विष्णुपुराणम्/प्रथमांशः/अध्यायः ११

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२

श्रीपराशर उवाच
प्रियव्रतोत्तानपादौ मनोः स्वायंभुवस्य तु ।
द्वौ पुत्रौ तु महावीर्यौ धर्मज्ञौ कथितौ तव ॥ १,११.१ ॥
तयोरुत्तानपादस्य सुरुच्यामुत्तमः सुतः ।
अभीष्टायामभूद्ब्रह्यन्पितुरत्यन्तवल्लभः ॥ १,११.२ ॥
सुनीतिर्नाम या राज्ञस्तस्यासीन्महिषी द्विज ।
स नाति प्रीतिमांस्तस्यामभूद्यस्या ध्रुवः सुतः ॥ १,११.३ ॥
राजासनस्थितस्याङ्कं पितुर्भ्रतरमाश्रितम् ।
दृष्ट्वोत्तमं ध्रुव श्चक्रे तमारोढुं मनोरथम् ॥ १,११.४ ॥
प्रत्यक्षं भूपतिस्तस्याः सुरुच्या नाभ्यनन्दत ।
प्रणयेनागतं पुत्रमुत्संगारोहणोत्सुकम् ॥ १,११.५ ॥
सपत्नी तनयं दृष्ट्वा तमङ्कारोहणोत्सुकम् ।
स्वपुत्रं च तथारूढं सुरुचिर्वाक्यमब्रवीत् ॥ १,११.६ ॥
क्रियते किं वृथा वत्स महानेष मनोरथः ।
अन्यस्त्रीगर्भजातेन ह्यसंभूय ममोदरे ॥ १,११.७ ॥
उत्तमोत्तममप्राप्यमविवेको हि वाञ्छसि ।
सत्यं सुतस्त्वमप्यस्य किं तु न त्वं मया धृतः ॥ १,११.८ ॥
एतद्राजासनं सर्व भूभृत्संश्रयकेतनम् ।
योग्यं ममैव पुत्रस्य किमात्मा क्लिश्यतेत्वया ॥ १,११.९ ॥
उच्चैर्मनोरथस्तेयं मत्पुत्रस्येव किं वृथा ।
सुनीत्यामात्मनो जन्म किं त्वया नावगम्यते ॥ १,११.१० ॥
श्रीपराशर वाच
उत्सृज्य पितरं बालस्तच्छ्रुत्वा मातृभाषितम् ।
जगाम कुपितो मातुर्निजाया द्विजमन्दिरम् ॥ १,११.११ ॥
तं दृष्ट्वा कुपितं पुत्रमीषत्प्रस्फुरिताधरम् ।
सुनीतिरङ्कमारोप्य मैत्रेयेदमभाषत ॥ १,११.१२ ॥
वत्स कः कोपहेतुस्ते कश्च त्वां नाभि नन्दति ।
कोवजानाति पितरं वत्स यस्तेपराध्यति ॥ १,११.१३ ॥
श्रीपराशर वाच
इत्युक्तः सकलं मात्रे कथयामास तद्यथा ।
सुरुचिः प्राह भूपालप्रत्यक्षमतगर्विता ॥ १,११.१४ ॥
विनिश्वस्येति कथिते तस्मिन्पुत्रेण दुर्मनाः ।
श्वसक्षामेक्षणा दीना सुनीतिर्वाक्यमब्रवीत् ॥ १,११.१५ ॥
सुनीतिरुवाच
सुरुचिः सत्यमाहेदं मन्दभाग्योसिःपुत्रक ।
न हि पुण्यवतां वत्स सपत्नैरेव मुच्यते ॥ १,११.१६ ॥
नोद्वेगस्तात कर्तव्यः कृतं यद्भवता पुरा ।
तत्कोपहर्तु शक्नोति दातुं कश्चाकृतं त्वया ॥ १,११.१७ ॥
तत्त्वया नात्र कर्तव्यं दुःखं तद्वाक्यसम्भवम् ॥ १,११.१८ ॥
राजासनं राजच्छत्रं वराश्चावरवारणाः ।
यस्य पुण्यानि तस्यैते मत्वैतच्छांम्य पुत्रक ॥ १,११.१९ ॥
