← अध्यायः १५ विश्वामित्रसंहिता
अध्यायः १६
[[लेखकः :|]]
अध्यायः १७ →
विश्वामित्रसंहितायाः अध्यायाः

षोडशोऽध्याय:
काशयप:----
भगवन् गाधितनय देवस्य हरिमेधस: ।
विशेषदिवसे पूजा विहिता यदि मे गुरो ।। 16.1 ।।
वक्तुमर्हसि सर्वज्ञ करुणाकर सांप्रतम् ।
विश्वामित्र:----
देवदेवस्य विष्णोस्तु विशेषदिवसार्चनम् ।। 16.2 ।।
शृणु सानुग्रहं वित्तं मदीयं त्वयि वर्तते ।
मासे शुचौ सिते पक्षे दशम्यां द्विजपुंगव ।। 16.3 ।।
कृत्वा प्रातस्तनं कार्यं स्त्रात: शुक्लाम्बरावृत: ।
धृतोर्ध्पुण्ड्रो भगवद्धाम गत्वा प्रणम्य च ।। 16.4 ।।
विज्ञापयेज्जगन्नाथं देवदेवं श्रिय: पतिम् ।
भगवन् सर्वजगतामावास करुणानिधे ।। 16.5 ।।
वासुदेव श्रिय: कान्त सर्वाधार जगन्मय ।
चातुर्मास्ये विशेषेण पूजा या भवतोदिता ।। 16.6 ।।
तया देव समारद्धुमिच्छामि त्वां जनार्दन ।
जुषस्व तां प्रसीद त्वं शरणागतवत्सल ।। 16.7 ।।
इति विज्ञाप्य देवेशं समाराध्य यथापुरम् ।
प्रणम्य दण्डवद् भूमौ स्तुत्वा स्तोत्रैरपि द्विज ।। 16.8 ।।
प्राप्ते मध्याह्नसमये गत्वा च सरितं शुभाग् ।
तत्र मध्याह्नकीं सर्वा तत्क्रियां समवाप्य च ।। 16.9 ।।
संप्राश्य पञ्चगव्यं च देवस्य निकटं व्रजेत् ।
तत्रापि च यथापूर्वं विधाय यजनं हरे: ।। 16.10 ।।
निर्गत्य मण्डपे तत्र यथापूर्वं स्वलंकृतम् ।
वितानध्वजमुक्तास्त्रक्सुमस्त्रग्भिर्विभूषिते ।। 16.11 ।।
यज्ञवृक्षोदभवैश्चैव चतुर्भिस्तोरणैर्वृते ।
कुम्भाष्टकैश्च परित: पार्श्वयो: संस्थितैर्वृते ।। 16.12 ।।
चतुर्द्वारे तथा लिप्ते गोमयादिभ: समन्तत: ।
चित्रिते च सुधाचूर्णेर्मध्ये चक्राब्जमण्डले ।। 16.13 ।।
मण्डलेशानभागे च शालिभिस्तण्ङुलैस्तिलै: ।
मध्ये मध्ये च विस्तीर्णै: पटै: शुद्धै: समावृते ।। 16.14 ।।
माहेन्द्रमण्डले लिप्ते कुम्भं च शुभलक्षणम् ।
तन्तुभिर्वेष्ठितं चैव कालमण्डलवर्जितम् ।। 16.15 ।।
वेष्ठितं क्षौमयुग्मेन सुशुभेन नवेन च ।
सरत्नं च सहेमाब्जं सकूर्चं च सपल्लवम् ।। 16.16 ।।
सफलं सापिधानं च स्थापयित्वा समन्तत: ।
एवंविधं च करकं तस्य दक्षिणतो न्यसेत् ।। 16.17 ।।
कुम्भाष्टकं च ?परित: स्?थापयित्वाष्टदिक्ष्वथ ।
मण्डलस्योत्तरे भागे कुण्डं कृत्वा विधानत: ।। 16.18 ।।
तन्मध्ये वेदिसंस्थं तं प्रतिष्ठाप्य हरिं पुन: ।
कुम्भे च मण्डले चैव देवमावाह्म पूजयेत् ।। 16.19 ।।
