← अध्यायः ७ ज्ञानपादः
अध्यायः ८
[[लेखकः :|]]
अध्यायः ९ →
ज्ञानपादस्य अध्यायाः

अष्टमोऽध्यायः

  • विज्ञानोपायत तपश्चर्या स्वरूपप्रश्नः *

ब्रह्माः---
विज्ञानोपायारूपेण तपश्चर्या च कीर्तिता।
भगवन् तत्तपः क्रीदृक् किं वा तत्कथ्यतां मम।। 8.1 ।।
श्रीभगवान्---

  • वाचिकादि तपस्त्रैवध्यम् *

वाङ्मनः (1) कायजत्वेन तपस्तत्त्रि विधं मतम्।
देवद्विजगुरुप्राज्ञ पूजनं शौचमार्जवम्।। 8.2 ।।
(1. कार्य.)
अहिंसनं ब्रह्मचर्मं तपश्शारीरमीरितम्।
अनुग्रहपरं वाक्यं सत्यं भूतो पकारकम्।। 8.3 ।।
स्वाध्या (2) याभ्यसनं चेति वाचिकं कथितं तपः।
सन्तोषस्सततं ब्रह्मचिव्तयाऽऽत्मविनिग्रहः।। 8.4 ।।
(2. यव्यसनम्.)
भावशुद्धि (3) स्सौम्यता च तपो मानस (4) मीरितम्।

  • सात्विकादिभेदेन पुनस्त्रै विध्यम् *

श्रद्धधानैः (5) कृतं सम्यगफलाकाङ्क्षिभिर्नरैः।। 8.5 ।।
(3. पौम्यभावः) (4. मादृतम्.) (5. कृतत्यागं.)
सात्विकं तत्तपो ज्ञेयं तद्धि विज्ञानकारकम्।
सत्कारमानपूजादि सिध्यर्थं राजसं तपः।। 8.6 ।।
तामसं तु तपत्तत्स्यात् यत्परोत्सादनादिकम्।
कर्म कद्विविधं (6) नैव विज्ञानोत्पत्तिकारणम्।। 8.7 ।।
(6. चैन.)

  • सृष्टिकारण लयाधिष्ठान स्थितिकालानां निरूपणम् *

ब्रह्माः---
कुतः प्रसूतिर्जगतां तेषां नाशः क्वसंमतः।
कियन्तं कालमेतेषां स्थितिर्म भगवन् वद।। 8.8 ।।
श्रीभगवान्---
आपन्ना प्रकृतिर्व्यक्तिं सूते सर्वं चराचरम्।
तत्रैव लीयते सर्वं ब्राह्मे आयुषि च स्थितिः।। 8.9 ।।

  • चतुर्मुखायः परिमाणम्*

कालो युगसहस्त्राख्यः दिवारात्रिश्च तावती।।
ब्रह्मणसैन मानेन शतमायुश्च वत्सराः।। 8.10 ।।

  • ब्रह्मण एकस्मिन् दिने चतुर्दशमनवः *

भवन्ति मनवस्तस्य दिने तत्र चतुर्दश।
एकोनसप्ततिः कालो मनोरेकस्य कीर्तितः।। 8.11 ।।
परस्मिन् ब्रह्मणि (7) ब्रह्मन् अर्वाचिने लयं गते।
प्रलयो महदाख्योयं चतुरानन कीर्तितः।। 8.12 ।।
(7. परे)

  • अवान्तर लयो दैनन्दिनः *

(8) अवान्तराश्च प्रलया दिनानामवसानजाः।
(8. अवान्तरश्च प्रलयो दिनंदिनमथो जनाः। भवन्ति तुस्तैर्महा प्रलयश्च पुनः पुनः चक्रवत्प्रलयः कालो)

  • सृष्ठिस्थितिलयानाम विश्रान्तिः *

भवन्तिधातृभिस्तैस्तैर्म हांश्च प्रलयः पुनः।। 8.13 ।।
चक्रवद्वर्तते (9) कालो न विरामोस्ति कर्हिचित्।
(9.लोको.)
ब्रह्माः---
किंरूपा प्रकृतिर्देव सूते कथमिदं जगते।
ब्रूहि सर्वमशेषेणभ वगवन् भूतभावन।। 8.14 ।।

  • प्रकृतिस्वरूप निरूपणम् *

श्रीभगवान्----
अस्यूनाधिकरूपाणां सत्वाधीनां चतुर्मुख।
गुणानां संहतिर्या सा प्रकृतिस्सद्भिरुच्यते।। 8.15 ।।

