1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७

॥ नाट्यशास्त्रम् अध्याय ३७ ॥

      ॥ श्रीरस्तु ॥

भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ सप्तत्रिंशोऽध्यायः ।
कस्यचित्त्वथ कालस्य नहुषो नाम पार्थिवः ।
प्राप्तवान् देवराज्यं हि नयबुद्धिपराक्रमः ॥ १ ॥

प्रशशास तदा राज्यं देवैर्व्युष्टिमवाप्‍नुवन् ।
गान्धर्वं चैअ नाट्यं च दृष्‍ट्वा चिन्तामुपागमत् ॥ २ ॥

स चिन्तयित्वा मनसा कथमेष गृहे मम ।
नाट्यप्रयोगो हि भवेदिति सादर एव सन् ॥ ३ ॥

कृताञ्जलिः प्रयोगार्थं प्रोक्‍तवांस्तु सुरान् नृपः ।
अप्सरोभिरिदं सार्धं नाट्यं भवतु मे गृहे ॥ ४ ॥

प्रत्युक्‍तश्‍च ततो देवैर्बृहस्पतिपुरोगमैः ।
दिव्याङ्गनानां नैवेह मानुषैः सह सङ्गतिः ॥ ५ ॥

हितं पथ्यं च वक्‍तव्यो भवान् स्वर्गाधिपो हि यत् ।
आचार्यास्तत्र गच्छन्तु गत्वा कुर्वन्तु ते प्रियम् ॥ ६ ॥

प्रोक्‍तवांस्तु ततो मां तु नृपतिः स कृताञ्‍जलिः ।
इदमिच्छामि भगवन् नाट्यमुर्व्यां प्रतिष्ठितम् ॥ ७ ॥

पूर्वमाचार्यकं चैव भवताऽभिहितं श्रुतम् ।
व्यक्‍तभावात्विदं लब्धं त्वत्सकाशाद् द्विजोत्तम ॥ ८ ॥

पितामहगृहेऽस्माकं तदन्तःपुरे जने ।
पितामहक्रियायुक्‍त मुर्वश्यां सम्प्रवर्तितम् ॥ ९ ॥

तस्याः प्रणाशशोकेन उन्मादोपरते नृपे ।
विपन्नेऽन्तःपुरजने पुनर्नाशमुपागतम् ॥ १० ॥

प्रकाशमेतदिच्छामो भूयस्तत् सम्प्रयोजितम् ।
तिथियज्ञक्रियास्वेतद् यथा स्यान् मङ्गलैः शुभैः ॥ ११ ॥

तस्मिन् मम गृहे बद्धं नानाप्रकृतिसंश्रयम् ।
स्त्रीणां ललितविन्यासैर्यतो नः प्रथयिष्यति ॥ १२ ॥

तथाऽस्त्विति मया प्रोक्‍तो नहुषः पार्थिवस्तदा ।
सुताश्‍चाहूय सम्प्रोक्‍ता सामपूर्वं सुरैः सह ॥ १३ ॥

अयं हि नहुषो राजा याचते नः कृताञ्‍जलिः ।
गम्यतां सहितैर्भूमिं प्रयोक्‍तुं नाट्यमेव च ॥ १४ ॥

करिष्यमश्‍च शापान्तमस्मिन् सम्यक् प्रयोजिते ।
ब्राह्मणानां नृपाणां च भविष्यथ न कुत्सिताः ॥ १५ ॥

तत्र गत्वा प्रयुज्यन्तां प्रयोगान् वसुधातले ।
न शक्यं चान्यथा कर्तुं वचनं पार्थिवस्य हि ॥ १६ ॥

अस्माकं चैव सर्वेषां नहुषस्य महात्मनः ।
आत्मोपदेशसिद्धं हि नाट्यं प्रोक्‍तं स्वयम्भुवा ॥ १७ ॥

शेषमुत्तरतन्त्रेण कोहलस्तु करिष्यति ।
प्रयोगः कारिकाश्‍चैव निरुक्‍तानि तथैव च ॥ १८ ॥

अप्सरोभिरिदं सार्धं क्रीडनीयकहेतुकम् ।
अधिष्ठितं मया स्वर्गे स्वातिना नारदेन च ॥ १९ ॥

ततश्‍च वसुधां गत्वा नहुषस्य गृहे द्विजाः ।
स्त्रीणां प्रयोगं बहुधा बद्धवन्तो यथाक्रमम् ॥ २० ॥

अत्रोपभोगतस्ते तु मानुषीषु मामात्मजाः ।
बद्धवन्तोऽधिकस्‍नेहं तासु तद् द्विजसत्तमाः ॥ २१ ॥

पुत्रानुत्पाद्य वध्वा च प्रयोगं च यथाक्रमम् ।
ब्रह्मणा समनुज्ञाताः प्राप्‍ताः स्वर्गं पुनः सुताः ॥ २२ ॥

एवमुर्वीतले नाट्यं शिष्यैः समवतारितम् ।
भरतानां च वंशोऽयं भविष्यं च प्रवर्तितः ॥ २३ ॥

कोहलादिभिरेवं तु वत्सशाण्डिल्यधूर्तितैः ।
मत्यधर्मक्रियायुक्‍तैः कश्‍चित्कालमवस्थितैः ॥ २४ ॥

एतच्छात्रं प्रणीतं हि नाराणां बुद्धिवर्धनम् ।
त्रैलोक्यस्य क्रियोपेतं सर्वशास्त्रनिदर्शनम् ।
मङ्गल्यं ललितं चैव ब्रह्मणो वदनोद्‍भवम् ॥ २५ ॥

य इदं श्रुणुयान् नित्यं प्रोक्‍तं चेदं स्वयम्भुवा ।
कुर्यात् प्रयोगं यश्‍चैवमथवाऽधीतवान् नरः ॥ २६ ॥

या गतिर्वेदविदुषां या गतिर्यज्ञकारिणाम् ।
या गतिर्दानशीलानां तां गतिं प्राप्‍नुयाद्धि सः ॥ २७ ॥

दानधर्मेषु सर्वेषु कीर्त्यते तु महत् फलम् ।
प्रेक्षणीयप्रदानं हि सर्वदानेषु शस्यते ॥ २८ ॥

न तथा गन्धमाल्येन देवास्तुष्यन्ति पूजिताः ।
यथा नाट्यप्रयोगस्थैर्नित्यं तुष्यन्ति मङ्गलैः ॥ २९ ॥

गान्धर्वं चेह नाट्यं च यः सम्यक् परिपालयेत् ।
स ईश्वरगणेशानां लभते सद्‍गतिं पराम् ॥ ३० ॥

एवं नाट्यप्रयोगे बहुविधिविहितं कर्मशास्त्रं प्रणीतम् ।
नोक्‍तं यच्‍चात्र लोकादनुकृतिकरणात् ।
संविभाव्यं तु तज्ज्ञैः ॥

किं चान्यत् सम्प्रपूर्णा भवतु वसुमती नष्टदुर्भिक्षरोगा ।
शान्तिर्गोब्राह्मणानां भवतु नरपतिः पातु पृथ्वीं समग्राम् ॥ ३१ ॥

इति भरतीये नाट्यशास्त्रे गुह्यतत्त्वकथनाध्यायः सप्तत्रिंशः ॥ ३७॥

॥ नाट्यशास्त्रम् सम्पूर्णम् ॥