← अध्यायः १६ विश्वामित्रसंहिता
अध्यायः १७
[[लेखकः :|]]
अध्यायः १८ →
विश्वामित्रसंहितायाः अध्यायाः

सप्तदशोऽध्याय:
काश्यप:----
श्रुतो नित्योत्सवविधिर्महोत्सवविधेर्मम ।
शुश्रूषा वर्तते ब्रह्मन् तं मे वक्तुं त्वमर्हसि ।। 17.1 ।।
विश्वामित्र:---
महोत्सवस्त्रिधा प्रोक्तो नित्यो नैमित्तिकसतथा ।
कान्यश्चेति मया प्रोक्त: प्रोक्त: प्रथमं ते द्विजोत्तम ।। 17.2 ।।
शुभे च तिथिनक्षत्रे विषुवायनयोर्द्वयो: ।
संकल्पितावभृथक: सर्वदैवतसेवित: ।। 17.3 ।।
ज्ञेयौ नैमित्तिक इति निमित्ते सति कल्पित: ।
अनावृष्टौ सुदीर्घायां सति दुर्भिक्षसंभवे ।। 17.4 ।।
पतितासु महोल्कासु रात्राविन्द्रधनु[र्दिशि] ।
दर्शने वालमीनानां श्वेतकाकस्य दर्शने ।। 17.5 ।।
अशनीनां निपाते च दिग्दाहे भू?भिकम्पने ।
देवतालयभेदे च पतने चैत्यभूरुहाम् ।। 17.6 ।।
देवताप्रतिमानां च कम्पने भेदने तथा ।
महावाते महावृष्टौ ग्रहयुद्धविधानके ।। 17.7 ।।
एवमादिषु सर्वेषु महोत्पातेषु सुव्रत ।
एतद्दोषप्रशान्त्यर्थं क्रियते यो महोत्सव: ।। 17.8 ।।
स नैमित्तिकनामा स्यादुत्सवो मधुविद्विष: ।
यर्त्किचित्काममुद्दिश्य क्रियते यत्क(य: फ ?) लर्थिमि: ।। 17.9 ।।
स काम्य इति विज्ञेयो यथेष्टफलदायक: ।
नवाह: सप्तदिवस: पञ्चाहस्त्रिदिनावषि: ।। 17.10 ।।
यथाविभवविस्तारं प्रकल्प्य: स महोत्सव: ।
तदर्थं मनसा पूर्वमालोच्यैव प्रकल्पयेत् ।। 17.11 ।।
अयने विषुवे वापि मासर्क्षेष्वथवा द्विज ।
पौर्णमास्याममायां वा रोहिष्यां श्रवणे तथा ।। 17.12 ।।
प्रतिष्ठादिवसे वापि कल्पयेत्तीथवासरम् ।
ग्रामे वा नगरे वापि पत्तने वा विशेषत: ।। 17.13 ।।
बलिप्रदानं रथ्यासु कारयेज्जनसंयुजते ।
ग्रामादिरहिते धाम्रि बहिर्नोत्सवमाचरेत् ।। 17.14 ।।
धाम्रोऽन्तरे वा कर्तव्यं सर्वेष्वावरणेषु च ।
ग्रामाद्यङ्गे स्वतन्त्रे वा तथा ह्मालयोर्द्वयो: ।। 17.15 ।।
उत्सवो यौगपद्येन न कार्यो द्विजपुंगव ।
वास्त्वङ्गदेवतानां च कल्याणं दोषवदभवेत् ।। 17.16 ।।
वर्तमानेऽन्यदेवानमुत्सवे वैष्णवं सत(ह ?)म् ।
कुर्याद्वैष्णवकल्याणे नान्यत्कार्यां (?) कदाचन ।। 17.17 ।।
सर्वासां देवतानां हि वासुदेवोऽधिदैवतम् ।
ध्वजारोहणपूर्वे तु वर्तमाने महोत्सवे ।। 17.18 ।।
केशवस्यादिदेवस्य न कुर्यान्मानुषं महम् ।
अधिमासे सुराचार्ये शुक्र चास्तमिते सति ।। 17.19 ।।
नोत्सवं प्रथमं कुर्यात्कुर्याच्चेद्राजराष्ट्रयो: ।
जायते सुमहत्क्ले ?)शो मरणे चापेपजायते ।। 17.20 ।।
द्वितीयादौ न दोष: स्यादुत्सवे प्रथमोदित: ।
तीर्थाङ्कुरार्पणदिनात् पूर्वमेकोनर्विशके ।। 17.21 ।।
