विष्णुपुराणम्/प्रथमांशः/अध्यायः १५

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२

श्रीपराशर उवाच
तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहाः ।
अरक्ष्यमाणामावव्रुर्बभूवाथ प्रजाक्षयः ॥ १,१५.१ ॥
नाशकन्मरुतो वातुं वृतं खमभवद्द्रुमैः ।
दशवर्षसहस्राणि न शकुश्चेष्टितुं प्रजाः ॥ १,१५.२ ॥
तान्दृष्ट्वा जलनिष्क्रान्ताः सर्वे क्रुद्धाः प्रचेतसः ।
मुखेभ्यो वायुमग्निं च तेऽसृजन् जातमन्यवः ॥ १,१५.३ ॥
उन्मूलानथ तान्वृक्षान्कृत्वा वायुरशोषयत् ।
तानग्निरदहद्घोरस्तत्राभूद्द्रुमसंक्षयः ॥ १,१५.४ ॥
द्रुमक्षयमथो दृष्ट्वा किञ्चिच्छिष्टेषु शाखिषु ।
उपगम्याब्रवीदेतान्राजा सोमः प्रजापतीन् ॥ १,१५.५ ॥
कोपं यच्छत राजानः शृणुध्वञ्च वचो मम ।
सन्धानं वः करिष्यामि सह क्षितिरुहैरहम् ॥ १,१५.६ ॥
रत्नभूता च कन्येयं वार्क्षेयी वरवर्णिनी ।
भविष्यज्जानता पूर्वं मया गोभिर्विवर्धिता ॥ १,१५.७ ॥
मारिषा नाम नाम्नैषा वृक्षाणामिति निर्मिता ।
भार्या वोऽस्तु महाभागा ध्रुवं वंशविवर्धिनी ॥ १,१५.८ ॥
युष्माकं तेज सोर्धेन मम चार्धेन तेजसः ।
अस्यामुत्पत्स्यते विद्वान्दक्षोनाम प्रजापतिः ॥ १,१५.९ ॥
मम चांशेन संयुक्तो युष्मत्तेजोमयेन वै ।
तेजसाग्निसमो भूयः प्रजाः संवर्धयिष्यति ॥ १,१५.१० ॥
कण्डुर्नाम मुनिः पूर्वमासीद्वेदविदां वरः ।
मुरम्ये गोमतीतीरे म तेपे परमं तपः ॥ १,१५.११ ॥
तत्क्षोभाय सुरेन्द्रेण प्रम्लोचाख्या वराप्सराः ।
प्रयुक्ता क्षोभयामास तमृषिं सा शुचिस्मिता ॥ १,१५.१२ ॥
क्षोभितः स तया सार्धं वर्षाणामधिकं शतम् ।
अतिष्ठन्मन्दरद्रोण्यां विषयासक्तमानसः ॥ १,१५.१३ ॥
तं सा प्राह महाभाग गन्तुमिच्छाम्यहं दिवम् ।
प्रसादसुमुखो ब्रह्मन्ननुज्ञां दातुमर्हसि ॥ १,१५.१४ ॥
तयैवमुक्तः स मुनिस्तस्यामासक्तमानसः ।
दिनानि कतिचिद्भद्रे स्थीयतामित्यभाषत ॥ १,१५.१५ ॥
एवमुक्ता ततस्तेन साग्रं वर्षशतं पुनः ।
बुभुजे विषयांस्तन्वी तेन साकं महात्मना ॥ १,१५.१६ ॥
अनुज्ञां देहि भगवन् व्रजामि त्रिदशालयम् ।
उक्तस्तथेति स पुनः स्थीयतामित्यभाषत ॥ १,१५.१७ ॥
पुनर्गते वर्षशते साधिक सा शुभानना ।
यामीत्याह दिवं ब्रह्मन्प्रणयस्मितशोभनम् ॥ १,१५.१८ ॥
उक्तस्तयैवं स मुनिरुपगुह्यायते क्षणाम् ।
इहास्यतां क्षणं सुभु चिरकालं गमिष्यसि ॥ १,१५.१९ ॥
सा क्रीडमाना सुश्रोणी सह तेनर्षिणा पुनः ।
शतद्वयं किञ्चिदूनं वर्षणामन्वतिष्ठत ॥ १,१५.२० ॥