अन्नं चतुर्विधं चैव निवेद्य परमात्मने ।
कुण्डसंस्थितदेवेशं समिदिभ: सप्तभि: क्रमात् ।। 16.20 ।।
आराध्य चरुशेषं च स्वयं प्राश्यापि वाग्यत: ।
अङ्कुरानर्पयित्वा च गत्वा देवस्य संनिधिम् ।। 16.21 ।।
पूजयित्वा च देवेशं यथापूर्वमतन्द्रित: ।
मण्डपे च समागत्य जपस्तोत्रादि?भिर्निशाम् ।। 16.22 ।।
नीत्वा जागरणेनैव प्रभाते स्त्रानपूर्वकम् ।
विधारयन् सान्धमपि चात्मनापि यतात्मवान् ।। 16.23 ।।
आगत्य मण्डपं तत्र द्वारतोरणपूर्वकम् ।
सभाजनं विधायाथ कुम्भमण्डलयोरपि ।। 16.24 ।।
निवेदनान्तं सकलं क्रियाजातां समाप्य च ।
विशेषयजनं कृत्वा देवदेवस्य वै हरै: ।। 16.25 ।।
सायंकाले तु संप्राप्ते कृत्वा सायंतनं विधिम् ।
आराध्य भगवन्तं च वासुदेवं सनातनम् ।। 16.26 ।।
कराब्जे शयनार्चाया ब्ध्वा मङ्लकौतुकम् ।
आत्मनश्च करे बध्वा कौतुकं स्वर्णनिर्मितम् ।। 16.27 ।।
प्रार्थयित्वा च तं देवं बहिर्निर्गमनाय च ।
आरोप्य यानं देवेशं धाम नीत्वा प्रदक्षिणम् ।। 16.28 ।।
आगत्य यागसदनं सौवर्णे विष्ठरोत्तमे ।
मण्डलाभिमुखं देवमध्यास्याथ सभाजयेत् ।। 16.29 ।।
परमान्नं निवेद्यैव कुग्भमण्डलयोरपि ।
हुत्वा ?चाष्टोत्तरशतं मूलमन्त्रेण मन्त्रवित् ।। 16.30 ।।
कुम्भाष्टके च परित: पूजयित्वेन्द्रपूर्वकान् ।
बलिं च कुमुदासदिभ्यो लाकेकपालेभ्य एव च ।। 16.31 ।।
दिक्ष्वष्टासु च विन्यस्य दिगीशेभ्यश्च सत्तम ।
स्थापयित्वा च कलशान् पञ्चविंशातिसंख्यकान् ।। 16.32 ।।
स्त्रापयित्वा च देवेशं शयने कलिप्ते पुरा ।
शलीनां पञ्चभिर्भा रैस्तण्डुलैश्च तिलैरपि ।। 16.33 ।।
विस्तीर्णप्रच्छदपटै: कल्पितै: कम्बलैरपि ।
नानावर्णैर्महार्घैश्च सोपधानचतुष्टयै: ।। 16.34 ।।
वयाध्रचर्म समास्तीर्य तस्योर्ध्वे क्षौमसंज्ञके ।
शाययित्वा जगन्नाथं रक्षार्थं चायुधाष्टकम् ।। 16.35 ।।
संस्थाप्य पूजयित्वाथ मुखवर्जं च वाससा ।
देवताच्छाद्य कुम्भं च शिर:स्थाने निवेश्य च ।। 16.36 ।।
नृत्तगीतादिभिश्चैव वेदानामपि घोषणै: ।
जागरेण नयेद्रात्रिमनश्रन्नेव काश्यप ।। 16.37 ।।
ब्राह्मे मुहूर्ते चोत्थाय कृत्वा [चैव प्रभातकम्] (प्राभातिकं तथा ?) ।
विधानं च स्वसूत्रोक्तं गत्वा यागार्थमण्डपम् ।। 16.38 ।।
द्वारावरणपूजादि सर्वं परिसमाप्य च ।
स्थापयित्वाथ कलशान् पञ्चविंशतिसंख्यकान् ।। 16.39 ।।
कुम्भमण्डलगं देवमाराध्य च जगन्मयम् ।
करकस्थं च ?हेतीशं सभाज्य च सुदर्शनम् ।। 16.40 ।।