अन्यजन्मकृतैः पुण्यैः सुरुच्या सुरुचिर्नृपः ।
भार्येति प्रोच्यते चान्यां मद्विधा पुण्यवर्जिता ॥ १,११.२० ॥
पुण्योपचयसंपन्नस्तस्याः पुत्रस्तथोत्तमः ।
मम पुत्रस्तथा जातः स्वल्पपुण्यो ध्रुवो भवान् ॥ १,११.२१ ॥
तथापि दुःखं न भवान् कर्तुमर्हसि पुत्रक ।
यस्य यावत्स तेनैव स्वेन तुष्यति मानवः ॥ १,११.२२ ॥
यदि ते दुःखमत्यर्थं सुरुच्या वचसाभवत् ।
तत्पुण्योपचये यत्नं कुरु सर्वफलप्रदे ॥ १,११.२३ ॥
सुशीलो भव धर्मात्मा मैत्रः प्राणिहिते रतः ।
निम्नं यथापः प्रवणाः पात्रमायान्ति सम्पदः ॥ १,११.२४ ॥
ध्रुव उवाच
अम्ब यत्त्वमिदं प्रात्थ प्रशमाय वचो मम ।
नैतद्दुर्वाचसा भिन्ने हृदये मम तिष्ठति ॥ १,११.२५ ॥
सोऽहं तथा यतिष्यामि यथा सर्वोत्तमोत्तमम् ।
स्थानं प्राप्स्याम्यशोषाणां जगतामभि पूजितम् ॥ १,११.२६ ॥
सुरुचिर्दयिता राज्ञस्तस्या जातोस्मि नोदरात् ।
प्रभावं पश्य मेंब त्वं वृद्धस्यापि तवोदरे ॥ १,११.२७ ॥
उत्तमः स मम भ्राता यो गर्भेण धृतस्तया ।
स राजासनमाप्नोतु पित्रा दत्तं तथास्तु तत् ॥ १,११.२८ ॥
नान्यदत्तमभीप्स्यामि स्तानमम्ब स्वकर्मणा ।
इच्छामि तदहं स्थानं यत्र प्राप पिता मम ॥ १,११.२९ ॥
श्रीपराशर उवाच
निर्जगाम गृहान्मातुरित्युक्त्वा मातरं ध्रुवः ।
पुराच्च निर्गम्य ततस्तद्बाह्योपवनं ययो ॥ १,११.३० ॥
स ददर्श मुनींस्तत्र सप्तपूर्वागतान्ध्रुवः ।
कुष्माजिनोत्तरीयेषु विष्टरेषु समास्थितान् ॥ १,११.३१ ॥
स राजपुत्रस्तान्सर्वान्प्रणिपत्याभ्य भाषत ।
प्रश्रयावनतः सम्यगभिवादनपूर्वकम् ॥ १,११.३२ ॥
ध्रुव उवाच
उत्तानपादतनयं मां निबोधत सत्तमाः ।
जातं सुनीत्यां निर्वेदाद्युष्माकं प्राप्तमन्तिकम् ॥ १,११.३३ ॥
ऋषय ऊचुः
चतुःपञ्चा ब्दसंभूतो बालस्त्वं तृपनन्दन ।
निर्वेदकारणं किञ्चित्तव नाद्यापि वर्तते ॥ १,११.३४ ॥
न चिन्त्यं भवतः किञ्चिद्ध्रयते भूपतिः पिता ।
न चैवैष्ट वियोगादि तव पश्याम बालक ॥ १,११.३५ ॥
शरीरे न च ते व्याधिरस्माभिरुपलक्ष्यते ।
निर्वेदः किन्निमित्तस्ते कथ्यतां यदि विद्यते ॥ १,११.३६ ॥
श्रीपराशर उवाच
ततः स कथयामास सुरुच्या यदुदाहृतम् ।
तन्निशम्य ततः प्रोचुर्मुनयस्ते परस्परम् ॥ १,११.३७ ॥
अहो क्षात्रं परं तेजो बालस्यापि यदक्षमा ।
सपत्न्या मातुरुक्तं यद्धृदयान्नापसर्पति ॥ १,११.३८ ॥
भोभोः क्षत्रियदायादः निर्वेदाद्यत्त्वायाधुना ।