गमनाय महाभाग देवराजनिवेशनम् ।
प्रोक्तः प्रोक्तस्तया तन्व्या स्थीयतामित्यभाषत ॥ १,१५.२१ ॥
तस्य शापभयाद्भीता दाक्षिण्येन च दक्षिणा ।
प्रोक्ता प्रणयभङ्गर्तिवेदिनी न जहौ मुनिम् ॥ १,१५.२२ ॥
तया च रमतस्तस्य परमर्षेरहर्निशम् ।
नवंनवमभूत्प्रम मन्मथाविष्टचेतसः ॥ १,१५.२३ ॥
एकदा तु त्वरायुक्तो निश्चक्रामोटजान्मुनिः ।
निष्क्रामन्तं च कुत्रेति गम्यते प्राह सा शुभा ॥ १,१५.२४ ॥
इत्युक्तः स तया प्राह परिवृत्तमहः शुभे ।
सन्ध्योपास्तिं करिष्यामि क्रियालोपोन्यथा भवेत् ॥ १,१५.२५ ॥
ततः प्रहस्य सुददी तं सा प्राह महामुनिम् ।
किमद्य सर्वधर्मज्ञ परिवृत्तमहस्तव ॥ १,१५.२६ ॥
बहूनां विप्र वर्षाणां परिवृत्तम हस्तव ।
गतमेतन्न कुरुते विस्मयं कस्य कथ्यताम् ॥ १,१५.२७ ॥
मुनिरुवाच
प्रातस्त्वमागता भद्रे नदीतीरमिदं शुभम् ।
मया दृष्टासि तन्वङ्गि प्रविष्टासि ममाश्रमम् ॥ १,१५.२८ ॥
इयं च वर्तते सन्ध्या परिणाममहर्गतम् ।
उपहासः किमर्थोयं सद्भावः कथ्यतां मम ॥ १,१५.२९ ॥
प्रम्लोचोवाच
प्रत्यूषस्यागता ब्रह्मन् सत्यमेतन्न तन्मृषा ।
नन्वस्य तस्य कालस्य गतान्यब्दशतानि ते ॥ १,१५.३० ॥
सोम उवाच
ततः स साध्वसो विप्रस्तां पप्रच्छायतेक्षणाम् ।
कथ्यतां भीरु कः कालस्त्वया मे रमतः सह ॥ १,१५.३१ ॥
प्रम्लोचोवाच
सप्तोत्तराम्यतीतानि नववर्षशतानि ते ।
मासाश्च षट्तथैवान्यत्समतीतं दिनत्रयम् ॥ १,१५.३२ ॥
ऋषिरुवाच
सत्यं भीरु वदस्येतत्परिहासोऽथवा शुभे ।
दिनमेकमहं मन्येत्वया सार्धमिहासितम् ॥ १,१५.३३ ॥
प्रम्लोचोवाच
वदिष्याम्यनृतं ब्रह्मन्कथमत्र तवान्तिके ।
विशेषेणाद्य भवता पृष्टा मार्गानुवर्तिना ॥ १,१५.३४ ॥
सोम उवाच
निशम्य तद्वचः सत्यं स मुनिर्नृपनन्दनाः ।
धिक्धिक्मामित्यतीवेत्थं निनिन्दात्मानमात्मना ॥ १,१५.३५ ॥
मुनिरुवाच
तपांसि मम नष्टनि हतं ब्रह्मविदां धनम् ।
हतो विवेकः केनापि योषिन्मोहाय निर्मिताः ॥ १,१५.३६ ॥
ऊर्मिषट्कातिगं ब्रह्म ज्ञेयमात्मजयेन मे ।
मतिरेषा हृता येन धिक्तं कामं महाग्रहम् ॥ १,१५.३७ ॥
व्रतानि वेदवेद्याप्तिकाराणान्यखिलानि च ।
नरकग्राममर्गेण सङ्गेनापहृतानि मे ॥ १,१५.३८ ॥
विनिन्द्येत्थं स धर्मज्ञः स्वयमात्मानमात्मना ।
तामप्सरसमासीनामिदं वचनमब्रवीत् ॥ १,१५.३९ ॥
गच्छ पापे यथाकामं यत्कार्यं तत्कृतं त्वया ।
देवराजस्य मत्क्षोभं कुर्वन्त्या भावचेष्टितैः ॥ १,१५.४० ॥
न त्वां करोण्यहं भस्म क्रोधतीव्रेण वह्निना ।
सतां सप्तपदं मैत्रुमुषि तोहं त्वया सह ॥ १,१५.४१ ॥