कुम्भे चाष्टार्णमन्त्रेण हुत्वा चाज्यशताहुती: ।
उत्थाप्य शयनाद्देवं भवभञ्जकमव्ययम् ।। 16.41 ।।
वेद्यामानीयं संस्त्राप्य कलशै: स्थापितैरपि ।
परिवेष्ट्य यथाशोभं विष्ठरे चोपवेश्य च ।। 16.42 ।।
नीत्वा प्रदक्षिणं धाम कुर्यादुद्धोषणान्वितम् ।
प्रवेश्य भगवद्ग्रेहं सर्वरत्नविचित्रिते ।। 16.43 ।।
बाल[योगे](?)च पर्यङ्के मृद्वास्तरणसंस्कृते ।
चनगरुकर्पूरधूपिते वासितेऽपि च ।। 16.44 ।।
सुगन्धिभिश्च कुसुमैरामोदितदिगन्तरे ।
उपधानसमायुक्ते महार्धक्षौमसंस्थिते ।। 16.45 ।।
शाययित्वाथ तं देवं क्षौमेणाच्छादितोप(द्य चोप ?)रि ।
रक्षां कृत्वाथ देवस्य हेतीशै: परित: सिथतै: ।। 16.46 ।।
कुमुदादिगणेशांश्च स्थापयित्वा समन्तत: ।
विज्ञाप्य देवदेवं तं गाथया वक्ष्यमाणया ।। 16.47 ।।
लक्ष्मीनाथ जगन्नाथ सर्वलोकैकसंश्रय ।
भक्तानामार्तिहरणे सर्वदा दीक्षित प्रभो ।। 16.48 ।।
योगनिद्रां निषेवस्व देव मासचतुष्टयम् ।
सर्वलोकहितार्थाय कृतार्थीकुरु मां प्रभो ।। 16.49 ।।
इति विज्ञापनं कृत्वा प्रणम्य च गृहं व्रजेत् ।
तस्मिन् दिने प्रभाते च कल्याणार्चां महामते ।। 16.50 ।।
निर्गमय्य सभास्थाने सर्वशोभासमन्विते ।
विष्टरं संनिवेश्याथ पूजयित्वाभिषिच्य च ।। 16.51 ।।
महाहविर्निवेद्याथ सर्वव्यञ्चनसंयुतम् ।
माधवं यानमारोप्य सर्वभूषणभूषितम् ।। 16.52 ।।
ग्रामं परीत्य सर्वत्र धाम्रि (म्र: ?) सर्वावृतीरपि ।
प्रदक्षिणं परिभ्रम्य निवेश्य च यथापुरम् ।। 16.53 ।।
निर्गत्य स्वगृहं गत्वा सहितो वैष्णवैर्द्विजै: ।
भुक्त्वा यथेष्टं तेभ्याश्च दद्याच्छक्या च दक्षिणाम् ।। 16.54 ।।
आरम्य तस्माद्दिवसाच्छयान्स्य मधुद्विष: ।
विशेषाराधनं कुर्यादुत्थानाविधि काश्यप ।। 16.55 ।।
प्रतिमासं विधातव्यं सिते पक्षे श्रिय: पते: ।
द्वादश्यां देवदेवस्य चतु:स्थानसभाजनम् ।। 16.56 ।।
सिते पक्षे च नभसि द्वादश्यां परिवर्तनम् ।
पार्श्वयोदेवदेवस्य कारयित्वा सभाजयेत् ।। 16.57 ।।
ऐषस्य शुद्धद्धादश्यामासीनं च प्रकल्पयेत् ।
ऊर्जे मासि सिते पक्षे द्वादश्यां मधुसूदनम् ।। 16.58 ।।
चतु:स्क्थानेषु संपूज्य पूर्वोक्तेन विधानत: ।
उत्थाच यथापूर्वं कलशैरभिषिच्य च ।। 16.59 ।।
अलंकृत्य निवेद्यानतं सभाज्य च सुरेश्वरम् ।
सर्ववीथी: परिभ्राम्य मन्दिरान्त:(रं तु ?) प्रवेशयेत् ।। 16.60 ।।
श्याने जगतां नाथे व्रतानि शृणु काश्यप ।
