कूर्मपुराणम्-पूर्वभागः/चतुश्चत्वारिंशत्तमोऽध्यायः

  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः

सूत उवाच ।
ध्रुवादूर्ध्वं महर्लोकः कोटियोजनविस्तृतः ।
कल्पाधिकारिणस्तत्र संस्थिता द्विजपुंगवाः ।। ४४.१

जनलोको महर्लोकात् तथा कोटिद्वयातमकः ।
सनकाद्यास्तथा तत्र संस्थिता ब्रह्मणः सुताः ।। ४४.२

जलोकात् तपोलोकः कोटित्रयसमन्वितः ।
वैराजास्तत्र वै देवाः स्थिता दाहविवर्जिताः ।। ४४.३

प्राजापत्यात् सत्यलोकः कोटिषट्‌केन संयुतः ।
अपुनर्मारकास्तत्र ब्रह्मलोकस्तु स स्मृतः ।। ४४.४

अत्र लोकगुरुर्ब्रह्मा विश्वात्मा विश्वतोमुखः ।
आस्ते स योगिभिर्नित्यं पीत्वा योगामृतं परम् ।। ४४.५

विशन्ति यतयः शान्ता नैष्ठिका ब्रह्मचारिणः ।
योगिनस्तापसाः सिद्धा जापकाः परमेष्ठिनः ।। ४४.६

द्वारं तद्योगिनामेकं गच्छतां परमं पदम् ।
तत्र गत्वा न शोचन्ति स विष्णुः स च शंकरः ।। ४४.७

सूर्यकोटिप्रतीकाशं पुरं तस्य दुरासदम् ।
न मे वर्णयितुं शक्यं ज्वालामालासमाकुलम् ।। ४४.८

तत्र नारायणस्यापि भवनं ब्रह्मणः पुरे ।
शेते तत्र हरिः श्रीमान् योगी मायामयः परः ।। ४४.९

स विष्णुलोकः कथितः पुनरावृत्तिवर्जितः ।
यान्ति तत्र महात्मानो ये प्रपन्ना जनार्दनम् ।। ४४.१०

ऊर्ध्वं तद् ब्रह्मसदनात् पुरं ज्योतिर्मयं शुभम् ।
वह्निना च परिक्षिप्तं तत्रास्ते भगवान् भवः ।। ४४.११

देव्या सह महादेवश्चिन्त्यमानो मनीषिभिः ।
योगिभिः शतसाहस्रैर्भूतै रुद्रैश्च संवृतः ।। ४४.१२

तत्र ते यान्ति निरता द्विजा वै ब्रह्मचारिणः ।
मदादेवपराः शान्तास्तापसा सत्यवादिनः ।। ४४.१३

निर्ममा निरहंकाराः कामक्रोधविवर्जिताः ।
द्रक्ष्यन्ति ब्रह्मणा युक्ता रुद्रलोकः स वै स्मृतः ।। ४४.१४

एते सप्त महालोकाः पृथिव्याः परिकीर्त्तितः।
महातलादयश्चाधः पातालाः सन्ति वै द्विजाः ।। ४४.१५

महातलं च पातालं सर्वरत्नोपशोभितः।
प्रासादैर्विविधैः शुभ्रैर्देवतायतनैर्युतम् ।। ४४.१६

अनन्तेन च संयुक्तं मुचुकुन्देन धीमता।
नृपेण बलिना चैव पातालस्वर्गवासिना ।। ४४.१७

शैलं रसातलं विप्राः शार्करं हि तलातलम् ।
पीतं सुतलमित्युक्तं वितलं विद्रुमप्रभम् ।
सितं हि वितलं प्रोक्तं तलं चैव सितेतरम् ।। ४४.१८

सुपर्णेन मुनिश्रेष्ठास्तथा वासुकिना शुभम् ।
रसातलमिति ख्यातं तथान्यैश्च निषेवितम् ।। ४४.१९

विरोचनहिरण्याक्षतक्षकाद्यैश्च सेवितम् ।
तलातलमिति ख्यातं सर्वशोभासमन्वितम् ।। ४४.२०

वैनतेयादिभिश्चैव कालनेमिपुरोगमैः ।
पूर्वदेवैः समाकीर्णं सुतलं च तथापरैः ।। ४४.२१

वितलं यवनाद्यैश्च तारकाग्निमुखैस्तथा ।
महान्तकाद्यैर्नागैश्च प्रह्लादेनासुरेण च ।। ४४.२२

वितलं चैव विख्यातं कम्बलाहीन्द्रसेवितम् ।
महाजम्भेन वीरेण हयग्रीवेण वै तथा ।। ४४.२३

शङ्‌कुकर्णेन संभिन्नं तथा नमुचिपूर्वकैः ।
तथान्यैर्विवधैर्नागैस्तलं चैव सुशोभनम् ।। ४४.२४

तेषामधस्तान्नरका मायाद्याः परिकीर्त्तिताः ।
पापिनस्तेषु पच्यन्ते न ते वर्णयितुं क्षमाः ।। ४४.२५

पातालानामधश्चास्ते शेषाख्या वैष्णवी तनुः ।
कालाग्निरुद्रो योगात्मा नारसिंहोऽपि माधवः ।। ४४.२६

योऽनन्तः पठ्यते देवो नागरूपी जनार्दनः ।
तदाधारमिदं सर्वं स कालाग्निं समाश्रितः ।। ४४.२७

तमाविश्य महायोगी कालस्तद्वदनोत्थितः ।
विषज्वालामयोऽन्तेऽसौ जगत् संहरति स्वयम् ।। ४४.२८

सहस्त्रमायोऽप्रतिमः संहर्त्ता शंकरो भवः ।
तामसी शांभवी मूर्तिः कालो लोकप्रकालनः ।। ४४.२९

इती श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे चत्ष्चत्वारिंशोऽध्यायः ।।