पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२९

पुटमेतत् सुपुष्टितम्

xxx

   विषयाः.
सूत्रम्. पुटम्.
 
भेषजकरणप्रकारः
59 272
... .... ....
पराशयमालक्ष्य तत्तद्धितकरणम्
70 272
... .... ....
प्रातःकृत्यनिरूपणम्
90 273
... .... ....
कालचक्रमहिमा
96 273
... .... ....
एवंवेदनफलम्
102 273
... .... ....

नवमः प्रश्नः.

कालनिरूपणम्
9-28 274
... .... ....
षडृतुनिरूपणपुरस्सरं षड्रसोत्पत्तिकथनम्
31-70 275
... .... ....
जृम्भान्तर्धानादिना कण्डूपाण्डुज्वराद्युत्पत्तिः
87 278
... .... ....

दशमः प्रश्नः.

तत्तदोषाधिनिरूपणपुरस्सरं तत्तद्गुणपाठः
13-82 278
... .... ....

एकादशः प्रश्नः.

क्लेशतनूकरणद्वारा योगसाधननिरूपणम्
1-54 283
... .... ....

द्वादशः प्रश्नः

धारणाद्यङ्गत्रयनिर्णयाय अन्तरङ्गसंयमसाध्यतत्तद्विभूतिनिरूपणम्
1-55 286
... .... ....
कैवल्यनिरूपणम्
56-76 288
... .... ....

त्रयोदशः प्रश्नः.

क्षयरोगलक्षणं, तद्भेषजं च
1 289
... .... ....
अजीर्णजन्यामज्वरे भेषजम्
10 290
... .... ....
तत्तद्भूतजातरसानां तत्तद्धातुपोषकत्वम्
16 290
... .... ....
जारितरसानामारोग्यादिप्रदायकत्वम्
19 291
... .... ....
बाह्याग्निवाय्वादीनामन्तर्वाक्प्राणाद्याश्रयणम्
28 291
... .... ....
आयुर्वेदज्ञानस्य नक्षत्रज्ञानपूर्वकत्वम्
46 293
... .... ....