अथ वा तव को दोषः किं वा कुप्याम्यहं तव ।
ममैव दोषो नितरां येनाहमजितेन्द्रियः ॥ १,१५.४२ ॥
यया शक्रप्रियार्थिन्या कृतो मे तपसो व्ययः ।
त्वया धिक्तां महामोहमञ्जृषां सुजुगुप्सिताम् ॥ १,१५.४३ ॥
सोम उवाच
यावदित्थं स विप्रर्षिस्तां ब्रवीति समुध्यमाम् ।
तावद्गलत्स्वेदजला साबभूवातिवेपथुः ॥ १,१५.४४ ॥
प्रवेपमानां सततं खिन्नगात्रलतां सतीम् ।
गच्छ गच्छेति सक्रोधमुवाच मुनिसत्तमः ॥ १,१५.४५ ॥
सा तु निर्भर्त्सिता तेन विनाष्क्रम्य तदाश्रमात् ।
आकाशगामिनी स्वेदं ममार्ज तरुपल्लवैः ॥ १,१५.४६ ॥
निर्मार्जमाना गात्राणि गलत्स्वेदजलानि वै ।
वृक्षाद्धृक्षं ययौ बाला तदग्रारुणपल्लवैः ॥ १,१५.४७ ॥
ऋषिणा यस्तदा गर्भस्तस्या देहे समाहितः ।
निर्जगाम स रोमाञ्चस्वेदरूपी तदङ्गतः ॥ १,१५.४८ ॥
तं वृक्षा जगृहुर्गर्भमेकं चक्रे तु मारुतः ।
मया चाप्यायितो गोभिः स तदा ववृधे शनैः ॥ १,१५.४९ ॥
वृक्षाग्रगर्भसम्भूता मारिषाख्या वरानना ।
तां प्रदास्यन्ति वो वृक्षाः कोप एष प्रशाम्यताम् ॥ १,१५.५० ॥
कण्डोरपत्यमेवं सा वृक्षेभ्यश्च समुद्गता ।
ममापत्यं तथा वायोः प्रम्लोचातनया च सा ॥ १,१५.५१ ॥
स चापि भगवान् कण्डुः क्षीणे तपसि सत्तमः ।
पुरुषोत्तमाख्यं मैत्रेय विष्णोरायतनं ययौ ॥ १,१५.५२ ॥
तत्रैकाग्रमतिर्भूत्वा चकाराराधनं हरेः ।
ब्रह्मपारमयं कुर्वञ्जपमेकाग्रमानसः ।
ऊर्ध्वबाहुर्महायोगी स्थित्वासौ भूपनन्दनाः ॥ १,१५.५३ ॥
प्रचेतस ऊचुः
ब्रह्मपारं मुने श्रोतुमिच्छामः परमं स्तवम् ।
जपता कण्डुना देवो येनाराध्यत केशवः ॥ १,१५.५४ ॥
सोम उवाच
पारं परं विष्णुरपारपारः परः परेभ्यः पामारथरूपी ।
सब्रह्पारः परपारभूतः परः पराणामपि पारपारः ॥ १,१५.५५ ॥
स कारणं कारणतस्ततोपि तस्यापि हेतुः ।
कार्येषु चैवं सह कर्मकर्तृरूपैरशेषैरवतीह सर्वम् ॥ १,१५.५६ ॥
ब्रह्म प्रभुर्ब्रह्म स सर्वभूतो ब्रह्म प्रजानां पतिरच्युतोऽसौ ।
ब्रह्माव्ययं नित्यमजं स विष्णुरपक्षयाद्यैरखिलैरसङ्गि ॥ १,१५.५७ ॥
ब्रह्माक्षरमजं नित्यं यथासौ पुरुषोत्तमः ।
तथा रागादयो दोषः प्रयान्तु प्रशमं मम ॥ १,१५.५८ ॥
सोम उवाच
एतद्ब्रह्म पराख्यं वै संस्तवं परमं जपन् ।
अवाप परमां सिद्धिं स तमाराध्य केशवम् ॥ १,१५.५९ ॥
इमं स्तवं यः पठति शृणुयाद्वापि नित्यशः ।
स कामदेषैरशिलैर्मुक्तः प्राप्रोति वाञ्छितम् ॥ १,१५.५९।१ ॥
इयं च मारीषा पूर्वमासीद्य तां ब्रवीमि वः ।
कार्यगौरवमेतस्याः कथने फलदायि वः ॥ १,१५.६० ॥
