← अध्यायः १४ भार्गवतन्त्रम्
अध्यायः १५
[[लेखकः :|]]
अध्यायः १६ →
भार्गवतन्त्रस्य अध्यायाः

।। पञ्चदशोऽध्यायः ।।
[विविधप्रतिष्ठाविधिनिरूपणाध्यायः]
[विध्यादिदेवानां विमानादीनां च प्रतिष्ठाक्रमविषयकः प्रश्नः]

अगस्त्यः
विधिरुद्रार्कसुत्रामुकुबेराद्यमृताशिनाम्।
तार्क्ष्यविघ्नेशसर्पेन्द्रचण्डाद्यमलसूरिणाम् ।। 15.1 ।।
विमानमण्डपादीनां बलिपीठादिकस्य च।
घण्टाक्षमालायानानां देवीनां च विशेषतः ।। 15.2 ।।
प्रभापद्मासनादीनां पादुकायाश्च भार्गव।
वापीकूपतटाकानां प्रतिष्ठा कीदृशी प्रभो ।। 15.3 ।।

[विविधप्रतिष्ठाक्रमे सामान्यविषयाः]

श्रीरामः
शृणु वक्ष्ये मुनिश्रेष्ठ प्रतिष्ठा विविधा अपि।
अङ्कुरार्पणमारभ्य क्रियाः पूर्वं यथा तथा ।। 15.4 ।।
 (b: M. विधिनापि for विविधा अपि;)


[स्वतन्त्रपरतन्त्रप्रतिष्ठयोः कुम्भसंख्यादिविचारः]

स्वातन्त्र्ये नवकुंभाः स्युरेककुंभः परत्र चेत्।
वर्धन्यैव महाकुंभस्थापनं सर्वकर्मसु ।। 15.5 ।।
 (a: T. स्वातन्त्रे for स्वातन्त्र्ये;)
  (c: M. वर्धन्येव for वर्धन्यैव;)
आवाहनं महाकुंभे प्रतिष्ठा यस्य कारयेत्।
उपकुंभाष्टके कुर्यादिन्द्रादीनां समर्चनम् ।। 15.6 ।।
एकस्मिन्नेव कुण्डे स्याद्धवनं नान्यथा भवेत्।
तत्तन्नाम चतुथ्यैव मन्त्रोद्धारं समाचरेत् ।। 15.7 ।।


[वाहनादिप्रतिष्ठाक्रमे विशेषः]

प्रणवादिनमोन्तं स्यादर्चनं वाहनादिषु।
स्वाहान्तं हवने मन्त्रः प्रतिष्ठोत्सवकर्मसु ।। 15.8 ।।
स्नपनं नवभिः कुंभैर्नान्यथा परिकल्पयेत्।
मृतिवस्तुकचित्राणां स्नपनं दर्पणे भवेत् ।। 15.9 ।।
 (c: A. मूर्ति for मृत्ति;)
देवीनां तु श्रियादीनां विशेषः किञ्चिदुच्यते।
प्राग्भागे कमले कुण्ढे श्रियमावाह्य पूजयेत् ।। 15.10 ।।
द्वारे चण्डीं प्रचण्डीञ्च विष्वक्सेनपदे पुनः।
सुमुखीं स्थापयेद्धीमान् कुंभेषु नवसु क्रमात् ।। 15.11 ।।
महाकुंभेऽर्चयेद्देवीं प्रतिष्ठाप्य स्वनामतः।
सुदर्शनं च करके प्रागाद्यष्टसु स क्रमात् ।। 15.12 ।।
वागीश्वरी क्रिया कीर्तिर्लक्ष्मीः सृष्टिस्तथैव च।
प्रह्वी सत्या तथा ब्राह्मी यष्टव्याः कलशेष्विमाः ।। 15.13 ।।
 (a: T. त्रिधा for मृत्ति;)
अन्यत्सर्वं यथापूर्वं विशेषो नास्ति कश्चन।
आयुधन्यासयजनं विष्णोरेकस्य कीर्तितम् ।। 15.14 ।।
 (d: T.M. कीर्तितः for कीर्तितम्;)