  • भगवदधिष्ठितायास्तस्या जगद्योनित्वम्*

अचेतना सा विश्वस्य योनि (10) रव्याकृता स्वयम्।
(11) नित्या सूते जगत्सर्वं नियोगात्परमात्मनः।। 8.16 ।।
(10.रव्याकृतिस्स्वयं)
(12)) अविभक्ता विभक्ता च दध्नि सर्पिरिव स्थिता।
सङ्कर्षणाख्यो भगवान् प्रकृतावेव ताः प्रजाः।। 8.17 ।।
(11 नित्यं नूते.) (12. अविभक्तोविभक्तश्च---स्थितः)
रुद्रस्संहरति स्वैरं ब्रह्मणो दिवसक्षये।
दिवसादौ जगत्सर्वं पुनरेवा (13) सृजत्प्रजाः।। 8.18 ।।
(13. सृजं महत्)
लोककर्तास्वयं ब्रह्मा यथा पूर्वं यथाक्रमम्।
इत्येवं सर्गसंहारौ मया सम्यगुदीरतौ।। 8.19 ।।
ब्रह्मा---
ऐश्वर्यमष्टगुणवत्किं (14) तध्यद्भक्तिमान् पुमान्।
आप्रोति कीदृक्सायुज्यं युञ्जानस्य सुमेधसः।।
(14.दधद्भक्तिमान्. तद्यस्महिमा)
लब्ध्वा चैश्वर्यमखिलं केन प्रतिनिवर्तते।। 8.20 ।।
श्रीभगवान्----

  • अणिमाद्यैश्वर्यनिरूपणम्*

अणिमा महिमा चापि (15) यावानेवास्य काम्यते।।
ताव न्तमिष्टमाप्नोति गरिमा लघिमापि वा।। 8.21 ।।
(15. यावतेवास्य.)
इष्यमाणमवाप्नोति लघिम्नातेन पूरषः।
देशं (16) विदूरमप्येष क्षणमात्रेण गच्छति।। 8.22 ।।
(16.दूरं विदूर.)
यथा शाल्मनितूलस्य तथा देहस्य लाघसम्।
गरिम्णा तेन देहस्य पर्वतस्येन नोद्धृतिः।। 8.23 ।।
आहारेषु विहारेषु (17) यथाकामं प्रवर्तते।
सङ्कल्पेनैन भूतानि वश्यानि कमलासन ।। 8.24 ।।
(18. यथाकर्म.)
परकायप्रवेशं च यथेष्टं प्रतिपद्यते।
एभिरष्टभिरेवैते विहरन्ति यथेप्सितम्।। 8.25 ।।
यदि मां विस्म रेयुसै सुखनिद्राविमोहिताः।
मद्भक्रि (19) क्षरणादेव प्रतिस्रोतो वहा जनाः।। 8.26 ।।
(19. स्मरणादेव.)
जायन्ते पुनरुत्कृष्टवं शेषु महतां सताम्।
पुनर्भ जेयुर्मा मेव (20) यजन्ते सिद्धिकाम्यया।। 8.27 ।।
(20. यदिते)
मुच्यन्ते मत्प्रसादेन जन्मनोऽस्माद्विगर्हितात्।।

  • सायुज्यादिभेदेन मुकैस्त्रैविद्यम्*

भेदेन चाप्यभेदेन मिश्रेण च चतुर्मुख।। 8.28 ।।
त्रिधैन मुक्तिरुदिता भेदे कैङ्कर्यलक्षणा।
मुक्तिर्यथेह लोकेषु परिचर्यापरा नराः।। 8.29 ।।
देवस्य तद्वदेनै ते वै कुण्ठे परमात्मनः।
लोके तस्य समीपस्था मुक्तात्मान स्समाहिताः।। 8.30 ।।
वसन्ति किङ्करास्सन्त स्तत्प्रसादपरास्सदा।
अभेद मुक्तिरत्यन्त मैक्यं स्यात्परजीवयोः।। 8.31 ।।
आत्मनो भावना चैक्ये सोहमित्येवमात्मिका।
यस्य (21) तस्यैकतापत्ति र्मुक्तिर्जीववरात्मनोः।। 8.32 ।।
(21.नात्मैकतापत्तिः----नास्यैकतापत्ति र्जीवात्मपरमात्मनोः इतिपाठान्तरमधिकं दृश्यते.)
सिद्धान्तेमिश्ररूपे तु भेदेस्थित्वार्चनादिभिः।
तोषयित्वा परं देवं ततो युक्तस्समाहितः।। 8.33 ।।
विज्ञानेन्तेकतानेन परमात्मनि चिद्घने।
ऐक्यं प्राप्नोति सा मुक्तिरुक्ता सायुज्यलक्षणा।। 8.34 ।।
ऐश्वर्यमणिमाद्यष्ट गुणावाप्तिस्सुदुर्लभा।
मुक्तिर्वा (22) वरमानन्दप्राप्तिरूपा यदीप्तितम्।
पुंसां तदुभयं मुक्तिः प्रसूते परमात्मनि।। 8.35 ।।
(22. परमैश्वर्यं रूपं ना सर्वमीप्सितम्.)