अपुत्रा प्रागियं विष्णुं मृते भर्तरि सत्तमाः ।
भीपपत्नी महाभागा तोषयामास भक्तितः ॥ १,१५.६१ ॥
आराधितस्तया विष्णुः प्राह प्रत्यक्षतां गतः ।
वरं वृणीष्वेति शुभे सा च प्राहात्मवाञ्छितम् ॥ १,१५.६२ ॥
भगवन्बालवैधव्याद्वृथाजन्माहमीदृशी ।
मन्दभाग्या समुद्भुता विफला च जगत्पते ॥ १,१५.६३ ॥
भवन्तु पतयः श्लाघ्या मम जन्मनि जन्मनि ।
त्वत्प्रसादात्तथा पुत्रः प्रजापतिसमोस्तु मे ॥ १,१५.६४ ॥
कुलं शीलं वयः सत्यं दाक्षिण्यं क्षिप्रकारिता ।
अविसंवादिता सत्त्वं वृद्धसेवा कृतज्ञता ॥ १,१५.६५ ॥
रूपसम्पत्समायुक्ता सर्वस्य प्रियदर्शना ।
अयोनिजा च जायेयं त्वन्प्रसादादाधेक्षज ॥ १,१५.६६ ॥
सोम उवाच
तयैवमुक्तो देवेशो हृषीकेश उवाच ताम् ।
प्रणामनम्रामुत्थाप्य वरदः परमेश्वरः ॥ १,१५.६७ ॥
देव उवाच
भविष्यन्ति महावीर्या एकस्मिन्नेव जन्मनि ।
प्रख्यातोदारकर्णाणो भवत्याः पतयो दश ॥ १,१५.६८ ॥
पुत्रञ्च सुमहावीर्यं महाबलपराक्रमम् ।
प्रजापतिगुणैर्युक्तं त्वमवाप्स्यसि शोभने ॥ १,१५.६९ ॥
वंशानां तस्य कर्तृत्वं जगत्यस्मिन्भविष्यति ।
त्रैलोक्यमखिला सूतिस्तस्य चापूरयिष्यति ॥ १,१५.७० ॥
त्वं चाप्ययोनिजा साध्वी रूपौदार्यगुणान्विता ।
मनः प्रीतिकरी नॄणां मत्प्रसादाद्भविष्यसि ॥ १,१५.७१ ॥
इत्युक्त्वान्तर्दधे देवस्तां विशालविलोचनाम् ।
सा चेयं मारिषा जाता युष्मत्पत्नी नृपात्मजाः ॥ १,१५.७२ ॥
श्रीपराशर उवाच
ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः ।
संहृत्य कोपं वृक्षेभ्यः पत्नीधर्मोण मारीषाम् ॥ १,१५.७३ ॥
दशभ्यस्तु प्रचेतोभ्यो मारीषायां प्रजापतिः ।
जज्ञे दक्षो महाभागो यः पूर्वं ब्रह्मणोऽभवत् ॥ १,१५.७४ ॥
स तु दक्षो महाभागःसृष्ट्यर्थं सुमहामते ।
पुत्रानुत्पादयामास प्रजासृष्ट्यर्थमात्मनः ॥ १,१५.७५ ॥
अवरांश्च वरांश्चैव द्विपदोथ चतुष्पदान् ।
आदेशं ब्रह्मणः कुर्वन् सृष्ट्यर्थं समुपस्थितः ॥ १,१५.७६ ॥
स सृष्ट्वा मनसा दक्षः पश्चादसृजत स्त्रियः ।
ददौ स दश धर्माय कश्यपाय त्रयोदश ।
कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ॥ १,१५.७७ ॥
तासु देवास्तथा दैत्या नागा गावस्तथा खगाः ।
गन्धर्वाप्सरसश्चैव दानवाद्याश्च जज्ञिरे ॥ १,१५.७८ ॥
ततः प्रभृति मैत्रेय प्रजा मैथुनसम्भवाः ।
संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषामभवन् प्रजाः ।
तपोविशेषैः सिद्धानां तदात्यन्ततपस्विनाम् ॥ १,१५.७९ ॥
श्रीमैत्रेय उवाच
