विष्णुपुराणम्/प्रथमांशः/अध्यायः २२

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२

श्रीपराशर उवाच
यदाभिषिक्तः स पृथुः पूर्वं राज्ये महर्षिभिः ।
ततः क्रमेण राज्यानि ददौ लोकपितामहः ॥ १,२२.१ ॥
नक्षत्रग्रहविप्राणां वीरुधां चाप्यशेषतः ।
सोमं राज्ये दधद्ब्रह्मा यज्ञानां तपसामपि ॥ १,२२.२ ॥
राज्ञां वैश्रवणं राज्ये जलानां वरुणं तथा ।
आदित्यानां पतिं विष्णुं वसूनामथ पावकम् ॥ १,२२.३ ॥
प्रजापतीनां दक्षं तु वासवं मरुतामपि ।
दैत्यानां दानवानां च प्रह्लादमधिपं ददौ ॥ १,२२.४ ॥
पितॄणां धर्मराजानं यमं राज्येऽभ्यषेचयत् ।
ऐरावतं गर्जेद्राणामशेषाणां पतिं ददौ ॥ १,२२.५ ॥
पतत्रिणां तु गरुडं देवानामपि वासवम् ।
उच्चैःश्रवसमश्वानां वृषभं तु गवामपि ॥ १,२२.६ ॥
मृगाणां चैव सर्वेषां राज्ये सिंहं ददौ प्रभुः ।
शेषं तु दन्दशूकानामकरोत्पतिमव्ययः ॥ १,२२.७ ॥
हिमालयं स्थावराणां मुनीनां कपिलं मुनिम् ।
नखिनां दंष्ट्रिणां चैव मृगाणां व्याघ्रमीश्वरम् ॥ १,२२.८ ॥
वनस्पतीनां राजानां प्लक्षमैवाभ्यषेचयत् ।
एवमेवान्यजातीनां प्राधान्येनाकरोत्प्रभून् ॥ १,२२.९ ॥
एवं विभज्य राज्यानि दिशां पालाननन्तरम् ।
प्रजापतिपतिर्ब्रह्मा स्थापयामास सर्वतः ॥ १,२२.१० ॥
पूर्वस्यां दिशि राजानं वैराजस्य प्रजापतेः ।
दिशापालं सुधन्वानं सुतं वै सोऽभ्यषेचयत् ॥ १,२२.११ ॥
दक्षिणस्यां दिशि तथा कर्दमस्य प्रजापतेः ।
पुत्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयत् ॥ १,२२.१२ ॥
पश्चिमस्यां दिशि तथा रजसः पुत्रमच्युतम् ।
केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयत् ॥ १,२२.१३ ॥
तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः ।
उदीच्यां दिशि दुर्धर्षं राजानमभ्यषेचयत् ॥ १,२२.१४ ॥
तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।
यथाप्रदेशमद्यापि धर्मतः परिपाल्यते ॥ १,२२.१५ ॥
एते सर्वे प्रवृत्तस्य स्थितौ विष्णोर्महात्मनः ।
विभूतिभूता राजानो ये चान्ये मुनिसत्तम ॥ १,२२.१६ ॥
ये भविष्यन्ति ये भूताः सर्वे भूतेश्वरा द्विज ।
ते सर्वे सर्वभूतस्य विष्णोरंशा द्विजोत्तम ॥ १,२२.१७ ॥
ये तु देवाधिपतयो ये च दैत्याधिपास्तथा ।
