रणतं लवणान्तकं अग्रजः ।
कालनेमिवधात्प्रीतस्तुराषाडिव शार्ङ्गिणं । । १५.४० । ।

स पृष्टः सर्वतो वार्त्तां आख्याद्राज्ञे न संततिं ।
प्रत्यर्पयिष्यतः काले कवेराद्यस्य शासनाथ् । । १५.४१ । ।

अथ जानपदो विप्रः शिशुं अप्राप्तयौवनं ।
अवतार्य्ऽ आङ्कशय्यास्थं द्वारि चक्रन्द भूपतेः । । १५.४२ । ।

शोचनीयासि वसुधे या त्वं दशरथाच्च्युता ।
रामहस्तं अनुप्राप्य कष्टात्कष्टतरं गता । । १५.४३ । ।

श्रुत्वा तस्य शुचो हेतुं गोप्ता जिह्राय राघवः ।
न ह्यकालभवो मृत्युरिक्ष्वाकुपदं अस्पृशथ् । । १५.४४ । ।

स मुहूर्तं सहस्वेति द्विजं आश्वास्य दुःखितं ।
यानं सस्मार कौबेरं वैवस्वतजिगीषया । । १५.४५ । ।

आत्तशस्त्रस्तदध्यास्य प्रतिस्थः स रघूद्वहः ।
उच्चचार पुरस्तस्य गूढरूपा सरस्वती । । १५.४६ । ।

राजन्प्रजासु ते कश्चिदपचारः प्रवर्तते ।
तं अन्विष्य प्रशमयेर्भवितासि ततः कृती । । १५.४७ । ।

इत्याप्तवचनाद्रामो विनेष्यन्वर्णविक्रियां ।
दिशः पपात पत्त्रेण वेगनिष्कम्पकेतुना । । १५.४८ । ।

अथ धूमाभिताम्राक्षं वृक्षाखावलम्बिनं ।
ददर्श कंचिदैक्श्वाकस्तपस्यन्तं अध्ॐउखं । । १५.४९ । ।

पृष्टनामान्वयो राज्ञा स किलाचष्ट धूमपः ।
आत्मानं शम्बुकं नाम शूद्रं सुरपदार्थिनं । । १५.५० । ।

तपस्यनधिकारित्वात्प्रजानां तं अघावहं ।
शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रं आददे । । १५.५१ । ।

स तद्वक्त्रं हिमक्लिष्टकिञ्जल्कं इव पङ्कजं ।
ज्योतिष्कणाहतश्मश्रु कण्ठनालादपाहरथ् । । १५.५२ । ।

कृतण्डः स्वयं राज्ञा लेभे शूद्रः सतां गतिं ।
तपसा दुश्चरेणापि न स्वमार्गविलङ्घिना । । १५.५३ । ।

रघुनाथोऽप्यगस्त्येन मार्गसंदर्शितात्मना ।
महौजसा संयुयुजे शरत्काल इवेन्दुना । । १५.५४ । ।

कुम्भयोनिरलंकारं तस्मै दिव्यपरिग्रहं ।
ददौ दत्तं समुद्रेण पीतेनेवात्मनिष्क्रयं । । १५.५५ । ।

तं दधन्मैथिलीकण्ठनिर्व्यापारेण बाहुना ।
पश्चान्निववृते रामः प्राक्परासुर्द्विजात्मजः । । १५.५६ । ।

तस्य पूर्वोदितां निन्दां द्विजः पुत्रसमागतः ।
स्तुत्या निवर्तयां आस त्रातुर्वैवस्वतादपि । । १५.५७ । ।

तं अध्वराय मुक्ताश्वं रक्षःकपिनरेश्वराः ।
मेघाः सस्यं इवाम्भोभिरभ्यवर्षन्नुपायनैः । । १५.५८ । ।

दिग्भ्यो निमन्त्रिताश्चैनं अभिजग्मुर्महर्षयः ।
न भ्ॐआन्येव धिष्ण्यानि हित्वा ज्योतिर्मयान्यपि । । १५.५९ । ।

उपशल्यनिविष्टैस्तैश्चतुर्द्वारमुखी बभौ ।
अयोध्या सृष्टलोकेव सद्यः पैतामही तनुः । । १५.६० । ।

श्लाघ्यस्त्यागोऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः ।
अनन्यहानेः तस्यासीत्सैव जाया हिरण्मयी । । १५.६१ । ।