दिने ध्वजारोहणं स्यादष्टाविंश(दश?)दिनेऽथवा ।
द्वादशाहेऽथवा कुर्याद्वैनतेयध्वजोच्छ्रयम् ।। 17.22 ।।
ध्वजारोहणनक्षत्रान्नवमे सप्तमेऽथवा ।
पञ्चमे वा दिने कुर्यादङ्कुराणां समर्पणम् ।। 17.23 ।।
उत्सवोक्तदिनात्पूर्वं कुतश्चित्कारणान्तरात् ।
ध्वजारोहणविघ्रश्चेदुत्पन्नो द्विजपुंगव ।। 17.24 ।।
उत्सवारम्भदिवसे कुर्या?देव ध्वजोत्सवम् ।
रात्रौ संताडनं कुर्यादभेर्यास्तु शुभलग्रके ।। 17.25 ।।
मङ्गलाङ्गुरवापं च पालिकासु विधाय च ।
भेरीताडनत: पश्चाद् ध्वजमारोपयेत्तु वा ।। 17.26 ।।
कार्पासं वसनं सूक्ष्मं शुक्लं ट्टढमथाहरेत् ।
हस्तै: षोडशभिर्वापि न्यूनैर्वापि समायतम् ।। 17.27 ।।
दशहस्तायतं तस्मादर्धविस्तारसंयुतम् ।
यद्वा यथोदितं कुर्याद्यथाविभवविस्तरम् ।। 17.28 ।।
निर्णिज्यालिप्य च ख्रलीं संशोष्यापि विमृज्य च ।
तस्य मध्ये लिखेत् तार्क्ष्यं पीताभं लक्षणान्वितम् ।। 17.29 ।।
नवतालसमुत्सेधं द्विहस्तं च सकञ्चुकम् ।
पुष्पाञ्जलिधरं श्वेतवस्त्रवासितविग्रहम् ।। 17.30 ।।
दंष्ट्राकरालवदनं दधानं भ्रुकुटीयुत(ग ?)म् ।
जानुनोऽध: सुवर्णाभमा नाभेस्तुहिनप्रभम् ।। 17.31 ।।
कुङ्कुमारुणमा मर्णादा ललाटात् सितेतरम् ।
दधानं नीलनासाग्रं वामपादं च कुञ्चितम् ।। 17.32 ।।
ष्टष्ठे निविष्टं बिभ्राणं बृहत्पक्षविराजितम् ।
आकाशोद्ग्रमनोद्युक्तं वृत्तरौद्राक्षियुग्मकम्।। 17.33 ।।
करण्डभकुटोपेतं ललाटालम्बितालकम् ।
हारादिसर्वाभरणभूषितं सुखविग्रहम् ।। 17.34 ।।
यज्ञसूत्रीकृतं शोणं बिभ्राणं वासुकिं तथा ।
वामदोर्दण्डकटकमनान्तं बिभ्रतं सितम् ।। 17.35 ।।
कार्कोटकं पीतवर्णं वक्षसा बिभ्रतं सदा ।
धूम्राभं तक्षकं चैव बिभ्राणं कटिसूत्रकम् ।। 17.36 ।।
रक्ताब्जवर्णपह्माख्यं दक्षिणे श्रवसि स्थितम् ।
पिङ्गलं च महापह्मं वामकर्णे च बिभुतम् ।। 17.37 ।।
शङ्खं च तुहिनप्रख्यं दधानं मस्तकोपरि ।
भ्रमराभं च गुलिकं दधानं चाङ्गदीकृतम् ।। 17.38 ।।
पार्श्वद्वयोपरिष्ठाच्च विलिखेच्चामरद्वयम् ।
अधोभागेऽम्बुसंपूर्णकुम्भं साङ्कुरपालिकम् ।। 17.39 ।।
?B विलिखेत्पार्श्वयोश्चैव दीपयुग्मं समुज्जवलम् ।
उ?परिष्टाल्लिखेच्छत्रं मुक्ताहारविभूषितम् ।। 17.40 ।।
पार्श्वयोरुभयोश्चैव शङ्खं चक्रं सखङ्गकम् ।
शार्ङ्गं च बाणसहितं गदामपि विलेखयेत् ।। 17.41 ।।
लिखेच्च पञ्चभिर्वर्णै: श्यामवर्णकमन्तरम् ।
ध्वजार्धपरिमाणा स्यात्पताका नैव चित्रिता ।। 17.42 ।।
जातेऽधिवाससमये निशीथिन्यां गुरु: स्वयम् ।
गत्वा च कारुशालायां नयनोन्मीलनक्रियाम् ।। 17.43 ।।
शिल्पिना संविधायाथ शिल्पिनं परितोष्य च ।