दानवानां च ये नाथा ये नाथाः पिशिताशिनाम् ॥ १,२२.१८ ॥
पशूनां ये च पतयः पतयो ये च पक्षिणाम् ।
मनुष्याणां च सर्पाणां नागानामधिपाश्च ये ॥ १,२२.१९ ॥
वृक्षाणां पर्वतानां च ग्रहाणां चापि येऽधिपाः ।
अतीता वर्तमानाश्च ये भविष्यन्ति चापरे ।
ते सर्वे सर्वभूतस्य विष्णोरंशसमुद्भवाः ॥ १,२२.२० ॥
न हि पालनसामर्थ्यमृते सर्वेश्वरं हरिम् ।
स्थितं स्थितौ महाप्राज्ञ भवत्यन्यस्य कस्यचित् ॥ १,२२.२१ ॥
सृजत्येष जगत्सृष्टौ स्थितौ पाति सनातनः ।
हन्ति चैवान्तकत्वेन रजःसत्त्वादिसंश्रयः ॥ १,२२.२२ ॥
चतुर्विभागः संसृष्टौ चतुर्धा संस्थितः स्थितौ ।
प्रलयं च करोत्यन्ते चतुर्भेदो जनार्दनः ॥ १,२२.२३ ॥
एकेनांशेन ब्रह्मसौ भवत्यव्यक्तमूर्तिमान् ।
मरीचिमिश्राः पतयः प्रजानाञ्चान्यभागशः ॥ १,२२.२४ ॥
कालस्तृतीयस्तस्यांशः सर्वभूतानि चापरः ।
इत्थं चतुर्धा संसृष्टौ वर्ततेसौ रजोगुणः ॥ १,२२.२५ ॥
एकांशेनास्थितो विष्णुः करोति प्रतिपालनम् ।
मन्वादिरूपश्चान्येन कालरूपोऽपरोण च ॥ १,२२.२६ ॥
सर्वभूतेषु चान्येन संश्थितः कुरुते स्थितिम् ।
सत्त्वं गुणं समाश्रित्य जगतः पुरुषोत्तमः ॥ १,२२.२७ ॥
आश्रित्य तमसो वृत्तिमन्तकाले तथा पुनः ।
रुद्रस्वरूपो भगवानेकांशेन भवत्यजः ॥ १,२२.२८ ॥
अग्न्यन्तकादिरूपेण भागेनान्येन वर्तते ।
कालस्वरूपो भागो यःसर्वभूतानि चापरः ॥ १,२२.२९ ॥
विनाशं कुर्वतस्तस्य चतुर्धैवं महात्मनः ।
विभागकल्पना ब्रह्मन् कथ्यते सार्वकालिकी ॥ १,२२.३० ॥
ब्रह्म दक्षादयः कालस्तथै वाखिलजन्तवः ।
विभूतयो हरेरेता जगतः सृष्टिहेतवः ॥ १,२२.३१ ॥
विष्णुर्मन्वादयः कालः सर्वभूतानि च द्विज ।
स्थितेर्निमित्तभूतस्य विष्णोरेता विभूतयः ॥ १,२२.३२ ॥
रुद्रः कालान्तकाद्याश्च समस्ताश्चैव जन्तवः ।
चतुर्धा प्रलायायैता जनार्दनविभूतयः ॥ १,२२.३३ ॥
जगदादौ तथा मध्ये सृष्टिराप्रलया द्विज ।
धात्रा मरीचिमिश्रैश्च क्रियते जन्तुभिस्तथा ॥ १,२२.३४ ॥
ब्रह्म सृजत्यादिकाले मरीचिप्रमुखास्ततः ।
उत्पादयन्त्यपत्यानि जन्तवश्च प्रतिक्षणम् ॥ १,२२.३५ ॥
कालेन न विना ब्रह्म सृष्टिनिष्पादको द्विज ।
न प्रजापतयः सर्वे न चैवाखिलजन्तवः ॥ १,२२.३६ ॥
