मंगलाचरणम् ; नरवाहनदत्तस्य कथा (क्रमागत) ; शृगाल्याः कथा ; वामदत्तस्य कथा ॥

मृगांकदत्तस्य कथा; राज्ञः मद्रबाह्वः कथा; पुष्कराक्षस्य कथा; पुष्कराक्ष एवं विनयवत्याः पूर्वजन्मस्य कथा ॥

मृगांकदत्तस्य उज्जयिनी-गमनम् ; श्रुतधेः कथा ।।

मृगांकदत्त एवं प्रतीहारस्य साहसम् ।।

गुणाकरस्य वृत्तान्तम्; विनीतमतेः कथा; पवित्र - वराहस्य कथा; देवभूतेः कथा; दानपारमितायाः कथा; शीलपारमितायाः कथा; क्षमापारमितायाः कथा; धैर्यपारमितायाः कथा ; ध्यानपारमितायाःकथा; प्रज्ञापारमितायाः कथा ।।

मृगांकदत्तस्य कथा (क्रमागत); विचित्रकथस्य कथा; - श्रीदर्शनस्य कथा; सौदामिन्याः कथा; सुनन्दनस्य कथा; श्रीदर्शन एवं अनंगमंजर्याः कथा ।।

मृगांकदत्तस्य कथा (क्रमागत); शंखदत्तस्य कथा ॥

वेतालपञ्चविंशतिः; राजा त्रिविक्रमसेनस्य कथा; प्रथम वेतालः : पद्मावत्याः कथा ।।

द्वितीय वेतालः : त्रयाणां तरुण ब्राह्मणानां कथा ।।

तृतीय वेतालः : शुक-सारिकाया- कथा ; सारिका - कथितं कथा; शुक - कथितं कथा ।।

चतुर्थ वेतालः : वीरवरस्य कथा ।।

पंचम वेतालः : सोमप्रभायाः कथा ।।

षष्ठ वेतालः : रजक-कन्यायाः कथा ।।

सप्तम वेतालः : सत्त्वशीलस्य कथा ॥

अष्टम वेतालः : त्रि चतुर पुरुषाणां कथा

नवम वेतालः : राजकुमार्याः अनंगरत्याः कथा ।।

दशम वेतालः : मदनसेनायाः कथा ।।

एकादश वेतालः : राज्ञः धर्मध्वजस्य कथा

द्वादश वेतालः : यशःकेतोः कथा

त्रयोदश वेतालः : ब्राह्मण हरिस्वामिनः कथा

चतुर्दश वेतालः : वणिक्पुत्र्याः कथा

पंचदश वेतालः : शशिप्रभायाः कथा ।।

षोडश वेतालः : जीमूतवाहनस्य कथा

सप्तदश वेतालः : उन्मादिन्याः कथा ।।

अष्टादश वेतालः : ब्राह्मणकुमारस्य कथा

एकोनविंश वेतालः : चन्द्रस्वामिनः कथा ।।

विंश वेतालः : राजा एवं ब्राह्मणपुत्रस्य कथा ।।

एकविंश वेतालः : अनंगमंजरी एवं मणिवर्मणः कथा ।।

द्वाविंश वेतालः : चत्वारि ब्राह्मण भ्रातॄणां कथा ।।

त्रयोविंश वेतालः : परकाय-प्रवेशनात् पूर्वं रुदनकर्तृकस्य तपस्विनः कथा

चतुर्विंश वेतालः : एकं अद्भुत कथा ।।

पंचविंश वेताल : भिक्षु क्षान्तिशीलस्य कथा (वेतालपंंचविंशतिः समाप्तम्)

मृगांकदत्तस्य कथा (क्रमागत) ।।

व्याघ्रसेनस्य कथा; सुन्दरसेन एवं मन्दरावत्याः कथा

मृगांकदत्तस्य कथा (क्रमागत)

मृगांकदेव एवं शशांकवत्याः कथा