विसृज्यं तं स्वर्णमये पात्रे निक्षिप्य तं ध्वजम् ।। 17.44 ।।
तूर्यवादित्रसहितं कृत्वा घामप्रदक्षिणम् ।
प्रवेश्य धामान्तरालं देवस्याग्रे प्रदर्शायेत् ।। 17.45 ।।
यागमण्डपमानीय प्रतिष्ठोक्तक्रमेण तु ।
नयनोन्मीलनादीनि विधाय तदनन्तरम् ।। 17.46 ।।
जलपूर्णकटाहे तु छायामस्याधिसयेत् ।
आदर्शस्य प्रतिकृतौ स्त्रपनं विदधीत च ।। 17.47 ।।
अष्ठाविंशमिभिर्वापि तथा षोडशभिस्तु वा ।
कलशै: पौरुषेणैव सूक्तेन सह मूर्तिपै: ।। 17.48 ।।
अर्ध्यादिपूजनं कृर्यात् स्वगायत्र्या महामते ।
शलीनां दशभिर्भारै: कल्पिते शयने शुभे ।। 17.49 ।।
तदर्धैस्तण्डुलैस्तस्योपरिष्टाच्च तदर्धकै: ।
तिलैर्भघ्ये तु विस्तीर्णै: शुभैर्वस्त्रै: समावृते ।। 17.50 ।।
तस्योपरिष्ठात् सुशुभै: कम्बलादिभिरास्तृते ।
शययित्वा पटान्त:स्थं देवं गरुडरूपिणम् ।। 17.51 ।।
तस्य दक्षिणपर्श्वे तु कुम्भं निर्दोषमव्रणम् ।
धान्यराशौ स्थापयित्वा करकं सुशुभं तथा ।। 17.52 ।।
विन्यस्य चाष्टकलशान् परित: सर्वदिक्ष्वपि ।
कुम्भे गरुडमावह्म करके च सुदर्शनम् ।। 17.53 ।।
कलशेष्वष्टसु तथा शक्रादीनपि पूजयेत् ।
विस्तार्य च गरुत्मन्तं पटस्थं धामसंमुखम् ।। 17.54 ।।
आवाह्म तत्प्रतिकृतौ व्याहृतीभि: पतत्प्रभुम् ।
संनिधिं तत्र विप्रेन्द्र गाथया प्रार्थयेत् च ।। 17.55 ।।
वेदमूर्ते नमस्तुभ्यं वैनतेय महाबल ।
महाबाहो संनिधत्स्व पटेऽस्मिँस्ते नमो नम: ।। 17.56 ।।
आहूत: कर्मसिद्धिं च विहगेश कुरुष्व न: ।
देवस्योत्सवसंपत्त्यै लोकाह्वानं विधत्स्व च ।। 17.57 ।।
इति विज्ञाप्य गरुडं गायत्र्या स्वीयया पुन: ।
अर्चयित्वार्ध्यपूर्वैस्तु निवेद्य च तुर्विधम् ।। 17.58 ।।
नैवेद्यजातं सकलं कुम्भान्त:स्थं समर्च्य च ।
नैवेद्यान्ते गरुत्मन्तं पश्चात् स्तोत्रै: स्तुवीत च ।। 17.59 ।।
महाविष्णोर्वाहनाय तार्क्ष्यायामिततेजसे ।
सर्पेन्द्रमृत्यवे तुभ्यां गरुडाय नमोऽस्तु ते ।। 17.60 ।।
पक्षीन्द्राय नमस्तुभ्यं स्वाध्यायवपुषे नम: ।
विहगेन्द्र नमस्तेऽस्तु समुत्पाटितकल्पक ।। 17.61 ।।
आहृतामृतकुम्भाय जननीशापमोचिने ।
सुरासुरेन्द्रजयिने नागेन्द्राभरणाय च ।। 17.62 ।।
यदाधारमिदं सर्वं तदाधाराय ते नम: ।
रथन्तरं बृहत्साम यस्य पक्षावुभौ प्रभो: ।। 17.63 ।।
त्रिवृत्साम शिर: प्रोक्तं गायत्री यस्य चाक्षिणी ।
स्तोम आत्मा नमस्तेऽस्तु वामदेव्याङ्गसंपदे ।। 17.64 ।।
नम: प्राणादिवायूनामीशानाय गरुत्?मते ।
दोषानपनयाखण्डान् गुणानावह सर्वत: ।। 17.65 ।।
विध्रानि(?)जहि सर्वाणि(?) मामपि स्वात्मसात् कुरु ।
एवं स्तुत्वा उपेन्मन्त्रं गरुत्मन्तमनन्यधी: ।। 17.66 ।।
