पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२५

पुटमेतत् सुपुष्टितम्

xxvi

   विषयाः.
सूत्रम्. पुटम्.
 
त्वक्पालित्यस्य पाण्डुरोगहेतुत्वम्
32 171
... .... ....
त्वक्पालित्यहेतुकथनम्
33 172
... .... ....
पवनप्रकोपहेतुनिरूपणम्
34-35 172
... .... ....
पवनविकारे भेषजम्
36 174
... .... ....
पवनविकारे धातुस्थूलत्वस्य द्विगुणतया प्रतीतिः
37 177
... .... ....
मधुररसस्य पवनप्रकोपनिवर्तकत्वादिनिरूपणम्
38-40 178
... .... ....
आम्लरसस्य मांसधातुप्रदत्वम्
41 180
... .... ....
लवणरसस्य मेदोधातुप्रदत्वम्
42 180
... .... ....
मधुररसवद्द्रव्यादीनां जङ्घापद्मादिपोषकत्वम्
43-44 180
... .... ....
बहिः पवनरेचनपूरणाभ्यां रोगनिवृत्तिश्चिरायुष्ट्वं च
45-46 182
... .... ....
चन्द्रकलागतपवनेन पद्मस्य मुकुलीभावः, सूर्यकलागतपवनेनविकासश्च
47 183
... .... ....
इडापिङ्गलाभ्यां वर्णप्रवाहः
48 185
... .... ....
मूलाधारपद्मस्य षट्कमलानामादिभूतत्वम्
49 186
... .... ....
दशदलपद्मस्य इडापिङ्गलागतामृतसेचकत्वम्
50-51 187
... .... ....
अर्थानां सुखसाधकत्वम्
52 188
... .... ....
प्रकृतिपुरुषयोरैक्यम्
53 189
... .... ....
तत्तद्भूतावयवाधिक्ये तत्तद्गुणोपलब्धिः
54-60 190
... .... ....
तिक्तोषणकषायरसानां बलप्रदत्वम्
61 197
... .... ....
रेचकादिना तत्तद्वर्णाधिष्ठितपद्मविकासः
62 198
... .... ....
प्रजाप्रजननम्
63 198
... .... ....
स्त्रीपुरुषयोस्स्वरभेदे कारणनिरूपणम्
64 199
... .... ....
कटिप्रदेशगतपद्मस्य कायाधारकत्वम्
65 200
... .... ....
नाभेरधश्शतदळपद्मस्यावस्थानम्
66 200
... .... ....