← अध्यायः ३ ज्ञानपादः
अध्यायः ४
[[लेखकः :|]]
अध्यायः ५ →
ज्ञानपादस्य अध्यायाः

पाद्मसंहितायाम्
चतुर्थोऽध्यायः
ब्रह्माः----
विधत्से केन रूपेण केन रूपेण पासि वा।
संहर्तुं यतसे केन शुश्रूषा मे विजृम्भते।। 4.1 ।।
सृष्ठ्यर्थास अनन्तासु शक्तिषु चतस्रो मुख्याः.
श्री भगवान्----
अनन्ताश्शक्तयस्सृष्टाः मनसैव चतुर्मुख।
चतस्रस्तासु नर्दिष्टाः मुख्या विष्ण्वादिमूर्तयः।। 4.2 ।।
तत्र तिस्रस्संसारगोचराः चतुर्थी मोक्षदायिनी.
रजस्सत्वसमोमय्य स्तिस्रस्संसारगोचराः।
आनन्दाख्या चतुर्थी तु भुक्ति मुक्तिप्रदायिनी।। 4.3 ।।
सृष्ट्यादुपयोगिनो गुणाः
रजो गुणेन भुवनं सृजामि सचराचरम्।
पालयामि च सत्वेन तमसा संहरामि च।। 4.4 ।।
आनन्धात्मानमास्थाय वासुदेवाह्वय स्स्वयम्।
विपाशयामि संसारात् ये मामेव भजन्ति तान्।। 4.5 ।।
सृजामि पामि हन्म्येत द्रूपैर्बह्मादिभिस्त्रिभिः।
निष्कामानां बन्धमोक्षः
वासुदेवत्मरूपेण परेण भवसागरात्।। 4.6 ।।
विपाशयामि निष्कामान्ये मामाराधयन्ति तान्।
विष्ण्वादिषु चतसृषु वासुदेवमूर्ति रपवन्गप्रदा.
मुख्यश्चतुर्णामे तेषामुच्यते परमः पुमान्।। 4.7 ।।
अपवर्गकरत्वेन वासुदेवस्स ईरितः।
ब्रह्मादयस्ततोऽन्येतु संसाराहितदृष्टयः।। 4.8 ।।
ब्रह्माः----
संसारी पुरुषः कोऽस्य मात्रे के वा परावरे।
मुक्तः को यस्य मात्रे द्येन विद्येते वरावरे।। 4.9 ।।
श्रीभगवान्---
पुण्यपापनिमित्ते यस्सुखदुःखे निषेवते।
सांसारी सा परा मात्रा भ्रह्मभूय मितीन्यते।। 4.10 ।।
मात्रा परा भवे त्तस्य स्थावरत्वमसत्समम्।
मुक्तस्परूपम्.
संसारवासनातीतं विमुक्तं कर्मबन्धनैः।। 4.11 ।।
आत्मतृप्तमुदासीनं मुक्तमाहुर्मनीषिणः।
सदैक रूपरूपस्य मात्रा कापि न विद्यते।। 4.12 ।।
ब्रह्माः----
के संसारं प्रपद्यन्ते के च गच्छन्ति निर्वृतिम्।
कौतूहलं हि भगवन्‌ ब्रूहि तत्त्वं यथातथम्।। 4.13 ।।
संसारबन्धमोक्षौ.
श्रीभगवान्----
फल कामनया कर्म विहितं वैदिकं भजन्।
बध्यते निस्पृहः कर्म भजमानो न बध्यते।। 4.14 ।।
ज्ञानं वैषयिकं यस्य चक्षुरादिनिबन्धनम्।
भद्ध्यते स परे देवे यस्य ज्ञानं स मुच्यते।। 4.15 ।।
ब्रह्माः---
मुक्तात्मनश्च भवतो भेदः कः पुरुषोत्तम।
एतदाचक्ष्व भगवन्ना तिगुह्यं यदि प्रभो।। 4.16 ।।
मुक्तात्मनः परमपुरषस्य च भेदः
श्रीभगवान्---
अहमेन भवन्यैते न भेद स्तत्र कश्चन।
यथाहं विवाराम्येवं तथा मुक्ताश्च देहिनः।। 4.17 ।।
ब्रह्माः---
बध्नन्ति पुरुषं के ते हेतवः कर्महेतवः।
कर्मपाशैर्नगलितान्पुरुषान् भ्रामयन्तिये।। 4.18 ।।
बन्धहेतवः
श्रीभगवान्---
त्रिभिरेव गुणैर्व्यस्तैस्समस्तैः पूर्वमीरितैः।
सत्वादिभिः क्रिया चापि त्रिविधा सम्प्रवर्तते।। 4.19 ।।
तया संसार मृच्छन्ति पुरुषाः पूर्ववृत्तयः।
एवमेव सुर(1)श्रेष्ठ यन्मां त्वं परिपृच्छसि।। 4.20 ।।
ब्रह्माः---
कथमेभिर्गुणै र्योगः पुरुषस्योपजायते।
कर्मपाशैर्वमुच्येत मोक्ष्यमाणश्च पूरुषः।। 4.21 ।।
विषयवशाद्गुणत्रययोगवियोगौ.
श्रीभगवान्
पुरुषस्य गुणा ये ते देवादर्मानुवर्तिनः।
विषयस्य वशादेते भवन्तिन भवन्तिच।। 4.22 ।।
विषय स्वरूपप्रश्नः ।
ब्रह्माः---
कोसौ विषय इत्युक्तः पुरुषाणां महेश्वर।
यस्य योगाद्भव न्यैते न भवन्ति च ते गुणाः।। 2.23 ।।
विषयनिरूपणम्.
श्रीभगवान्
त्रिगुणा प्रकृतिर्ब्रह्मन् (2) विषयो देहिनः स्मृतः।
तद्योगाद्भध्यते जन्तुस्तदयोगाद्विमुच्यते।। 4.24 ।।
(2. विषये---स्मृताः)
जानाति पुरुषो नित्यं प्रकृतिं त्रिगृणात्मिकाम्।
सा च प्रसूते सततं निद्रालस्यं पृथग्विधम्।। 4.25 ।।
स्वरूपं विस्मरत्येष निद्रया विवशस्स्वयम्।
स भन्ध इष्यते पुंसां किं भूयश्शोतुमिच्छसि।। 4.26 ।।
इति श्री पाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
ज्ञानपादे मुमुक्षुसंसारमोचनं नाम
चतुर्थोऽध्यायः


********----------
"https://sa.wikisource.org/w/index.php?title=ज्ञानपादः/अध्यायः_४&oldid=206955" इत्यस्माद् प्रतिप्राप्तम्