अङ्गुष्ठाद्दक्षिणाद्दक्षः पूर्वं जातो मया श्रुतः ।
कथं प्राचेतसो भूयः समुत्पन्नो महामुने ॥ १,१५.८० ॥
एष मे संशयो ब्रह्मन्सुमहान्हृदि वर्तते ।
यद्दैहित्रश्च सोमस्य पुनः श्वशुरतां गतः ॥ १,१५.८१ ॥
श्रीराशर उवाच
उत्पत्तिश्च निरोधश्च नित्यो भूतेषु सर्वाद ।
ऋषयोत्र न सुह्यन्ति ये चान्ये दिव्यचक्षुषः ॥ १,१५.८२ ॥
युगेयुगे भवन्त्येते दक्षाद्या मुनिसत्तम ।
पुनश्चैवं निरुद्ध्यन्ते विद्वांस्तत्र न मुह्यति ॥ १,१५.८३ ॥
कानिष्ठ्यं ज्यैष्ठ्यमप्येषां पूर्वं नाभूद्द्द्विजोत्तम ।
तप एव गरीयोभूत्प्रभा वश्चैव कारणम् ॥ १,१५.८४ ॥
मैत्रेय उवाच
देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
उत्पत्तिं विस्तरेणेह मम ब्रह्मन्प्रकीर्तय ॥ १,१५.८५ ॥
श्रीपराशर उवाच
प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा ।
यथा ससर्ज भूतानि तथा शृणु महामुने ॥ १,१५.८६ ॥
मानसान्येव भूतानि पूर्वं दक्षोऽसृजत्तदा ।
देवानृषीन्सगन्धर्वानसुरान्पन्नगांस्तथा ॥ १,१५.८७ ॥
यदास्य सृजमानस्य न व्यवर्धन्त ताः प्रजाः ।
ततः संचिन्त्य स पुनः सृष्टिहेतोः प्रजापतिः ॥ १,१५.८८ ॥
मैथुनेनैव धर्मेण सिसृक्षुर्विविधाः प्रजाः ।
असक्नीमावहत्कन्यां वीरणस्य प्रजापतेः ।
सुतां सुतपसा युक्तां महतीं लोकधारिणीम् ॥ १,१५.८९ ॥
अथ पुत्रसहस्राणै वैरुण्यां पञ्च वीर्यवान् ।
असिक्न्यां जनयामास सर्गहेतोः प्रजापतिः ॥ १,१५.९० ॥
तान्दृष्ट्वा नारदो विप्र संविवर्धयिषून्प्रजाः ।
संगम्य प्रियसंवादो देवर्षिरिदमब्रवीत् ॥ १,१५.९१ ॥
हे हर्यश्वा महावीर्याः प्रजा यूयं करिष्यथ ।
ईदृशो दृश्यते यत्नो भवतां श्रूयतामीदम् ॥ १,१५.९२ ॥
बालिश बत यूयं वै नास्या जानीत वै भुवः ।
अन्तरूर्ध्वमधश्चैव कथं सृक्ष्यथ वै प्रजाः ॥ १,१५.९३ ॥
ऊर्ध्वं तिर्यगधश्चैव यदाप्रतिहता गतिः ।
तदा कस्माद्भुवो नान्तं सर्वे द्रक्ष्यथ बालिशाः ॥ १,१५.९४ ॥
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशम् ।
अद्यापि नो निवर्तन्ते समुद्रेभ्य इवापगाः ॥ १,१५.९५ ॥
हर्य श्वेष्वथ नष्टोषु दक्षः प्राचेतसः पुनः ।
वैरुण्यामथ पुत्राणां सहस्रमसृजत्प्रभुः ॥ १,१५.९६ ॥
विवर्धयिषवस्ते तु शबलाश्वाः प्रजाः पुनः ।
पूर्वोक्तं वचनं ब्रह्मन्नारदेनैव नोदिताः ॥ १,१५.९७ ॥
अन्योन्यमूचुस्ते सर्वे सम्यगाह महामुनिः ।
भ्रतॄणां पदवी चैव गन्तव्या नात्र संशयः ॥ १,१५.९८ ॥
ज्ञात्वा प्रमाणं पृथ्व्याश्च प्रजाःसृज्यामहे ततः ॥ १,१५.९९ ॥