एवमेव विभागोयं स्तितावप्युपदिश्यति ।
चतुर्दा तस्य देवस्य मैत्रेय प्रलये तथा ॥ १,२२.३७ ॥
यत्किञ्चित्सृज्यते येन सत्त्वजातेन वै द्विज ।
तस्य सृज्यस्य सम्भूतो तत्सर्वं वै हरेस्तनुः ॥ १,२२.३८ ॥
हन्ति यावच्च यत्किञ्चित्सत्त्वं स्थावरजङ्गमम् ।
जनार्दनस्य तद्रौद्रं मैत्रेयान्तकरं वपुः ॥ १,२२.३९ ॥
एवमेष जगत्स्त्रष्टा जगत्पाता तथा जगत् ।
जगद्भक्षयिता देवः समस्तस्य जनार्दनः ॥ १,२२.४० ॥
सृष्टिस्थित्यन्तकालेषु त्रिधैवं संप्रवर्तते ।
गुणप्रवृत्या परमं पदं तस्यागुणं महत् ॥ १,२२.४१ ॥
तच्च ज्ञानमयं व्यापि स्वसंवेद्यमनौपमम् ।
चतुष्प्रकारं तदपि स्वरूपं परमात्मनः ॥ १,२२.४२ ॥
श्रीमैत्रेय उवाच
चतुःप्रकारतां तस्य ब्रह्मभूतस्य हे मुने ।
ममाचक्ष्व यथान्यायं यदुक्तं परमं पदम् ॥ १,२२.४३ ॥
श्रीपराशर उवाच
मैत्रेय कारणं प्रोक्तं साधनं सर्ववस्तुषु ।
साध्यं च वस्त्वभिमतं यत्साधयितुमात्मनः ॥ १,२२.४४ ॥
योगिनो मुक्तिकामस्य प्राणायामादिसाधनम् ।
साध्यं च परमं ब्रह्म पुनर्नावर्तते यतः ॥ १,२२.४५ ॥
साधनालम्बनं ज्ञानं मुक्तये योगिनां हि यत् ।
स भेदः प्रथमस्तस्य ब्रह्मभूतस्य वै मुने ॥ १,२२.४६ ॥
युञ्जतः क्लेशमुक्त्यर्थं साध्यं यद्ब्रह्म योगिनः ।
तदालम्बनविज्ञानं द्वितीयोऽंशो महामुने ॥ १,२२.४७ ॥
उभयोस्त्वविभागेन साध्यसाधनयोर्हि यत् ।
विज्ञानमद्वैतमयं तद्भागोन्यो मयोदितः ॥ १,२२.४८ ॥
ज्ञानत्रयस्य वै तस्य विशेषो यो महामुने ।
तन्निराकरणद्वारा दर्शितात्मस्वरूपवत् ॥ १,२२.४९ ॥
निर्व्यापारमनाख्येयं व्याप्तिमात्रमनूपमम् ।
आत्मसम्बोधविषयं सत्तामात्रमलक्षणम् ॥ १,२२.५० ॥
प्रशान्तमभयं शुद्धं दुर्विभाव्यमसंश्रयम् ।
विष्णोर्ज्ञानमयस्योक्तं तज्ज्ञानं ब्रह्मसंज्ञितम् ॥ १,२२.५१ ॥
तत्र ज्ञाननिरोधेन योगिनो यान्ति ये लयम् ।
संसारकर्षणोप्तौ ते यान्ति निर्बीजतां द्विजा ॥ १,२२.५२ ॥
एवंप्रकारममलं नित्यं व्यापकमक्षयम् ।
समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् ॥ १,२२.५३ ॥
तद्ब्रह्म परमं योगी यतो नावर्तते पुनः ।
श्रयत्यपुण्योपरमे क्षीणक्लेशेऽतिनिर्मले ॥ १,२२.५४ ॥
द्वे रूपे ब्रह्मणस्तस्य मूर्तं चामूर्तमेव च ।