कर्तुं व्यवसितं तन्नः कथ्यतां यदि रोचते ॥ १,११.३९ ॥
यच्च कार्यं तवास्माभिः साहाय्यममितद्युते ।
तदुच्यतां विवक्षुस्त्वमस्माभिरुपलक्ष्यसे ॥ १,११.४० ॥
ध्रुव उवाच
नाह मर्थमभीप्सामि न राज्यं द्विजसत्तमाः ।
तत्स्थानमेकमिच्छामि भुक्तं नान्येन यत्पुरा ॥ १,११.४१ ॥
एतन्मे क्रियतां सम्यक्कथ्यतां प्राप्यते यथा ।
स्थानमग्र्यं समस्तेभ्यः स्थानेभ्यो मुनिसत्तमाः ॥ १,११.४२ ॥
मरीचिरुवाच
अनाराधितगोविन्दैर्नरैः स्थानं नृपात्मज ।
न हि संप्राप्यते श्रेष्ठं तस्मादाराधयाच्युतम् ॥ १,११.४३ ॥
अत्रिरुवाच
परः पराणां पुरुषो यस्य तुष्टो जनार्दनः ।
संप्राप्नोत्यक्षयं स्थानमेतत्सत्यं मयोदितम् ॥ १,११.४४ ॥
अङ्गिरा उवाच
यस्यान्तः सर्वमेवेदमच्युतस्याव्ययात्मनः ।
तमाराधय गोविन्दं स्थानमग्र्यं यदीच्छसि ॥ १,११.४५ ॥
पुलस्त्य उवाच
परं ब्रह्म परं धाम योऽसौ ब्रह्म तथा परम् ।
तमाराध्य हरिं याति मुक्तिमप्यति दुर्लभाम् ॥ १,११.४६ ॥
पुलह उवाच
ऐन्द्रमिन्द्रः परं स्थानं यमाराध्य जगत्पतिम् ।
प्राप यज्ञपतिं विष्णुं तमाराधय सुव्रत ॥ १,११.४७ ॥
क्रतुरुवाच
यो यज्ञपुरुषो यज्ञो योगेशः परमः पुमान् ।
तस्मिंस्तुष्टे यदप्राप्यं किन्तदस्ति जनार्दने ॥ १,११.४८ ॥
वसिष्ठ उवाच
प्राप्नोष्याराधिते विष्णौ मनसा यद्यदिच्छति ।
त्रेलोक्यान्तर्गतं स्थानं किमु वत्सोत्तमोत्तमम् ॥ १,११.४९ ॥
ध्रुव उवाच
आराध्यः कथितो देवो भवद्भिः प्रणतस्य मे ।
मया तत्परीतोषाय यज्जप्तव्यं तदुच्यताम् ॥ १,११.५० ॥
यथा चाराधनं तस्य मया कार्यं महात्मनः ।
प्रसादसुमुखास्तन्मे कथयन्तु महर्षयः ॥ १,११.५१ ॥
ऋषय ऊचुः
राजपुत्र यथा विष्णोराराधनपरैर्नरैः ।
कार्यमाराधनं तन्नो यथावच्छ्रोतुमर्हसि ॥ १,११.५२ ॥
बाह्यार्थादखिलाच्चित्तं त्याजयेत्प्रथमं नरः ।
तस्मिन्नेव जगद्धाम्नि ततः कुर्वित निश्चलम् ॥ १,११.५३ ॥
एवमेकाग्रचित्तेन तन्मयेन धृतात्मना ।
जप्तव्यं यन्नि बोधैतत्तन्रः पार्थिवनन्दन ॥ १,११.५४ ॥
हिरण्यगर्भपुरुषप्रधानव्यक्तरूपिणे ।
ओं नमो वासुदेवाय शुद्धज्ञानस्वरूपिमे ॥ १,११.५५ ॥
एतज्जजाप भगवान् जप्यं स्वायंभुवो मनुः ।
पितामहस्तव पुरा तस्य तुष्टो जनार्दनः ॥ १,११.५६ ॥
ददो यथाभिलषितां सिद्धिं त्रैलोक्यदुर्लभाम् ।
तथा त्वमपि गोविन्दं तोषयैतत्सदा जपन् ॥ १,११.५७ ॥
इति श्रीविष्णुपुराणे प्रथमेंश एकादशोऽध्यायः (११)