विष्णुपुराणम्/प्रथमांशः/अध्यायः १६

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२

मैत्रेय उवाच ।
कथितो भवता वंशो मानवानां महामुने ।
काणञ्चास्य जगतो विष्णुरेव सनातनः ।। १ ।।

यच्चैतदू भगवानाह प्रह्लादं दैत्यसत्तमम् ।
ददाह नाग्निर्नस्त्रैश्व क्षण्णस्तत्याज जीवितम् ।। २ ।।

जगाम वसुधा क्षोभं प्रह्लादे सलिले स्थिते ।
बन्धबद्ध विचलति विक्षिप्ताङू गैः समाहता ।। ३ ।।

शैलैराक्रान्तदेहोऽपि न ममार च यः पुरा ।
त्वयैवातीव माहात्म्यां कथितं यस्य धीमतः ।। ४ ।।

तस्य प्रभावमतुलं विष्णोर्भक्तिमतो मुने ।
श्वोतुमिच्छामि यस्योतच्चरितं दीप्ततेजसः ।। ५ ।।

किं निमित्तमसौ शस्त्रैर्विक्षतो दितिजैर्मुने ।
किममर्थञ्चाब्धिसलिले निक्षिप्ते धर्म्मतत्परः ।। ६ ।।

आक्रान्तः पर्व्वतैः कस्मात् कस्मादृष्टो महोरगैः ।
क्षिप्तः किमद्रिशिखरात् किं वा पावकसञ्चये ।। ७ ।।

दिग्दन्तिनां दन्तबूमिं स च कस्मान्नरूपितः ।
संशोषकोऽनिलश्चास्य प्रयुक्तः किं मुहासुरैः ।। ८ ।।

कृत्याञ्च दैत्यगुरवो युयुजुस्तत्र किं मुने ।
शम्बरश्चापि मायानां सहस्त्रं कि प्रयुक्तवान् ।। ९ ।।

हालाहलं विषमहो दैत्यसूदैर्महात्मनः ।
कस्माद् दत्त विनाशाय यद जीर्णा तेन धीमता ।। १० ।।

एतत् सर्व्वं महाभाग प्रह्लादस्य महात्मनः ।
चरितं श्वोतुमिच्छामि महामाहात्म्यसूचकम् ।। ११ ।।

न हि कौतूहलं तत्र यदू दैत्यैर्न हतो हि सः ।
अनन्यमनसो विष्णौ कः शक्नोति निपातने ।। १२ ।।

तस्मिन धर्म्मपरे नित्यं केशावरधानोद्य.ते ।
स्ववंशप्रभवैर्दैत्येः कर्त्तु द्रषोऽतिदुष्करः ।। १३ ।।

दर्‌म्मात्मनि महाभागे विष्णुभक्ते विमत्सरे ।
दैतेयैः प्रह्टतं यस्मात् तन्ममाख्यातुमर्हसि ।। १४ ।।

प्रहरन्ति महात्मानो विपक्षा अपि नेदृशे ।
गुणौः समन्विते साचधौ किं पुनयः खपक्षजः ।। १५ ।।

तदेतत् कथ्यतां सर्व्व विस्तरान्मुनिसत्तम ।
दैत्येश्वरस्य चरितं श्वोतुमिच्छाम्यशेषतः ।। १६ ।।