क्षराक्षरास्वरूपे ते सर्वभूतेष्ववस्थिते ॥ १,२२.५५ ॥
अक्षरं तत्परं ब्रह्म क्षरं सर्वमिदं जगत् ।
एकदेशस्थितस्याग्नेर्ज्योत्स्त्रा विस्तारिणि यथा ।
परस्य ब्रह्मणः शक्तिस्तथोदमखिलं जगत् ॥ १,२२.५६ ॥
तत्राप्यासन्नदूरत्वाद्बहुत्वस्वल्पतामयः ।
ज्योत्स्नाभेदोस्ति तच्छक्तेस्तद्वन्मैत्रेय विद्यते ॥ १,२२.५७ ॥
ब्रह्मविष्णुशिवा ब्रह्मन्प्रधाना ब्रह्मशक्तयः ।
ततश्च देवा मैत्रेय न्यूना दक्षादयस्ततः ॥ १,२२.५८ ॥
ततो मनुष्याः पशवौ मृगपक्षिसरीसृपाः ।
न्यूनान्यूनतराश्चैव वृक्षगुल्मादयस्तथा ॥ १,२२.५९ ॥
तदेतदक्षरं नित्यं जगन्मुनिवराखितम् ।
आविर्भावतिरोभावजन्मनाशविकल्पवत् ॥ १,२२.६० ॥
सर्वशक्ति मयो विष्णुः स्वरूपं ब्रह्मणः परम् ।
मूर्तं यद्योगिभिः पूर्वं योगारम्भेषु चिन्त्यते ॥ १,२२.६१ ॥
सालम्बनो महायोगः सबीजो यत्रसंस्थितः ।
मनस्यव्याहते सम्यग्युञ्जतां जायते मुने ॥ १,२२.६२ ॥
स परः परशक्तीनां ब्रह्मणः समनन्तरम् ।
मूर्तं ब्रह्म महाभाग सर्वब्रह्ममयो हरिः ॥ १,२२.६३ ॥
यत्र सर्वमिदं प्रोतमोतं चैवाखितं जगत् ।
ततो जगज्जगत्यस्मिन्स जगच्चखिलं मुने ॥ १,२२.६४ ॥
क्षराक्षरमयो विष्णुर्बिभर्त्यखिलमीश्वरः ।
पुरुषाव्याकृतमयं भूषणास्त्रस्वरूपवत् ॥ १,२२.६५ ॥
श्रीमैत्रेय उवाच
भूषणास्त्रस्वरूपस्थं यच्चैतदखिलं जगत् ।
बिभर्ति भगवान्विष्णुस्तन्ममाख्यातुमर्हसि ॥ १,२२.६६ ॥
श्रीपराशर उवाच
नमस्कृत्वाप्रमेयाय विष्णवे प्रभविष्णवे ।
कथयामि यथाख्यातं वसिष्ठेन ममा भवत् ॥ १,२२.६७ ॥
आत्मानमस्य जगतो निर्लेपमगुणामलम् ।
बिभर्ति कौस्तुभमणिस्वरूपं भगवान्हरिः ॥ १,२२.६८ ॥
श्रीवत्ससंस्थानधरमनन्तेन समाश्रितम् ।
प्रधानं बुद्धिरप्यास्ते गदारूपेण माधवे ॥ १,२२.६९ ॥
भूतादिमिन्द्रियादिं च द्विधाहङ्कारमीश्वरः ।
बिभर्ति शंखरूपेण शार्ङ्गरूपेण च स्थितम् ॥ १,२२.७० ॥
चलत्स्वरूपमत्यन्तं जवेनान्तारितानिलम् ।
चक्रस्वरूपं च मनो धत्ते विष्णुकरे स्थितम् ॥ १,२२.७१ ॥
पञ्चरूपा तु या माला वैजयन्ती गदाभृतः ।
सा भूतहेतुसंघाता भूतमाला च वै द्विज ॥ १,२२.७२ ॥
यानीन्द्रियाण्यशेषाणि बुद्धिकर्मात्मकानि वै ।
शररूपाण्यशेषाणि तानि धत्ते जनार्दनः ॥ १,२२.७३ ॥