ब्रह्मघोषैस्तूर्यनादैर्जागरेण नयेन्निशाम् ।
कवलीकृत्य नैवेद्यं तन्मन्त्रैरभिमन्?त्र्य च ।। 17.67 ।।
योषिद्भ्यश्चैव वन्ध्याभ्यो दद्यान्मन्त्राभि?मन्त्रितम् ।
ध्यात्वाच्युतं गरुत्मन्तं क्षिपेदञ्जलिषु स्वयम् ।। 17.68 ।।
पिण्डान् स्त्रियो भक्षयित्वा बहून् पुत्रानवाप्नुपु: ।
प्रात:काले गरुत्मन्तमाराध्य च हर्वीषि च ।। 17.69 ।।
निवेद्य पटसंस्थं तं भूषयित्वाम्बरादिभि: ।
रथे वा हस्तिपृष्ठे वा शिबिकायामथापि वा ।। 17.70 ।।
आरोपयित्वा तद्धाम ग्रामं चैव प्रदक्षिणम् ।
नयेन्मृदङ्गपटहभेरीघोषणपूर्वकम् ।। 17.71 ।।
शङ्खकाहलिचिह्नानां नादैर्बहुविधैरपि ।
वेदघोषैर्द्विजानां च गीतैर्नानाविधैरपि ।। 17.72 ।।
आघोष्य पुरतो देवान्नयेयुर्वाहनोद्वाहा: ।
स्थानस्थानेषु गीतांश्च श्रावयित्वा पृथग्विधान् ।। 17.73 ।।
दर्शयित्वा च नृत्तानि खाद्यानिच फलानि च ।
मध्ये द्विजोत्तमा: सर्वे पालिका: साङ्कुरा द्विज ।। 17.74 ।।
नयेयुर्मूभिर्मुख्स्या वैष्णवा वशिनोऽपि च ।
नयेयुरुत्सवं बिम्बं गरुडस्यान्वगेव तम्(त् ?) ।। 17.75 ।।
यजमानेच्छसया कुर्यान्मङ्लानि समन्तत: ।
बलिपीठाग्रतो वापि गोपुराद्वहिरेव वा ।। 17.76 ।।
भूमौ खनेद् ध्वजस्तम्भं दारवं दोषवर्जितम् ।
बहि:सारेषु वृक्षेषु विदु: क्रमुकमुत्तमम् ।। 17.77 ।।
चन्दनादि प्रशस्तं स्यादन्त:सारेषु काश्यप ।
वर्ज्यं(र्ज्यो ?) नि:सारदारूत्थं(त्थ: ?) स्तम्भं (म्भ: ?)पक्षश्वरस्य तु ।। 17.78 ।।
आयाम: शतताल: स्याद्विंशन्यूनोऽपि वा भवेत् ।
मानाङ्गुलप्रमाणेन स्तम्भस्य द्विजपुंगव ।। 17.79 ।।
उच्छ्रायेण समानो वा प्रासादस्य महामते ।
गोपुरोच्छ्रायमानो वा गरुडस्तम्भ उच्यते ।। 17.80 ।।
आधाराणां मस्करस्य पीठानां त्रितयस्य तु ।
मूलेषु छियुक्तानामग्रे स्याद्विनिवेशनम् ।। 17.81 ।।
द्वितालायामयुक्तानि पठानि स्युर्महामते ।
तस्थार्धोन च विस्तीर्णान्येतदर्धधनानि च ।। 17.82 ।।
स्थूलनि मूलेष्वग्रेषु सूक्ष्मायपि च कारयेत् ।
अयुग्मं पीठयुग्मं तु छिद्रयुक्तं च मस्करम् ।। 17.83 ।।
छिद्रयित्वा निवेश्यैव ध्वजयष्टिं द्विजोत्तम ।
वेणुकं नव वा सप्त पञ्च वा विनिवेशयेत् ।। 17.84 ।।
ईट्टशं तद् ध्व(तं ध्व ?)जस्तम्भमुत्तरे पीठपार्श्वके ।
वेदविदिभर्द्विजवरैर्गुरानीय(नाय्य ?)शाययेत् ।। 17.85 ।।
प्रागग्रमुत्तराग्रं वा स्तम्भं प्रक्षालयेत् पुन: ।
स्तम्भमब्लिङ्गकैर्मन्त्रै: प्रच्छाद्य च कुशैरपि ।। 17.86 ।।
ऊर्ध्वाग्रैस्तु शुभै: स्तम्भं दामस्त्राग्भिश्च वेष्टयेत् ।
अवटे लोहबीजादिशोभिते स्तग्भमीट्टशम् ।। 17.87 ।।
स्थापयेद्विष्णुसूक्तेन सुट्टढं धामसंमुखम् ।