तेपि तेनैव मार्गेण प्रयाताः सर्वतोमुखम् ।
अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ।
ततः प्रभृति वै भ्राता भ्रातुरन्वेषणे द्विज ।
प्रयातो नश्यति तथा तन्न कार्यं विजानता ॥ १,१५.१०० ॥
तां श्चापि नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः ।
क्रोधं चक्रे महाभागो नारदं स शशाप च ॥ १,१५.१०१ ॥
सर्गकामस्ततो विद्वान्स मैत्रेय प्रजापतिः ।
षष्टिं तक्षोऽसृजत्कन्या वैरुण्यामिति नः श्रुतम् ॥ १,१५.१०२ ॥
ददौ स दश धर्माय कश्यपाय त्रयोदश ।
सप्तविंशति सोमाय चतस्त्रोऽरिष्टनेमिने ॥ १,१५.१०३ ॥
द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा ।
द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु ॥ १,१५.१०४ ॥
अरुन्धती वसुर्जामिर्लङ्घा[१] भानुमरुत्वती ।
संकल्पा च मुहूर्ता च साध्या विश्वा च तादृशी ।
धर्मपत्न्यो दशत्वेतास्तास्वपत्यानि मे शृणु ।
विश्वेदेवास्तु विश्वायाः साध्या साध्यानजायत ।
मरुत्वत्यां सरुत्वन्तो वसोश्च वसवः स्मृता ॥ १,१५.१०५ ॥
भानोस्तु भानवः पुत्रा मुहूर्तायां मुहूर्तजाः ॥ १,१५.१०६ ॥
लङ्घा[२]याश्चैव घोषोथ नागवीथी तु जामिता ॥ १,१५.१०७ ॥
पृथिवीविषयं सर्वमरुन्धत्याम जायत ।
संकल्पायास्तु सर्वात्मा जज्ञे संकल्प एव हि ॥ १,१५.१०८ ॥
ये त्वनेकवसुप्राणदेवा ज्योतिः पुरोगमाः ।
वसवोष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम् ॥ १,१५.१०९ ॥
आपो ध्रुवश्च सोमश्च धर्मश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः ॥ १,१५.११० ॥
आपस्य पुत्रो वैतण्डः श्रमः शान्तोऽध्वनिस्तथा ।
ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥ १,१५.१११ ॥
सोमस्य भगवान्वर्चो वर्चस्वी येन जायते ॥ १,१५.११२ ॥
धर्मस्य पुत्रो द्रविणो हुतहव्यवहस्तथा ।
मनोहरायां शिशिरः प्राणोथ रवणस्तथा ॥ १,१५.११३ ॥
अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः ।
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ॥ १,१५.११४ ॥
अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत ।
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजाः ॥ १,१५.११५ ॥
अपत्यं कृत्तिकानां तु कार्त्तिकेय इति स्मृतः ॥ १,१५.११६ ॥
प्रत्यूषस्य विदुः पुत्रं ऋषि नाम्नाथ देवलम् ।
द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ॥ १,१५.११७ ॥