कुशोदकं पञ्चगव्यं प्रापणं चानुसेवनम् ।। 16.61 ।।
वर्ज्यानि शृणु विप्रोदेर्दिवास्वाप: पराशनम् ।
योषित्सेवा तैलसेवा कांस्यपात्रे च भोजनम् ।। 16.62 ।।
मांसाशनममून्याहुर्वज्यांनि द्विज्पुंगव ।
वैष्णवांश्च यथाशक्ति भोजयेद्दक्षिणामपि ।। 16.63 ।।
दद्यात्तेभ्यश्च तत्प्रीत्या प्रति: स्यात् पुरुषोत्तम: ।
अथ कृष्णस्य विधिवदाराधनविधिं शृणु ।। 16.64 ।।
श्रावणे मासि पक्षे च कृष्णेऽष्टम्यां प्रजापते: ।
नक्षत्रे वसुदेवस्य देवक्यां भगवान् हरि: ।। 16.65 ।।
सर्वलोकहितार्थाय भूमेर्भारावतारणम् ।
कर्तुमाविरभूद् भूमौ मध्यरात्रे महामते ।। 16.66 ।।
तज्जन्मदिवसे पूजां सविशेषं समाचरेत् ।
तस्य पूर्वं सप्तमेऽहि पञ्चमे वाङ्कुरार्पणम् ।। 16.67 ।।
विधय मण्डपं कुर्याद्यथापूर्वमलंकृतम् ।
कुम्भमण्डलसंस्थानं यथापूर्वं विधाय च ।। 16.68 ।।
सप्तम्यामथ सायाह्ने समाराध्य जगद्गुरुम् ।
विज्ञाप्य देवदेवाय समाराधनकर्म तत् ।। 16.69 ।।
नवनीलघनच्छायहरेर्वा सर्वदेहिन: ।
चतुर्भुजस्य वा हस्ते देवकीतनुजन्मन: ।। 16.70 ।।
स्वर्णत्रिनिष्ककं सूत्रं बध्वा मङ्गलकौतुकम् ।
आरोष्य यानं सौवर्णं परिभ्राम्य प्रदक्षिणम् ।। 16.71 ।।
आनीय मण्डपं तत्र जाम्बूनदमये शुभे ।
सिंहसने समारोप्य सभाज्य च यथाक्रमम् ।। 16.72 ।।
द्वारतोरणकुम्भानां मण्डलस्य च पूजनम् ।
विधायोक्तविधानेन नैवेद्यान्ते विधाय च ।। 16.73 ।।
कुण्डेश(च?) द्वादशार्णेन मन्त्रेण विधिवच्चरेत् ।
स्थापयित्वा च कलशान् पञ्चविंशतिसंमितान् ।। 16.74 ।।
स्त्रापयित्वा च तैर्देवं यथापूर्वं प्रकल्पिते ।
शालीनां दशभारेण तत्प्रमाणैश्च तण्डुलै: ।। 16.75 ।।
तिलैरपि समास्तीर्णैर्नानावर्णैश्च कम्बलै: ।
आस्तृते शयने देवं शाययित्वा जगन्मयम् ।। 16.76 ।।
तत्समीपे समासीनो जितं त इतिपूर्पकै: ।
द्वादशार्णजपैव नीतनृत्तादिभिस्तथा ।। 16.77 ।।
रजनीं जागरेणैव नीत्वा प्रातश्च तद्दिने ।
स्त्रात: शुक्लाम्बरधर: स्त्रग्वी च समलंकृत: ।। 16.78 ।।
यागमण्डपमासाद्य द्वारपूजनपूर्वकम् ।
कुम्भमण्डलदेवस्य नैवेद्यान्तं सभाजनम् ।। 16.79 ।।
कृत्वा शयानं च विभुं पुण्डरीकायतेक्षणम् ।
श्यामलं बालपुषं सुस्मिताधरमच्युतम् ।। 16.80 ।।
उत्थाप्य जगतां नाथं मण्डपे विनिवेश्य च ।
महाहवि:प्रदानान्तं चतु:स्थानस्थितस्य च ।। 16.81 ।।
विधाय यजनं मूलबेरेऽपि सविशेषत:(?) ।