अङ्गष्ठमात्रनाहेन(हं च?) पाशेन(शं?) त्रिगुणेन (णमेव?) च ।। 17.88 ।।
ध्वजस्तम्भाग्रविवरे सुट्टढं विनिवेशयेत् ।
अथवा स्तम्भमारुह्म ध्वजरज्जुं निवेशयेत् ।। 17.89 ।।
गुरु: सुशोभने लग्रे ध्वजमारोपयेदिति (दपि?) ।
पूर्वभागेऽथवा मध्ये सायाह्ने वापराह्णके ।। 17.90 ।।
पौरुषेणैव मन्त्रेण बध्वा घण्टां पताकया ।
सुपर्णोऽसीतिमन्त्रेण ध्वजारोहणमाचरेत् ।। 17.91 ।।
तदारोहणवेलायां गुरु: स्त्रात: स्वलंकृत: ।
देवमुत्सवबंरस्थं स्थापयित्वास्य संमुखम् ।। 17.92 ।।
अकंकृते मण्डपे च वितानैर्मौक्तिकै: शुभै: ।
लम्बिताभिर्विचित्राभिर्मालिकाभि: समन्तत: ।। 17.93 ।।
परार्ध्यै: क्षौमपट्टैश्च वेष्टितस्तम्भसंचयै: ।
गन्धोदकाद्यै: सान्द्रं च संसेवितपुरोभुवि ।। 17.94 ।।
मुक्तपुष्पैर्वहुविधैर्गन्धामोदितदिङ्मुखै: ।
समन्तात् संप्रकीर्णैश्च साङ्कुरै: पालिकागणै: ।। 17.95 ।।
सर्वत: संवृते मध्ये निक्षिप्ते कनकासने ।
सुखासीनाय देवाय सेविताय द्विजोत्तमै: ।। 17.96 ।।
अर्चिताय च गन्धाद्यैर्निवेद्यापूपपूर्वकम् ।
नानाविधं खाद्यगणं फलैर्बहुविधै: सह ।। 17.97 ।।
ताम्बूलवीटीर्बहुधा पाण्डरा: प्रियदर्शना: ।
तैलधिवासितानेकपूगीफलसमन्विता: ।। 17.98 ।।
निवेद्य च द्विजाग्रे(ग्र्ये?)भ्य: सेवकेभ्य: प्रदाय च ।
उर्वशीमेनकारम्भासंनिभाभि: पृथक् पृथक् ।। 17.99 ।।
नर्तकीभिर्दर्शयित्वा नृत्ताजातमनन्तरम् ।
स्तम्भमूले तु निर्माय गरुडं पततां वरम् ।। 17.100 ।।
तन्मध्ये परित: स्तम्भं कल्पयित्वा सरोरुहम् ।
मूर्तिपै: सह पक्षीन्द्रस्तोत्रमन्त्रादिजापकै: ।। 17.101 ।।
पुण्याहवाचनं कृत्वा कुम्भं कलश(रक?)संयुतम् ।
प्रोक्षयित्वा तदम्भोभिर्गरुडं बलसंयुतम् ।। 17.102 ।।
स्तम्भं चेन्द्रादिनाभ्यर्च्य मन्त्रोच्चारणपूर्वकम् ।
कलशस्थैर्जलै: प्रोक्ष्य विज्ञाप्य च गरुत्मते ।। 17.103 ।।
सर्वासुरगणोत्साहनिवारण(क?) खगेश्वर ।
पटेऽस्मिन् सन्निधाय त्वुत्सवावभृथावधि ।। 17.104 ।।
पक्षविक्षेपमरुता विघ्रौघं विनिवारय ।
इति विज्ञापनं कृत्वा पृथुकापूपसंचयम् ।। 17.105 ।।
अन्नं चतुर्विधं चैव घृताक्तं फलसंयुतम् ।
नानोपदंशसंयुक्तं नैवेद्यं विनिवेद्य च ।। 17.106 ।।
देवमारोप्य शिबिकां नीत्वा ध्वजसमीपकम् ।
दर्शयित्वा च पतगमाह्वानार्थं दिवौकसाम् ।। 17.107 ।।
ब्रह्माण्डमध्यसंस्थानां सर्वेषामपि काश्यप ।
आज्ञपयित्वा देवेन पाशेन च खगेश्वरम् ।। 17.108 ।।
आरोप्य स्तम्भशिरसि बध्वा पाशेन निश्चलम् ।
प्रवेश्य देवं धामान्तर्मण्डपादौ निवेशयेत् ।। 17.109 ।।
तदाप्रभृति पक्षीशं त्रिसन्ध्यासु च पूजयेत् ।