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी ।
योगसिद्धा जगत्कृत्स्नमसक्ता विचरत्युत ।
प्रभासस्य तु सा भार्या वसूनामष्टमस्य तु ॥ १,१५.११८ ॥
विश्वकर्मा महाभागस्तस्यां जज्ञे प्रजापतिः ।
कर्ता शिल्पसहस्राणां त्रिदशानां च वार्धकिः ॥ १,१५.११९ ॥
भूषणानां च सर्वेषां कर्ताशिल्पवतां वरः ।
यः सर्वैषां विमानानि देवतानां चकार ह ।
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः ॥ १,१५.१२० ॥
अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्यवान् ।
त्वष्टुश्चाप्यात्मजः पुत्रो विश्वरूपो महातपाः ॥ १,१५.१२१ ॥
हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः ।
वृषाकपिश्च शम्भुश्च कपर्दीरैवतः स्मृतः ॥ १,१५.१२२ ॥
मृगव्याधश्च शर्वश्च कपाली च महामुने ।
एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥ १,१५.१२३ ॥
शतं त्वेकं समाख्यातं रुद्राणाममितौजसाम् ।
काश्यपस्य तु भार्या यास्तासां नामानि मे शृणु ।
अदितिर्दितिर्दनुश्चैवारिष्टा च सुरसा खसा ॥ १,१५.१२४ ॥
सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा ।
कद्रुर्मुनिश्च धर्मज्ञ तदपत्यानि मे शृणु ॥ १,१५.१२५ ॥
पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन्सुरोत्तमाः ।
तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतेन्तरे ॥ १,१५.१२६ ॥
उपस्थितेऽतियशसश्चाक्षुषस्यान्तरे मनोः ।
समवायीकृताः सर्वे समागम्य परस्परम् ॥ १,१५.१२७ ॥
आगच्छत द्रुतं देवा अदितिं संप्रविश्य वै ।
मन्वन्तरे प्रसूयामस्तन्नः श्रेयो भवेदिति ॥ १,१५.१२८ ॥
एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः ।
मारीचात्कश्यपाज्जाता अदित्या दक्षकन्यया ॥ १,१५.१२९ ॥
तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि ।
अर्यमा चैव धाता च त्वष्टा पूषा तथैव च ॥ १,१५.१३० ॥
विवस्वान्सविता चैव मित्रो वरुण एव च ।
अंशुर्भगश्चातितेजा आदित्या द्वादश स्मृताः ॥ १,१५.१३१ ॥
चाक्षुषस्यान्तरे पूर्वमासन्ये तुषिताः सुराः ।
वैवस्वतेऽन्तरे ते वै आदित्या द्वादश स्मृताः ॥ १,१५.१३२ ॥
सप्तविंशति याः प्रोक्ताः सोमपत्न्योथ सुव्रताः ।
सर्वा नक्षत्रयोगिन्यस्तन्नाम्नश्चैव ताः स्मृताः ।
तासामपत्यान्यभवन्दीप्तान्यमिततेजसाम् ॥ १,१५.१३३ ॥
अरिष्टनेमिपत्नीनामपत्यानीह षोडश ॥ १,१५.१३४ ॥
बहुपुत्रस्य विदुषश्चतस्त्रोविद्युतः स्मृताः ॥ १,१५.१३५ ॥
प्रत्यङ्गिरसजाः श्रेष्ठा ऋचो ब्रह्मर्षिसत्कृताः ॥ १,१५.१३६ ॥