विधेरधिकसंभारस्ततः प्रववृते मखः ।
आसन्यत्र क्रियाविघ्ना राक्षसा एव रक्षिणः । । १५.६२ । ।

अथ प्राचेतसोपज्ञं रामायणं इतस्ततः ।
मैथिलेयौ कुशलवौ जगतुर्गुरुचोदितौ । । १५.६३ । ।

वृत्तं रामस्य वाल्मीकेः कृतिस्तौ किंनरस्वनौ ।
किं तद्येन मनो हर्तुं अलं स्यातां न शृण्वतां । । १५.६४ । ।

रूपे गीते च माधुर्यं तयोस्तज्ज्ञैर्निवेदितं ।
ददर्श सानुजो रामः शुश्राव च कुतूहली । । १५.६५ । ।

तद्गीतश्रवणैकाग्रा संसदश्रुमुखी बभौ ।
हिमनिस्यन्दिनी प्रातर्निवाग्तेव वनस्थली । । १५.६६ । ।

वयोवेषविसंवादि रामस्य च तयोश्च सा ।
जनता प्रेक्ष्य सादृश्यं नाक्शिकम्पं व्यतिष्ठत । । १५.६७ । ।

उभयोर्न तथा लोकः प्रावीण्येन विसिष्मिये ।
नृपतेः प्रीतिदानेषु वीतस्पृहतया यथा । । १५.६८ । ।

गेये केन विनीतौ वां कस्य चेयं कवेः कृतिः ।
इति राज्ञा स्वयं पृष्टौ तौ वाल्मीकिं अशंसतां । । १५.६९ । ।

अथ सावरजो रामः प्राचेतसं उपेयिवान् ।
उरिक्र्त्यात्मनो देहं राज्यं अस्मै न्यवेदयथ् । । १५.७० । ।

स तावाख्याय रामाय मैथिलेयौ तदात्मजौ ।
कविः कारुणिको वव्रे सीतायाः संपरिग्रहं । । १५.७१ । ।

तात शुद्धा समक्षं नः स्नुषा ते जातवेदसि ।
दौरात्म्याद्रक्षसस्तां तु नात्रत्याः श्रद्दधुः प्रजाः । । १५.७२ । ।

ताः स्वचारित्रं उद्दिश्य प्रत्याययतु मैथिली ।
ततः पुत्रवतीं एनां प्रतिपत्स्ये तदाज्ञया । । १५.७३ । ।

इति प्रतिश्रुते राज्ञा जानकीं आस्रमान्मुनिः ।
शिष्यैरानाययां आस स्वसिद्धिं नियमैरिव । । १५.७४ । ।

अन्येद्युरथ काकुत्स्थः संनिपात्य पुरौकसः ।
कविं आह्वाययां आस प्रस्तुतप्रतिपत्तये । । १५.७५ । ।

स्वरसंस्कारवत्येव पुत्राभ्यां सह सीतया ।
ऋचेवोदर्चिषं सूर्यं रामं मुनिरुपस्थितः । । १५.७६ । ।

काषायपरिवीतेन स्वपदार्पितचक्षुषा ।
कविं आह्वाययां आस शान्तेन वपुषैव सा । । १५.७७ । ।

जनास्तदालोकपथात्प्रतिसंहृतचक्षुषः ।
तस्थुस्तेऽवाङ्मुखाः सर्वे फलिता इव सालयः । । १५.७८ । ।

तां दृष्टिविषये भर्तुर्मुनिरास्थितविष्टरः ।
कुरु निःसंशयं वत्से स्ववृत्ते लोकं इत्यशाथ् । । १५.७९ । ।

अथ वाल्मीक्शिष्येण पुण्यं आवर्जितं पयः ।
आचम्योदीरयां आस सीता सत्यां सरस्वतीं । । १५.८० । ।

वाङ्मनःकर्मभिः पत्यौ व्यभिचारो यथा न मे ।
तथा विश्वंभरे देवि मां अन्तर्धातुं अर्हसि । । १५.८१ । ।

एवं उक्ते तया साध्व्या रन्ध्रात्सद्योभवाद्भुवः ।
शातह्रदं इव ज्योतिः प्रभामण्डलं उद्ययौ । । १५.८२ । ।

तत्र नागफणोत्क्षिप्तसिंहासननिषेदुषी ।
समुद्ररशना साक्षात्प्रादुरासीद्वसुंधरा । । १५.८३ । ।