[विमानमण्डपादीनां प्रतिष्ठाक्रमे विशेषः]

विमानमण्डपादीनां विशेषमवधारय।
नृसूक्तरूपिणं देवं ध्यात्वा नारायणं हरिम् ।। 15.15 ।।
छायास्नपनमादर्शे सकूर्चे परिकल्पयेत्।
शयनं च महावेद्यां कूर्चद्वारा समाचरेत् ।। 15.16 ।।
 (d: M.T. समर्चयेत् for समाचरैत्;)
`अग्निर्मे वाचि' मन्त्रेण कूर्चं स्पृष्ट्वाभिमन्त्रयेत्।
महाकुभे च कुण्डे च विष्णुगायत्रिया गुरुः ।। 15.17 ।।
आवाह्य पूजयेद्धोमं तथा कलशसंभव।
समिद्भिराज्यैश्चरुभिस्तिलैर्हुत्वा यथाक्रमम् ।। 15.18 ।।
 (a: M.T. होम for होमम्;)
महाव्याहृतिभिर्हुत्वा संपाताज्येत सेचयेत्।
अन्यत्सर्वं यथापूर्वमेवं वै मण्डपस्य च ।। 15.19 ।।

[बलिपीठप्रतिष्ठाक्रमे विशेषः]

बलिपीठानि सर्वाणि साक्षात्तोयेऽधिवासयेत्।
स्नापयेच्च यथान्याय्यं स्थापयेद्धान्यराशिषु ।। 15.20 ।।
ध्यानमावाहनं चापि होमश्चापि विमानवत्।
ओं भूतेभ्य नम इति महापीठमनुर्भवेत् ।। 15.21 ।।
 (c: T. om. ओं;)
अन्येषामेवमोवोह्यं पीठानां परिकल्पने।

[ध्वजप्रतिष्ठायां विशेषः]

ध्वजस्तंभप्रतिष्ठायां देवता तु खगेश्वरः ।। 15.22 ।।
 (a: A. वाह्यं for oवोह्यम्;)
  (b: A. पीतानाम् for पाठानाम्;)
न दृष्टिमोक्षणं तत्र तथा प्रासादपीठयोः।
न्यासहोमे तु सम्प्राप्ते विमानवदिहाचरेत् ।। 15.23 ।।

[वेद्याः प्रतिष्ठाक्रमे विशेषः]

वेद्यां शयनमप्येवं स्नानं चाम्ब्वधिवासनम्।
बलिपीठविधानोक्तमन्यत् सर्वं यथापुरम् ।। 15.24 ।।

[पादुकायाः घण्टायाशअच प्रतिष्ठाक्रमे विशेषः]

पादुकायाश्च घण्टायाः बलिपीठक्रिया भवेत्।
पादुकादेवता शेषः घण्टायाः कमलालया ।। 15.25 ।।

[महानसप्रतिष्ठायां विशेषः]

महानसप्रतिष्ठायां लक्ष्मीं तत्र निवेशयेत्।
चुल्या मध्ये तु धातारं विधातारं तु पृष्ठतः ।। 15.26 ।।
 (d: T. च for तु;)

[द्वारदेवताप्रतिष्ठायां विशेषः]

धर्माधर्मद्वयं स्थाप्यं सव्ये सव्येतरे तथा।
चण्डप्रचण्डौ तद्‌द्वारे शिष्टं कर्म विमानवत् ।। 15.27 ।।

[वापीकूपादीनां प्रतिष्ठायां विशेषः]