पूर्वाच्च द्विगुणैभोगैर्नैवेद्यान्तै: सभाजनम् ।। 16.82 ।।
कृत्वा च दिवसं सर्वं निशापूर्वार्धमेव च ।
गीतैर्नृत्तैर्बहुविधैर्देदानां श्रावणेन च ।। 16.83 ।।
इतिहासपुराणानि(नां?) वाचनेन क्षपां नयेत् ।
अर्धरात्रे स संप्राप्ते पूजयित्वा सुरेश्वरम् ।। 16.84 ।।
स्नानवेदिं समानीय गन्धतैलं सुसंस्कृतम् ।
उपाकृतं शातकुम्भद्रोणीषु द्विजपुंगव ।। 16.85 ।।
शालितण्डुलभाराणां दशकै: कल्पिते भुवि ।
राशौ सुनिहितं (ते?) पात्रे हेमकलृप्ते निषिच्य च ।। 16.86 ।।
पुण्याहं वाचयित्वा च वैष्णवैद्विजपुंगवै: ।
सशङ्खभेरीसंनादैर्देवमूध्रिं च सेचयेत् ।। 16.87 ।।
अवशिष्टं च सर्वेषां वैष्णवानां शिरस्स्वपि ।
गायकानां नर्तकानां ताण्डवानां च सर्वश: ।। 16.88 ।।
देशान्त[रगतानां च] (रादगतानां ?) वेश्यानामपि सर्वश: ।
हनूमदादिभक्तैश्च सह मामन्दिरेष्वपि ।। 16.89 ।।
निक्षिप्य हेमद्रोणीषु निषिच्चेत् परिचारकै: ।
ये धारयन्ति तत्तैलं शिरोभिर्मनुजा भुजि ।। 16.90 ।।
नीरोगा: सुसमृद्धाश्च सर्वे ते यावदायुषम् ।
इह? भोगान् परान् भुक्त्वा यान्ति चान्ते परं पदम् ।। 16.91 ।।
माषवचूर्णैश्च देवस्य कल्ययित्वाङ्गमर्दनाम् ।
तैलापनयनं कृत्वा गन्धामलकपूर्वकै: ।। 16.92 ।।
स्त्रापयित्वा तदन्ते च यथाशास्त्रं प्रकल्पिते ।
एकशीतिघटाम्भो?भिरभिषिच्य च तन्मय: ।। 16.93 ।।
यशाशेभमलंकृत्य कृष्णं यादवपुंगवम् ।
बलभद्रेण सहितमथवा केवलं द्विज ।। 16.94 ।।
कुम्भमण्डलपूर्वादि पूवनं कारयेद् द्विज ।
निवेद्य पायसादीनि सर्वाण्यन्नोत्तमानि च ।। 16. 95 ।।
नवनीतं च सुबहु हेमपात्रे निवेद्य च ।
शुष्ठीपूर्वं (चूर्णं?) शर्करण मिलितं च निवेदयेत् ।। 16.96 ।।
क्षीरं घृतं च सुव्रहु कदल्यादिफलानि च ।
जाम्बवानि फला[न्यद्य(?) [यत्तत्संपाद्यते नरै: ।। 16.97 ।।
तत्सर्वं देवदेवाय देवकीसूनवे द्विज ।
निवेदयेदभक्तियुक्त: श्रद्धापूतेन चेतसा ।। 16.98 ।।
क्षीरं निवेदितं तस्मै तस्मिन् काले द्विजोत्तम ।
तावत्कालमनश्रन्त्य: स्नाता: शुद्धाम्बरा: स्त्रिय: ।। 16.99 ।।
पिबन्ति भक्तित्तसंयुक्ता वन्ध्योश्चत्तनयान् बहून् ।
अरोगांश्च सुरूपांश्च विदुषो जनयन्ति ता: ।। 16.100 ।।
देवं च यानमारोप्य शिबिकादिं स्वलंकृतम् ।
प्रदक्षिणं परिभ्राम्य ग्रामं मन्दिरमेव च ।। 16.101 ।।
सर्वमङ्लसंयुक्तं तूर्यरावादिसंयुतम् ।