  • तत्वप्रश्नः*

ब्रह्माः----
बहूनि तत्वान्युक्तानि शास्त्रैर्बहुभिरच्युत।
तेषु (23) तत्येषु नर्वेषु भावना विहिता क्रमात्।। 8.36 ।।
(23. सत्वेषु.)
(24) समाधिरेकतानैव शास्त्रविज्ञानमुत्तमम्।
प्रसूते येन (25) तद्ब्रह्म तत्वेभ्यः परमं मतम्।। 8.37 ।।
(24. "समाधिः" इत्यर्धस्य स्थाने "समिहितैव सर्वेषां फलानामुत्तमो त्तमम्' इतीयवधिकमस्ति.)(25. तत्सर्वं.)
प्राप्नुवन्ति सरास्सर्वे तत्वानि कथयस्व मे।। 8.38 ।।

  • एकपञ्चाशत्तत्वानि *

श्रीभगवान्----
चत्वारिंशद्दशैकं च तत्वानि परमात्मनः।
रूपाण्येव चतुर्वक्त्र सङ्क्षेषपात्कथयाम्यहम्।। 8.39 ।।
भावना तेष्वविकृता सिद्धये कल्पते परा।
(26) वक्तव्यानि ततस्तानि (27) हेतो स्तान्यवधारय।। 8.40 ।।
(26. अव्यक्तानि.) (27. समस्ता.)
अव्यक्तं बुद्धिरन्वक्च ततः परमहज्कृतिः।
(28) तन्मात्रपञ्चकान्येकादश चोक्तान्यनुक्रमात्।। 8.41 ।।
(28. तन्मात्रापंचधा ह्येवं दशचां भोरुगसन. इति क्वचित्.)
पृथिव्यादीनि भूतानि पञ्चैवकमलासन।
मायाकालकलारागविद्यादीनि यतः क्रमात्।। 8.42 ।।
नन्दश्चैव महानन्दो महाविद्या समीरिता।
क्षेत्रज्ञश्च (29) शिवो ब्रह्मा पुरुषस्तदनन्तरम्।। 8.43 ।।
सत्याच्युतौ तथाऽनन्तो (30) विष्णुस्सर्वश्च निर्वृतिः।
(29. शिरो.) (30. पुरुषः प्रकृतिस्स्वयम्.)
विश्वश्च पुरुषश्च द्वौ परमेष्ठी समीरितः।। 8.44 ।।
नाम्नाऽनिरुद्दः प्रद्युम्नस्सङ्कर्षण समाह्वयः।
वासुदेवश्च (31) चत्वारिंशद्दशचैकं चतुर्मुख।। 8.45 ।।
(31. चत्वारि दशचैव.)
(32) ततः प्रोक्तमिदं सर्वं यत्रोत्पन्नं चराचरम्।
तस्य (33) प्रपञ्चो रुपाणि तेषां नामानि कः क्षमः।। 8.46 ।।
(32. " ततः" इत्यर्दस्यस्थाने. " ओतप्रोतमिदं सर्वं यत्रोत्पत्तिः क्षयस्त्रिधा " इतिक्वचित् पाठः) (33. प्रपञ्चरूपाणि)
इह सर्वाण्य शेषाणि वक्तुं वाचामपीश्वरः।
(34) इत्येषा कथिता तुभ्यं तत्वानां नामपद्धतिः।। 8.47 ।।
(35. दिगेषा कधिता.)
संज्ञाविकल्पैस्तत्वानि भावयन्त (36) स्समाधिभिः।
युञ्जाना योगिनश्शश्वत्प्राप्नु पन्ति परं पदं।। 8.48 ।।
(36. स्वकर्मभिः)
इति श्री पाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
ज्ञानपादे तपोविशेषकथनं नाम
अष्टमोऽध्यायः


***********------------
"https://sa.wikisource.org/w/index.php?title=ज्ञानपादः/अध्यायः_८&oldid=206960" इत्यस्माद् प्रतिप्राप्तम्