अर्ध्यादिभिर्निवेद्यान्तर्भोगजातैर्दिने दिने ।। 17.110 ।।
प्रदीपयेदनिर्वाणप्रदीपं चास्य संनिधौ ।
मण्डपस्थाय देवाय निवेद्य च महाहवि: ।। 17.111 ।।
होमान्तमर्चयित्वाथ रात्रावपि सभाज्य च ।
ध्वजपीठाग्रगां भूमिं गोमयेनोपलिप्य च ।। 17.112 ।।
चतुरक्षं सुधावचूर्णै: शोभयित्वा च तत्र च ।
शालीनामष्टभिर्भारै: पीठिकां परिकल्प्य च ।। 17.113 ।।
तन्मध्ये कालचक्रं च लिखित्वा कालरूपिणम् ।
पुरुषं पुण्डरीकाक्षं समभाज्य समनन्तरम् ।। 17.114 ।।
देवमाराध्य तत्रैव संमुखीनं निवेश्य च ।
अर्ध्यादिभिर्निवेद्यान्तैर्भोगैस्तमभिपूज्य च ।। 17.115 ।।
कृत्वा पूर्णावसानं च भेरीताडनमाचेरत् ।
तत्प्राच्यां शङ्खनिचयं वह्निकोणे च काहलान् ।। 17.116 ।।
दक्षिणे मर्दलं वंशान् नैऋर्ते स्?थापयेदपि ।
मूदङ्गं पश्चिमायां च ज्ञल्लरीं पश्चिमोत्तरे ।। 17.117 ।।
कांस्यालसमायुक्तां विन्यस्य तदनन्तरम् ।
उत्तरस्यां च पठहान् सह्नस्वपटहान् न्यसेत् ।। 17.118 ।।
ऐवं क्रमेण संस्थाप्य यथाविभवस्तिरम् ।
भेरीं संप्रोक्ष्य वासोभ्यो वेष्टयित्वा समन्तत: ।। 17.120 ।।
आकाशं शब्दनिलयं भेर्यां ध्यात्वा प्रपूजयेत् ।
तत: स्त्रात: पारशव: श्वेतवस्त्रस्त्रगन्वित: ।। 17.121 ।।
सपवित्र: सोपवीत: प्रविशेद्देवसंनिधिम् ।
अस्त्रेण तं प्रोक्षयित्वा मुहूर्ते शोभने गुरु: ।। 17.122 ।।
प्रक्षाल्य कोणं संप्रोक्ष्य ध्यायन् हयमुखं हरिम् ।
त्रीन् वारान् ताडयित्वाथ दत्वा पारशवाय तम् ।। 17.123 ।।
तत: पारशव: कोणमादाय पुरुषोत्तमम् ।
भेरीमध्ये चिन्तयित्वा श्रीभूमी पार्श्वयोर्द्वयो: ।। 17.124 ।।
ताडयेच्च यथाकामं दर्शयन् हस्तकौशलम् ।
देवतावहनकरीं गाथां संश्रावयेद्विभुम् ।। 17.125 ।।
तत्काले देवसंघस्य प्रीणनाय तु गायकै: ।
तत्तद्ग्राथाश्च रागांश्च गीतानि श्रावयेत् पृथक् ।। 17.126 ।।
नृत्तगीतैश्च तृप्त्यर्थं तेषां नृत्तादि दर्शायेत् ।
बलिं प्रदाय तेभ्यश्च सर्वभोगसमन्वितम् ।। 17.127 ।।
देशिक: प्राङ्मुखो भूत्वा तच्छिष्यस्तत्सुतोऽपि वा ।
स्वरेणोच्चरेणैव पठेदञ्जलिपूर्वकम् ।। 17.128 ।।
आगच्छतामरगणा: प्रागाशां येऽधिशेरते ।
विरूपाश्च सुरूपाश्च सपर्यामुद्यताभिमाम् ।। 17.129 ।।
गृहीत्वा पान्तु नस्तृप्ता: कुमुदस्यानुयायिन: ।
महं त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु व: 17.130 ।।
उनेन मन्त्रेणावाह्म कुमुदं सगणं तथा ।
अर्ध्यादिभि: समभ्यर्च्य पायसं च निवेदयेत् ।। 17.131 ।।
तत:शाङ्रवैश्चैव काहलस्वनसंयुतै: ।
महदिभस्तूर्यघोषैश्च तद्वाद्यश्रावणेन च ।। 17.132 ।।
तत्संगीतैश्च नृत्तैश्च प्रीणयेत्तं गणाधिपम् ।
