← अध्यायः २२ भार्गवतन्त्रम्
अध्यायः २३
[[लेखकः :|]]
अध्यायः २४ →
भार्गवतन्त्रस्य अध्यायाः

।। त्रयोविंशोऽध्यायः ।।
[सम्प्रोक्षणनिरूपणाध्यायः]
[सर्वत्र प्रायश्चित्तेषु सामान्यकृत्यानि]

श्रीरामः
प्रायश्चित्तानि सर्वाणि कथितानि महामुने।
तेषु सर्वेषु कुर्वीत साङ्कुरं कौतुकं पुरा ।। 23.1 ।।
अधिवासश्च कर्तव्यः प्रतिष्ठायां यथेरितः।
अपरेद्युर्भवेत् प्रातः कलशस्थापनक्रमः ।। 23.2 ।।
 (b: A. यथेरितम् for यथेरितः;)
ब्राह्मवैष्णवपुण्यानां विनान्यत्रापराजितम्।
प्रायश्चित्ते द्रव्यकुंभस्थापने सोदकं भवेत् ।। 23.3 ।।
मध्ये न्यसेद्‌द्रव्यकुंभं परितः शुद्धवारि च।
मौक्तिकं रजतं वापि तेषु न्यस्याम्बुपूरणम् ।। 23.4 ।।
आवाह्य देवमभ्यर्च्य प्रतिष्ठाप्य हुताशनम्।
हुत्वा यथाविधि गुरुः पूर्णाहुत्यवसानिकम् ।। 23.5 ।।
स्नापयित्वाथ जप्त्वा च भोजयित्वा द्विजोत्तमान्।
गुरुमभ्यर्च्य नत्वा च दत्त्वा तस्मै च दक्षिणाम् ।। 23.6 ।।
ऋत्विग्भ्यः सहकारिभ्यो ब्राह्मणेभ्यश्च दक्षिणाम्।
वितीर्य देवं निनयेत् मन्दिरान्तर्भुवं गुरुः ।। 23.7 ।।

[सम्प्राक्षणावसरः]

शृणु वक्ष्येऽधुना ब्रह्मन् संप्रोक्षणविधिं क्रमात्।
अङ्गभङ्गादिसन्धाने धाम्नो वा कौतुकस्य वा ।। 23.8 ।।
चिराय पूजालोपे वा भूगुप्ते मरणेऽपि या।
जनने मैथुने धाम्नि शिल्पिस्पृष्टेऽपि कौतुके ।। 23.9 ।।
एवमादिषु चान्येषु सम्प्रोक्षणमुदाहृतम्।

[सम्प्रोक्षणसन्नाहः]

पुण्याहं वाचयेत्पूर्वं `विष्णोर्नुकमि'ति ब्रुवम् ।। 23.10 ।।
प्रोक्षयेद्धामबिम्बादीन् अब्लिङ्गैः क्षालयेदपि।
अङ्कुराण्यर्पयेत्पश्चात् बध्वा प्रतिसरं ततः ।। 23.11 ।।
कर्माङ्गस्नपनं कुर्यात् वैष्णवेनैव वर्त्मना।
शाययेच्छयने देवं प्रतिष्ठायामिवात्मवान् ।। 23.12 ।।
द्वारतोरणकुंभादीन् यथापूर्वं समर्चयेत्।
वेदिकायां धान्यपीठे महाकुंभं निवेशयेत् ।। 23.13 ।।
 (d: A. होम for महा;)
सूत्रवेष्टितसर्वाङ्गं सरत्नं प्रतिमान्वितम्।
कूर्चापिधानपत्राढ्यं वस्त्रयुग्मसमन्वितम् ।। 23.14 ।।
 (c: T. विधान for पिधान;)
  (d: T. समञ्चितम् for समन्वितम्;)
तस्यैव दक्षिणे पार्श्वे तादृशं करकं न्यसेत्।
वासुदेवं महाकुंभे करके च सुदर्शनम् ।। 23.15 ।।
आवाह्याथ यथान्यायं नैवेद्यान्तं समर्चयेत्।

[सम्प्रोक्षणाङ्गहोमविधिः प्रोक्षणप्रकारश्च]

अग्निं संसाध्य विधिवत् तत्रावाह्य जगत्प्रभुम् ।। 23.16 ।।
 (a: M. धान्यायं for यथान्यायाम;)
  (b: M. समाचरेत् for समर्चयेत्;)
समिद्भिराज्यैश्चरुभिस्तलैश्चापि पृथक् पृथक्।
अष्टोत्तरशतं हुत्वा शान्तिहोमं यथापुरम् ।। 23.17 ।।
पूर्णाहुतिं ततो हुत्वा समुद्धास्यानलस्थितम्।
अन्यांश्च देवानुद्वास्य देवमन्तर्निवेशयेत् ।। 23.18 ।।
महाकुंभजलेनैव प्रोक्षयेत्पुरुषोत्तमम्।
कूर्चेन पञ्चोपनिषदैरब्लिङ्गैरितरैरपि ।। 23.19 ।।
शान्तिमन्त्राणि समये पठेयुर्ब्राह्मणोत्तमाः।
एवं सम्प्रोक्ष्य देवेशं यथापूर्वं समर्चयेत् ।। 23.20 ।।

[ब्राह्मणादिसम्माननं दक्षिणाप्रदानं च]

ब्राह्मणान् भोजयेद्भक्त्या देया ताम्बूलदक्षिणा।
आचार्यदक्षिणां दद्यात् शतनिष्कं ततोऽधिकम् ।। 23.21 ।।

।। इति भार्गवतन्त्रे त्रयोविंशोऽध्यायः ।।