विष्णुपुराणम्/प्रथमांशः/अध्यायः १८

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२

तस्येवं दानबाशचेष्टां दृष्ट्वा दैत्यपतेर्भयात् ।
आचचक्षुः स चोवाच सूदानाहूय सत्वरः ।। १ ।।

हे सूदा मम पुत्रोऽसावन्येषामपि दुर्म्मतिः ।
कुमार्गदेशको दुष्टो हन्यतामविलम्बितम् ।। २ ।।

हालाहलं विषं तस्य सर्व्वभक्ष्येषु दीयताम् ।
अविज्ञातमसौपापो हन्यतां मा विचार्य्यताम् ।। ३ ।।

ते तथैव ततश्वक्रुः प्रह्लादाय महात्मने ।
विषदानं यथाज्ञप्तं पित्रा तस्य महात्मनः ।। ४ ।।

हालाहलं विषं घोरमनन्तोज्वरणोन सः ।
अभिमन्व्य सहान्नेन मैत्रेय बुभुजे तदा ।। ५ ।।

अविकारं स तदू भुक्त्वा प्रह्लादः स्वस्थमानसः ।
अनन्तक्यातिनिर्वीर्य्य जरयामास तदूविषम् ।। ६ ।।

ततस्तदा भयत्रस्ता जीर्णं दृष्ट्वा महद्रिषम् ।
दैत्येश्वरमुपागम्य प्रणिपत्येदमब्रु वन् ।। ७ ।।

दैत्यराज ! विष दत्तमस्माभिरतिभीषणम् ।
जीर्णां तेन सहान्नेन प्रह्लादेन सुतेन ते ।। ८ ।।

त्वर्य्यतां त्वर्य्यां हे हे सद्यो दैत्यपुरोहिताः ।
कृत्यां तस्य विनाशाय उत्पादयत मा चिरात् ।। ९ ।।

सकाशमागम्य ततः पह्लादं विनयान्वितम् ।। १० ।।

जातस्त्रैलोक्यर्विख्यात् आयुष्मन् ! ब्रह्मणः कुले ।
दैत्यराजस्य तनयो हिरणयकशिपोर्भवान् ।। ११ ।।

किं देवैः किमनन्तेन किमन्येन तवाश्वयः ।
पिता ते सर्व्वलोकानां त्वं तथैव भविष्यसि ।। १२ ।।

तस्मात् परित्यजैनां त्वं विपक्षस्तवसंहिताम् ।
बाचं पिता समास्तानां गुरूणां परमो गुरुः ।। १३ ।।

एवपमेतन्महाभागाः । श्लाच्यमेतन्महाकुलम् ।
मरीचेः सकलेऽप्यस्मिन् त्रैलोक्ये कोऽन्यथा वदेत् ।। १४ ।।

पिता च मम सर्व्वस्मिन् जगत्युत्कृष्टचेष्टतः ।
एतदप्यवगच्छामि सत्यमत्रापि नानृतम् ।। १५ ।।

गुरूणामपि सर्व्वषां पिता परमको गुरुः ।
यदुक्तं भ्रान्तिरत्रापि स्वल्पापि हि न विद्यते ।। १६ ।।

पिता गुरुर्न सन्देहः पूजनीयः प्रयत्नतः ।
तत्रापि नापराध्यामीत्येवं मनसि मे स्थितम् ।। १७ ।।

यदेतत् किमनन्तेनेत्युक्तं युष्माबिरीदृशम् ।
को ब्रबीति यथायुक्तं किन्तु नैतद् वचोऽर्थवत् ।। १८ ।।

इत्युक्त्वा सोऽभवन्मौनी तैषां गौखयन्त्रितः ।
प्रहस्य च पुनः प्राह किमनन्तेन साध्विति ।। १९ ।।

साधु भोः किमनन्तेन साधु बो गुखो मम ।
श्वूयतां यदनन्तेन यदि खेदं न यास्यथ ।। २० ।।

धर्म्मार्थकाममोक्षाख्याः पुरुषार्था उदाह्टताः ।
चतुष्टयमिदं यस्मात् तस्मात् किं किमिदं वृथा ।। २१ ।.