ततश्चाग्रेयकोणस्थं प्राङ्मुख: श्रावयेदिदम् ।। 17.133 ।।
आच्छतामरगण आग्रेय्या(यी ?)मधिशेरते ।
भीमाभीममुखा रौद्रा: सपर्यामुद्यतामिमाम् ।। 17.134 ।।
गृहीत्वा पान्तु नस्तृप्ता: कुमुदाक्षानुयायिन: ।
महं त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु व: ।। 17.135 ।।
अनेन कुमुदाक्षं तमावाह्म गणनायकम् ।
यथापुरं तोषयित्वा याम्यां दिशि(म्याशायां?) तत: परम् ।। 17.136 ।।
आगच्छत पितृगणा याम्याशां येऽविशेरते ।
दारुणारणरूपा: स्यु: सपर्यामुद्यताभिमाम् ।। 17.137 ।।
गृहीत्वा पान्तु नस्तृप्ता: पुण्डरीकरानुयायिन: ।
महं त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु व: ।। 17.138 ।।
अनेन पुण्डरीकाक्षमावाह्म गणनायकम् ।
तोषयित्वा च गत्वा च यातुधानदिशं प्रति ।। 17.139 ।।
आगच्छत गणा: कूरो नैऋर्र्त्या(ती?) येऽधिशेरते ।
क्रव्याशना: क्रूरधिय: सपर्यामुद्यतामिमाम् ।। 17.140 ।।
गृहीत्वा पान्तु नस्तृप्ता वामनस्यानुयायिन: ।
महं त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु व: ।। 17.141 ।।
इत्यावाह्म गणेशं तं वामनं पूजयेत्तत: ।
पश्चिमाशं ततो गत्वा शङ्कुकर्णं गणेश्वरम् ।। 17.142 ।।
आगच्छताहिपतय: प्रतीच्या(ची?)मधिशेरते ।
महाविषा दन्दशूका: सपर्यामुद्यतामिमाम् ।। 17.143 ।।
गृहीत्वा पान्तु नस्तृप्ता: शङ्कुकर्णानुयायिन: ।
महं त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु व: ।। 17.144 ।।
इत्यावाह्म तमिष्ट्वा च गत्वा वायुदिशं तत: ।
आयान्तु गन्धर्वगणा वायव्यां (वीं?) येऽधिशेरते ।। 17.145 ।।
सुदर्शना भीमवेगा: सपर्यामुद्यतामिमा ।
गृहीत्वा पान्तु नस्तृप्ता: सर्पनेत्रानुयायिन: ।। 17.146 ।।
महं त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु व: ।
अनेनावाह्म सगणं सर्पनेत्रं तु तोषयेत् ।। 17.147 ।।
अत्तरां ककुभं गत्वा सुमुखं तु गणाधिपम् ।
आगता(यात?) वै यक्षगणा उदीचां येऽधिशेरते ।। 17.148 ।।
विरूपा दण्डहस्ताश्च सपर्यामुद्यतामिमाम् ।
गृहीत्वा पान्तु न स्तृप्ता: सुमुखस्यानुयायिन: ।। 17.149 ।।
महं त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु व: ।
इति पूर्ववदावाह्म सुमुखं तोषयेत्तत: ।। 17.150 ।।
आयान्तु(त?) पैशाचगणा ऐशान्यां (नीं ?) येऽधिशेरते ।
नाना?कुत्सितरूपाश्च सपर्यामुद्यतामिमाम् ।। 17.151 ।।
गृहीत्वा पान्तु नस्तृप्ता: सुप्रतिष्ठानुयायिन: ।
महं त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु व: ।। 17.152 ।।
अनेन मन्त्रेणावाह्म संपूज्या च गणाधिपम् ।
