विष्णुपुराणम्/प्रथमांशः/अध्यायः १०

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२

मैत्रेय उवाच ।
कथितं मे त्वया सर्व्व यत्पृष्टोऽसि महामुने ।
भृगुसर्गात् प्रभृत्येष सर्गो मे क्थ्यतां पुनः ।। १ ।।

पराशर उवाच ।
भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्विष्णुपरिग्रहः ।
तथा धातृविधातरौ ख्यात्यां जातौ सुतौ भृगोः ।। २ ।।

आयतिर्नियतिश्चैव मैरोः कन्ये महात्मनः ।
धातृविधात्रोस्ते भार्य्ये तयोर्जातौ सुतावुभौ ।। ३ ।।

प्राणश्चैव मृकण्डुश्च मार्कण्डेयो मृकण्जुतः ।
ततो वेदशीरा जज्ञे प्राणस्यापि सुतं श्वृणु ।। ४ ।।

प्राणस्य कृतिमान् पुत्रो राजवांश्व ततोऽभवत् ।
ततो वंशो महाभाग विस्तारं भार्गवो गतः ।। ५ ।।

पत्नी मरीचेः सम्भूतिः पौर्णामासमसूयत ।
विरजाः सर्व्वगश्चैव तस्य पुत्रौ महात्मनः ।। ६ ।।

वंशसंकीर्त्तने पुत्रान् वदिष्येऽहं तयोद्रिज ।
स्मृतिश्वाङ्गिरसः पत्री प्रसूताः कन्यकास्तथा ।। ७ ।।

सिनीवाली कुहूशचैव राका चानुमतिस्तथा ।
अनुसूया तथैवात्रेर्जज्ञ पुत्रानकल्मषान् ।। ८ ।।

प्रीत्यां पुलस्त्यभार्य्ययां दत्तोलिस्तत्सुतोऽभवत् ।। ९ ।।

पूर्व्वजन्मनि योऽगस्त्यः स्मृतः स्वायम्भुवेऽन्तरे ।
कर्दमश्वावरीयांश्व सहिष्णुश्व सूतत्रयम् ।। १० ।।

क्षमा तु सुषुवे भार्य्या पुलहस्य प्रजापतेः ।
क्रतोश्व सन्नतिर्भार्य्या बालखिल्यानसूयत ।। ११ ।।

षष्टिर्यानि सहस्त्राणि यतीनामूद्ध्व रेतसाम् ।
अङ्गुष्ठपर्व्वमात्राणां जलदूभास्करतेजसाम् ।। १२ ।।

ऊर्ज्जायाञ्च विशिष्ठस्य सप्ताजायन्त वै सुताः ।
रजोगात्रोर्ध्वबाहुश्व वसनश्वानघस्तथा ।। १३ ।।

सुतपाः शुक्र इत्येते सर्व्वे सप्तर्षयोऽमलाः ।
योऽसावग्निरभिमानी ब्रह्मणस्तनयोऽग्रजः ।। १४ ।।

तस्मात् स्वाहा सुतांल्लेभे त्रीणुदारौजसो द्रिज ।
पावकं पावमानञ्च शुचिञ्चापि जलाशिनम् ।। १५ ।।

तेषान्तु सन्ततावन्ये चत्वारिंशज्व पञ्च च ।
एवमेकोनपञ्चाशद् वह्नयः परिकीर्तिताः ।। १६ ।।

कथ्यन्ते वह्नयश्चैते पिता पुत्रत्रयञ्च यत् ।
पितरो ब्रह्मणा सृष्टा व्याख्याता ये मया तव ।। १७ ।।

अग्रिष्वात्ता बहिर्षदोऽनग्रयः साग्नयश्व ये ।
तेभेयः स्वधा सुते जज्ञ मैनां वैधारिणीं तथा ।। १८ ।।

ते उबे ब्रह्मवादिन्यौ योगिन्यौ चाप्युभे द्रिज ।
उत्तमज्ञानसम्पन्ने सर्व्वैः समुदितैर्गुणौः ।। १९ ।।

इत्येषा दक्षकन्यानां कथितापत्यसन्ततिः ।
श्वद्धावान् संस्मरन्नेताम् अनपत्यो न जायते ।। २० ।।