मरीचिमिश्रैर्दक्षण तथैवान्यैरनन्ततः ।
धर्म्मः प्राप्तस्तथैवान्यैरर्थः कालस्तथापरैः ।। २२ ।।

तत्तत्त्ववेदिनो भूत्त्वा ज्ञानध्यानसमाधिभिः ।
अवापुर्मुक्तिमपरे पुरुषा ध्वस्तबन्धनाः ।। २३ ।।

सम्पदैश्वर्य्यमाहात्म्यज्ञानसन्ततिकर्म्मणाम् ।
विमुक्तेश्चैकतालब्यं मूलमाराधनं हरेः ।। २४ ।।

यतो धर्म्मार्थकामाख्यं मुक्तिश्वापि फलं द्रिजाः ।
तेनापि हि किमेत्येवमनन्तेनं किमुच्चते ।। २५ ।।

किञ्चात्र बहनोक्तेन भवन्तो गरवो मम ।
वदन्तु साधु वाऽसाधु विवेकोऽस्माकमाल्पकः ।। २६ ।।

दह्ममानस्त्वसस्मभिरग्रिना बाल रक्षितः ।
भूयो न वक्ष्यसीत्येवं नैव ज्ञातोऽस्यबुद्धिमान् ।। २७ ।।

यदास्मदूवचनान्मोहग्राहं न त्यक्ष्यते भवान् ।
ततः कृत्यां विनाशाय तव स्त्रक्ष्याम दुर्म्मतेः ।। २८ ।।

कः केन हन्यते जन्तुर्जन्तुः कः केन रक्ष्यते ।
हन्ति रक्षति चैवात्मा ह्मसत् साधु सामाचरन् ।। २९ ।।

इत्युक्तास्तेन ते क्रुद्धा दैत्यराजपुरोहिताः ।
कृत्यामुत्पादयामासुर्ज्वालामालोज्ज्बलाकृतिम् ।। ३० ।।

अतिभीमा समागम्य पादन्यासक्षति) ।
शूलेन सा सुसंक्रु द्धा तं जघानाशु वक्षसि ।। ३१ ।.

ततू तस्य ह्टदयं प्राप्य शूलं बालस्य दीप्तिमत् ।
जगाम खणिडतं भूमौ तत्रापि शतधा गतम् ।। ३२ ।।

यत्रानपायी भगवान् ह्टद्यास्ते हरिरीख्वरः ।
भङ्गो भवति वजूस्य तत्र शूलस्य का कथा ।। ३३ ।।

अपाये तत्र पापैश्च पातिता तत्र याजकैः ।
तानेव सा जद्यानाशु कृत्या नाशं जगाम ष ।। ३४ ।।

कृत्यया दह्ममानांस्तान् विलोक्य स महामतिः ।
त्राहि कृष्णेत्यनन्तेति वदन्नभ्यवपद्यत ।। ३५ ।।

सर्व्वव्यापिन् जगद्रपू जगतूस्त्रर्जनार्दन ।
पाहि विप्रानिमानस्मादू दुःसहान्मन्त्रपावकात् ।। ३६ ।।

यथा सर्व्वेषुभूतेषु सर्व्वव्यापी जगदूगुरुः ।
विष्णुरेव तथा सर्व्वे जीवन्त्वेते पुरोहिताः ।। ३७ ।।

यथा सर्व्वगतं विष्णुं मन्यमानो न पावकम् ।
चिन्तयाम्यरिपक्षेऽपि जीवन्त्वेते पुरोहिताः ।। ३८ ।।

ये हन्तुमागता दत्तं यैर्विषं यैर्हु ताशनः ।
यैर्द्दिगूगजैरहं क्षुणणो दष्टः सर्पैश्व यैरपि ।। ३९ ।।

तेष्वहं मित्रभावेन समः पापोऽस्मि न ववचित् ।
तथा तेनाद्य सत्येन जीवन्त्वसुरयाजकाः ।। ४० ।।

इत्युक्तास्तेन ते सर्व्वै संस्पृष्टाश्व निरामयाः ।
समुत्तस्थुर्द्रिजा भूयस्तञ्चोचुः प्रश्वयान्वितम् ।। ४१ ।।

दीर्घायुरप्रतिहत-बलवीर्य्यसमन्वितः ।
पुत्र-पौत्र-धनैश्वर्य्ययुक्तो वत्स ! भवोत्तम ।। ४२ ।।

इत्युत्तवा तं ततो गत्वा यथावृत्तं परोहिताः ।
दैत्यराजाय सकलमाचचक्षु र्महामुने ।। ४३ ।।