वापीकूपतटाकानां वरुणो देवता भवेत्।
अङ्कुरार्ण्यर्पयित्वादौ कुम्भस्थापनमाचरेत् ।। 15.28 ।।
कौतुकं बन्धयेत्कुम्भे कूर्चेन शयनं भवेत्।
तत्त्वाभिमन्त्रणं होमो विमानविधिना भवेत् ।। 15.29 ।।
जलाधिवासनं नैव तथा नयनमोक्षणम्।
सर्वमन्यद्विधातव्यं प्रतिष्ठासमये गुरुः ।। 15.30 ।।
गङ्गाद्याः सरितस्तत्र मन्त्रैरावाहयेज्जले।
महाकुंभजलं तत्र वरुणर्चानियोजयेत् ।। 15.31 ।।
 (d: M. वरुण ऋचा, T. वरुणार्चा for वरुणर्चा;)

[अक्षमालाप्रतिष्ठाक्रमे विशेषः]

अक्षमालाप्रतिष्ठायां गोमूत्रे त्वधिवासयेत्।
पञ्चगव्येन संक्षाल्य पद्मपत्रे निवेशयेत् ।। 15.32 ।।
 (a: A. om. क्षमाo)
  (b: T. त्वधिवास्य च for त्वधिवासयेत्;)
पुण्याहवारिभिः प्रोक्ष्य कुङ्कुमेनानुलेपयेत्।
शालिपीठे विनिक्षिप्य `अग्निर्मे'त्यभिमन्त्र्य च ।। 15.33 ।।
 (d: M. मन्त्रयेत् for मन्त्र्य च;)
विष्णुशक्तिर्भवेद्देवी मनुरष्टाक्षरो भवेत्।
प्रोक्षणादिक्रियां सर्वां यथाविधि समाचरेत् ।। 15.34 ।।
 (a: A. विशु for विष्णु;)
  (c: A. प्रोक्षणान्तं for प्रोक्षणादिo)

[धूपादीनां प्रतिष्ठाक्रमे विशेषः]

धूपस्य देवता वह्निर्दीपस्य च दिवाकरः।
छत्रचामरवाद्यानां पुण्याहप्रोक्षणं भवेत् ।। 15.35 ।।
 (b: A. तु for च;)
  (d: T.M. चरेत् for भवेत्;)

[चण्डादिदेवानां हेतीनां च प्रतिष्ठाक्रमे विशेषः]

चण्डादिदेवतानां च हेतीनां च जगद्गुरोः।
इन्द्रादीनामिव भवेत् विशेषो नास्ति कश्चन ।। 15.36 ।।

[भक्तबिम्बप्रतिष्ठाविधिः]

भक्तबिम्बप्रतिष्ठायां कुर्यात्प्रतिसराङ्कुरे।
विवाहोक्तेन विधिना कुम्भमेकं समर्चयेत् ।। 15.37 ।।
एकस्मिन्नेव कुर्वीत कुण्डे होमादि पूर्ववत्।
न होमो न बलिस्तीर्थं न ध्वजारोहणक्रिया ।। 15.38 ।।
मृगया च जलद्रोणी न भक्तोत्सवकर्मणि।

[रथादियानप्रतिष्ठायां विशेषः]

रथादियानजातस्य देवता विहगाधिपः ।। 15.39 ।।
कुम्भमेकं समभ्यर्च्य कुण्डे वा स्थण्डिलेऽपि वा।
मूर्तिहोममनुष्ठाय प्रोक्षयेत्कुंभवारिणा ।। 15.40 ।।

[गृहार्चाप्रतिष्ठाक्रमः तत्फलञ्च]

गृहार्चास्थापने सर्वं प्रतिष्ठाकर्म पूर्ववत्।
गृहवंशर्द्धिकृद्देवः सदनस्थापितो हरिः ।। 15.41 ।।

[मन्दिरे देवस्थापनफलम्]


मन्दिरे स्थापितो देवः पालयेद्भुवनत्रयम्।

।। इति भार्गवतन्त्रे पञ्चदशोऽध्यायः ।।