प्रवेशयेदभगृहं यथास्थानं निवेशयेत् ।। 16.102 ।।
तत: प्रभृति (त आरभ्य?) दिवसान् त्रीन्वा पञ्चाथ सप्त वा ।
उत्सवं कारेयद्विद्वान् यथाश्रद्धं यथावसु ।। 16.103 ।।
तथा वसन्तसमये मधुमासे द्विजोत्तम ।
सिते पक्षे नवम्यां च तारकेऽदितिदैवते ।। 16.104 ।।
प्रादुर्भूतं च मध्याहे मुहूर्तेऽभिजिति द्विज ।
देव्या च सीतया सार्धं लक्ष्मणेनानुजेन च ।। 16.105 ।।
आराधयेज्जगन्नाथं सर्वदेवेश्वरेश्वरम् ।
रामं दशरथाज्जातं कौसल्यायां महामते ।। 16.106 ।।
रावणस्य वधार्थाय(र्थं तु?) राक्षसेशस्य काशयप ।
संभूतं मानुषे लोके बाणाबाडुं धनुर्धरम् ।। 16.107 ।।
बाणबाणासनधरं राघवं लक्ष्मणाग्रजम् ।
पूर्वोक्तेन विधानेन तस्मिन् काले समर्चयेत् ।। 16.108 ।।
इत्येवं तु भिदा पूर्वादवशिष्टं समं द्विज ।
तदे(थै?)व लक्ष्मीसहितं नृसिंहवपुषं हरिम् ।। 16.109 ।।
[हिरण्याक्षासुरगणं धरण्या चाङ्कसंस्थया] (?) ।
[सार्धमुद्धृतया देव्या (?)] यजेत्सर्वार्थसिद्धये ।। 16.110 ।।
तपस्याश्वयुजे वापि सिते लक्षभीधरं हरिम् ।
यजेत विधना तेन पूर्वोक्तविधिना द्विज ।। 16.111 ।।
कार्तिके मासि च तथा पक्षे शुक्लेतरे(?)द्विज ।
द्वादश्यां देवदेवंशं प्रबोध्य पुरुषोत्तमम् ।। 16.112 ।।
अर्चयेचच यथा देवं कुम्भादिषु च काशयप ।
कार्तिक्यां पौर्णमास्यां च सर्वदेवेश्वरं हरिम् ।। 16.113 ।।
आराध्य जगतां नाथं संचोदितविधानत: ।
दीपिका दर्शयेच्चैव प्रदोषे शेषशायिने ।। 16.114 ।।
गोपुरेषु च सर्वेषु प्राकारवलयेषु च ।
द्वारदेशेषु सर्वेषु खात्वा(?)स्तम्भान् विशेषत: ।। 16.115 ।।
मण्डपेषु च सर्वेषु दीपानारोपयेत् प्रभो: ।
कल्पयित्वा च कूटादिमध्?ये मध्ये च दीपिका: ।। 16.116 ।।
गव्येनाज्येन चारोप्य देवदेवाय दर्शयेत् ।
मूलबेरस्य पुरत: पात्रं स्वर्णमयं द्विज ।। 16.117 ।।
गव्याज्याढकसंपूर्णं [फल(?)]तन्तुदशावृतम् ।
धान्यराशौ तु संस्?थाप्य तस्मिन् दीपं च पूजयेत् ।। 16.118 ।।
उपूपादीनि सर्वाणि भक्ष्याण्यपि निवेदयेत् ।
मासर्क्षेषु च सर्वेषु विषुवायनयोस्तथा ।। 16.119 ।।
संक्रान्तिषु च सर्वेषु(सर्वासु ?) द्वादशीषु विशेषत: ।
श्रवणे च पुनर्वस्वो: फल्गुनीषूत्तरेषु च ।। 16.120 ।।
विशेषयजनं कार्यं विष्णोर्तिष्णो: सुरद्विषाम् ।।

इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायां
विशेषदिवसपूजा?[धिधिर्नाम]षोडशोऽध्याय: ।।
----------*---------