सा सीतां अङ्कं आरोप्य भर्तरि प्रहितेक्षणां ।
मा मेति व्याहरत्येव तस्मिन्पातालं अभ्यगाथ् । । १५.८४ । ।

धरायां तस्य संरम्भं सीताप्रत्यर्पणैषिणैः ।
गुरुर्विधिबलापेक्षी शमयां आस धन्विनः । । १५.८५ । ।

ऋषीन्विसृज्य यज्ञान्ते सुहृदश्च पुरस्कृतान् ।
रामः सीतागतं स्नेहं निदधे तदपत्ययोः । । १५.८६ । ।

युधाजितस्तु संदेशात्स देश सिन्धुनामकं ।
ददौ दत्तप्रभावाय भरताय धृतप्रजः । । १५.८७ । ।

भरतस्तत्र गन्धर्वान्युधि निजित्य केवलं ।
आतोद्यं ग्राहयां आस समत्याजयदायुधं । । १५.८८ । ।

स तक्षपुष्कलौ पुत्रौ राजधान्योस्तदाख्ययोः ।
अभिषिच्याभिषेकार्हौ रामान्तिकं अगात्पुनः । । १५.८९ । ।

अङ्गदं चन्द्रकेतुं च लक्ष्मणोऽप्यात्मसंभवौ ।
शासनाद्रघुनाथस्य चक्रे कारापथेशावरौ । । १५.९० । ।

इत्यारोपितपुत्रास्ते जननीनां जनेश्वराः ।
भर्तृलोकप्रपन्नानां निवापान्विदधुः क्रमाथ् । । १५.९१ । ।

उपेत्य मुनिवेषोऽथ कालः प्रोवाच राघवं ।
रहःसंवादिनौ पास्येदावां यस्तं त्यजेरिति । । १५.९२ । ।

तथेति प्रतिपन्नाय विवृतात्मा नृपाय सः ।
आचख्यौ दिवं अध्यास्व शासनात्परमेष्ठिनः । । १५.९३ । ।

विद्वानपि तयोर्द्वाःस्तहः समयं लक्ष्मणोऽभिनथ् ।
भीतो दुर्वाससः शापाद्रामसंदर्शनार्थिनः । । १५.९४ । ।

स गत्वा सरयूतीरं देहत्यागेन योगविथ् ।
चकार वितथां भ्रातुः प्रतिज्ञां पूर्वजन्मनः । । १५.९५ । ।

तस्मिन्नात्मचतुर्भागे प्राङ्नाकं अधितस्थुषि ।
राघवः शिथिलं तस्थौ भुवि धर्मस्त्रिपादिव । । १५.९६ । ।

स निवेश्य कुशावत्यां रिपुनागाङ्कुषं कुशं ।
शरावत्यां सतां सूक्तैर्जनिताश्रुलवं लवं । । १५.९७ । ।

उदक्प्रतस्थे स्थिरधीः सानुजोऽग्निपुरःसरः ।
अन्वितः पतिवात्सल्याद्गृहवर्जं अयोध्यया । । १५.९८ । ।

जगृहुस्तस्य चित्तज्ञाः पदवीं हरिराक्षसाः ।
कदम्बमुकुलस्थूलैरभिवृष्टं प्रजाश्रुभिः । । १५.९९ । ।

उपस्थितविमानेन तेन भक्तानुकम्पिना ।
चक्रे त्रिदिवनिःष्रेणिः सरयूरनुयायिनां । । १५.१०० । ।

यद्गोप्रतरकल्पोऽभुत्संमर्दस्तत्र मज्जतां ।
अतस्तदाख्यया तीर्थं पावनं भुवि पप्रथे । । १५.१०१ । ।

स विभुर्विबुधांशेषु प्रतिपन्नात्ममूर्तिषु ।
त्रिदशीभूतपौराणां स्वर्गान्तरं अकल्पयथ् । । १५.१०२ । ।

निर्वर्त्यैवं दशमुखशिरश्छेदकार्यं सुराणां विष्वक्सेनः स्वतनुं अविशत्सर्वलोकप्रतिष्ठाम् ।
लङ्कानाथं पवनतनयं चोभयं स्थापयित्वा कीर्तिस्तम्भद्वयं इव गिरौ दक्षिणे चोत्तरे च । । १५.१०३ । ।