कूर्मपुराणम्-पूर्वभागः/अष्टत्रिंशत्तमोऽध्यायः

  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः


मार्कण्डेय उवाच ।
षष्टिस्तीर्थसहस्राणि षष्टिस्तीर्थशतानि च ।
माघमासे गमिष्यन्ति गङ्‌गायमुनसंगमम् ।। ३८.१

गवां शतसहस्रस्य सम्यग् दत्तस्य यत् फलम् ।
प्रयागे माघमासे तु त्र्यहं स्नातस्य तत् फलम् ।। ३८.२

गङ्‌गायमुनयोर्मध्ये काष्टाग्निं यस्तु साधयेत् ।
अहीनाङ्‌गोऽप्यरोगश्च पञ्चेन्द्रियसमन्वितः ।। ३८.३

यावन्ति रोमकूपाणि तस्य गात्रेषु मानवः ।
तावद् वर्षसहस्राणि स्वर्गलोके महीयते ।। ३८.४

ततः स्वर्गात् परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् ।
भुक्त्वा स विपुलान् भोगांस्तत् तीर्थं भजते पुनः ।। ३८.५

जलप्रवेशं यः कुर्यात् संगमे लोकविश्रुते ।
राहुग्रस्तो यथा सोमो विमुक्तः सर्वपातकैः ।। ३८.६

सोमलोकमवाप्नोति सोमेन सह मोदते ।
षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च ।। ३८.७

स्वर्गतः शक्रलोकेऽसौ मुनिगन्धर्वसेवितः ।
ततो भ्रष्टस्तु राजेन्द्र समृद्धे जायते कुले ।। ३८.८

अधः शिरास्त्वयोधारामुर्ध्वपादः पिबेन्नरः ।
शतं वर्षसहस्राणि स्वर्गलोके महीयते ।। ३८.९

तस्माद् भ्रष्टस्तु राजेन्द्र अग्निहोत्री भवेन्नरः ।
भुक्त्वा तु विपुलान् भोगांस्तत् तीर्थं भजते पुनः ।। ३८.१०

यः स्वदेहं विकर्त्तेद् वा शकुनिभ्यः प्रयच्छति ।३८.११
विहगैरुपभुक्तस्य श्रृणु तस्यापि यत्फलम् ।।

शतं वर्षसहस्त्राणि सोमलोके महीयते ।३८.१२
ततस्तस्मात् परिभ्रष्टो राजा भवति धार्मिकः ।
गुणवान् रूपसंपन्नो विद्वान् सुप्रियवाक्यवान् ।३८.१३

भुक्त्वा तु विपुलान् भोगांस्तततीर्थं भजते पुनः ।
उत्तरे यमुनातीरे प्रयागस्य तु दक्षिणे ।३८.१४

ऋणप्रमोचनं नाम तीर्थं तु परमं स्मृतम्।
एकरात्रोषितः स्नात्वा ऋणैस्तत्र प्रमुच्यते ।३८.१५

सूर्यलोकमवाप्नोति अनृणश्च सदा भवेत् ।३८.१६

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे अष्ट्‌त्रिंशोऽध्यायः ।।