कृशाश्वस्य तु देवर्षेर्देवप्रहरणाः स्मृताः ॥ १,१५.१३७ ॥
एते युगसहस्रान्ते जायन्ते पुनरेव हि ।
सर्वे देवगणास्तात त्रयस्त्रिंशत्तु छन्दजाः ।
तेषामपीह सततं निरोधोत्पत्तिरुच्यते ॥ १,१५.१३८ ॥
यथा सूर्यस्य मैत्रेय उदयास्तमनाविह ।
एवं देवनिकायास्ते सम्भवन्ति युगेयुगे ॥ १,१५.१३९ ॥
दित्या पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् ।
हिरण्यकशिपुश्चैव हिरण्याक्षश्च दुर्जयः ॥ १,१५.१४० ॥
सिंहिका चाभवत्कन्या विप्रचित्तेः परिग्रहः ॥ १,१५.१४१ ॥
हिरण्यकशिपोः पुत्राश्चात्वारः प्रथितौजसः ।
अनुह्लादश्च ह्लादश्च प्रह्लादश्चैव बुद्धिमान् ।
संह्लादश्च महावीर्या दैत्यवंशविवर्धनाः ॥ १,१५.१४२ ॥
तेषां मध्ये महाभाग सर्वत्र समदृग्वाशी ।
प्रह्लादः परमां भक्तिं च उवाच जनार्दने ॥ १,१५.१४३ ॥
दैत्येन्द्रदीपितो वह्निः सर्वाङ्गोपचितो द्विज ।
न ददाह च यं विप्र वासुदेव हृदि स्थिते ॥ १,१५.१४४ ॥
महार्णवान्तः सलिले स्थितस्य चलतो मही ।
चचाल चलता यस्य पाशबद्धस्य धीमतः ॥ १,१५.१४५ ॥
न भिन्नं विविधैः शस्त्रैर्यस्य दैत्येन्द्रपातितैः ।
शरीरमद्रिकठिनं सर्वत्राच्युतचेतसः ॥ १,१५.१४६ ॥
विषानलोज्ज्वलमुखा यस्य दैत्यप्रचोदिताः ।
नान्ताय सर्पपतयो बभूवुरुरुतेजसः ॥ १,१५.१४७ ॥
शैलैराक्रान्तदेहोपि यः स्मरन्पुरुषोत्तमम् ।
तत्याज नात्मनः प्राणान् विष्णुस्मरणदंशितः ॥ १,१५.१४८ ॥
पतन्तमुच्चादवनिर्यमुपेत्य महामतिम् ।
दधार दैत्यपतिना क्षिप्तं स्वर्गनिवासिना ॥ १,१५.१४९ ॥
यस्य सशोषको वायुर्देहे दैत्येन्द्रयोजितः ।
अवाप संक्षयं सद्यश्चित्तस्थे मधुसूदने ॥ १,१५.१५० ॥
विषाणभङ्गमुन्मत्ता मदहानिं च दिग्गजाः ।
यस्य वक्षःस्थले प्राप्ता दैत्येन्द्रपरिणामिताः ॥ १,१५.१५१ ॥
यस्य चोत्पादिता कृत्या दैत्यराजपुरोहितैः ।
बभूव नान्ताय पुरा गोविन्दासक्तचेतसः ॥ १,१५.१५२ ॥
शम्बरस्य च मायानां सहस्रमतिमायिनः ।
यस्मिन्प्रयुक्तं चक्रेण कृष्णस्य वितथिकृतम् ॥ १,१५.१५३ ॥
दैत्येन्द्रसूदोपहृतं यस्य हालाहलं विषम् ।
जरयामास मतिमानविकारममत्सरी ॥ १,१५.१५४ ॥
समचेता जगत्यस्मिन्यः सर्वेष्वेव जन्तुषु ।
यथात्मनि तथान्येषां परं मैत्रगुणान्वितः ॥ १,१५.१५५ ॥
धर्मात्मा सत्यशौर्यादिगुणानामाकरः परः ।
उपमानमशेषाणां साधूनां यः सदाभवत् ॥ १,१५.१५६ ॥
इतिश्रीविष्णुपुराणे प्रथमेऽंशे पञ्चदशोऽध्यायः (१५)

  1. लम्बा इति पाठभेदः
  2. लम्बा इति पाठभेदः