बिभर्ति यच्चासिरत्नमच्युतोत्यन्तनिर्मलम् ।
विद्यामय तु तज्ज्ञानमविद्याकोशसंस्थितम् ॥ १,२२.७४ ॥
इत्थं पुमान्प्रधानं च बुद्ध्यहङ्कारमेव च ।
भूतानि च हृषीकेशे मनः सर्वेन्द्रियाणि च ।
विद्याविद्ये च मैत्रेय सर्वमेतत्समाश्रितम् ॥ १,२२.७५ ॥
अस्त्रभूषणसंस्थानस्वरूपं रूपवर्जितः ।
बिभार्ति मायारूपोसौ श्रेयसे प्राणिनां हरिः ॥ १,२२.७६ ॥
सविकारं प्रधानं च पुमांश्चैवाखिलं जगत् ।
बिभर्ति पुण्डहीकाक्षस्तदेवं परमेश्वरः ॥ १,२२.७७ ॥
या विद्या या तथाविद्या यत्सद्यच्चासदव्ययम् ।
तत्सर्वं सर्वभूतेशे मैत्रेय मधुसूदने ॥ १,२२.७८ ॥
कलाकाष्ठानिमेषादिदिनर्त्वयनहायनैः ।
कालस्वरूपो भगवानपापो हरिरव्ययः ॥ १,२२.७९ ॥
भूर्लोकोथ भुवर्लोकः स्वर्लोको मुनिसत्तम ।
महर्जनस्तपः सत्यं सप्त लोका इमे विभुः ॥ १,२२.८० ॥
लोकात्ममूर्तिः सर्वेषां पूर्वेषामपि पूर्वजः ।
आधारः सर्वविद्यानां स्वयमेव हरिः स्थितः ॥ १,२२.८१ ॥
देवमानुषपश्वादिश्वरूपैर्बहुभिः स्थितः ।
ततः सर्वेश्वरोऽनन्तो भूतमूर्तिरमूर्तिमान् ॥ १,२२.८२ ॥
ऋचो यजूंषि सामानि तथैवाथर्वाणानि वै ।
इतिहासोपवेदाश्च वेदान्तेषु तथोक्तयः ॥ १,२२.८३ ॥
वेदाङ्गानि समस्तानि मन्वादिगदितानि च ।
शास्त्राण्यशेषाण्याख्यानान्यनुवाकाश्च ये क्वचित् ॥ १,२२.८४ ॥
काव्यालापाश्च ये केचिद्रीतकान्यखिलानि च ।
शब्दमूर्तिधरस्यैतद्वपुर्विष्णोर्महात्मनः ॥ १,२२.८५ ॥
यानि मूर्तान्यमूर्तानि यान्यत्रान्यत्र वा क्वचित् ।
सन्ति वै वस्तुजातानि तानि सर्वाणि तद्वपुः ॥ १,२२.८६ ॥
अहं हरिः सर्वमिदं जनार्दनो नान्यत्ततः कारणकार्यजातम् ।
ईदृङ्मनो यस्य न तस्यट भूयो भवोद्भावा द्वन्द्वगदा भवन्ति ॥ १,२२.८७ ॥
इत्यैष तेंशः प्रथमः पुराणस्यास्य वै द्विज ।
यथावत्कथितो यस्मिन्धृते पापैः प्रमुच्यते ॥ १,२२.८८ ॥
कार्त्तिक्यां पुष्करस्नाने द्वादशाब्देन यत्फलम् ।
तदस्य श्रवणात्सव मैत्रेयाप्नोति मानवः ॥ १,२२.८९ ॥
देवर्षिपितृगन्धर्वयक्षादिनां च सम्भवम् ।
भवन्ति शृण्वतः पुंसो देवाद्य वरदा मुने ॥ १,२२.९० ॥
इति श्रिविष्णुमहापुराणे प्रथमेऽंशे द्वाविंशोऽध्यायः
इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे प्रथमांशः समाप्तः ।