मध्यं(ध्ये?)दिश:(दिश:(शं?) स्थितो भूत्वा ततो गगनसंमुख: ।। 17.153 ।।
प्रश्रिगर्भं गणाध्यक्षमावाह्मैनं जपेन्मनुम् ।
आच्छत सिद्धगणा गगनं येऽधिशेरते ।। 17.154 ।।
शुचय: शुचिरूपाश्च सपर्यामुद्यतामिमाम् ।
गृहीत्वा पान्तु नस्तृप्ता: प्रश्रिगर्भानुयायिन: ।। 17.155 ।।
महं त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु व: ।
अनेन तोषायित्वा तं प्रश्रिगर्भं यथापुरम् ।। 17.156 ।।
अधस्तान्मानवाह्वानं कुर्वन् मन्त्रमिमं पठेत् ।
आगच्छातामरगणा: पृथिवीं योऽधिशेरते ।। 17.157 ।।
बहुरूपा बहुमुखा: सपर्यामुद्यतामिमाम् ।
गृहीत्वा पान्तु नस्तृप्ता मानवस्यानुयायिन: ।। 17.158 ।।
महं त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु व: ।
इत्यावाह्म क्रमादेतान् तोषयेन्नृत्तपश्चिमम् ।। 17.159 ।।
समतालस्तथा मत्ततालो लाङ्गलिकस्तथा ।
मल्लतालो मङ्गश्च जयतालश्च भद्रक: ।। 17.160 ।।
ढक्लरीसंज्ञकस्तालो ब्रह्मतालस्तथैव च ।
अनन्तताल इत्येते दशताला: प्रकीर्तिता: ।। 17.161 ।।
कुमुदादिगणेशानां स्वरानपि शृणु द्विज ।
षङ्जं(ङ्ज?) ऋषभगान्धारो (रौ?) मध्यम: पञ्चमस्तथा ।। 17.162 ।।
रैवतश्च निषादश्च धैवतो मध्यमस्तथा ।
पञ्च पञ्च(मश्र?) क्रमेणैव (वं?) कथितास्ते दश स्वरा: ।। 17.163 ।।
गान्धारराग: कौल्याख्य: कौशिको नटभाषिक: ।
श्रीकामदश्च तत्केशी दक्षारागस्तथैव च ।। 17.164 ।।
शालापाल्यभिधा(धो ?) रागो मेधरागश्च पञ्चम: ।
इत्येते कुमुदादीनां दश रागा: प्रकीर्तिता: ।। 17.165 ।।
विलासं सर्वतोभद्रं खेटकं चक्रमण्डलम् ।
कान्तारं कुट्टिमं पृष्ठकुट्टिमं ?कटिबन्धनम् ।। 17.166 ।।
वामजानूर्ध्वनृत्तं च आद्यतं च द्वयं पुन: ।
एते नृत्तविशेषाश्च कुमुदादे: क्रमात् स्मृता: ।। 17.167 ।।
अन्येषां सर्वदेवानां तालो तालो भद्र: प्रशस्यते ।
भवेरुद्ग्ररुडतालस्तु पक्षीशस्य तु मध्यम: ।। 17.168 ।।
स्वरो रागस्तु गौड: स्याद्विष्णुक्रान्तं च नृत्तकम् ।
विघ्रारेर्जयताल: स्यान्नृत्तं स्वस्तिकमुच्यते ।। 17.169 ।।
ऋषभस्तु स्वर: प्रोक्तो वरालीराग एव च ।
इत्थमावाहनं कृत्वा गणेशानां ततो गुरु: ।। 17.170 ।।
आह्वानं दिव्यहेतीनामपि स्वेनैव कारयेत् ।
आवाह्मस्तु तथा ब्रह्मा स्वले(र्लो?)कस्थैर्मुनीश्वरै: ।। 17.171 ।।
मरीचिप्रमुखै: सार्धं रुद्रश्च प्रमथेश्वर: ।
इन्द्र: सर्वै: सुरगणैर्गायत्र्या चाद्यदेवता: ।। 17.172 ।।
तन्महस्संनिधानार्थमाहू(ह्वा?)तव्या: प्रयत्नत: ।
इत्यावाह्म च सर्वेषां विधाय द्विजपुंगव ।। 17.173 ।।
प्रवेश्याभ्यान्तरं देवं सहर्त्विग्भिश्च मूर्तिपै: ।
भेर्यादिवादनज्ञैश्च गायकैर्नृत्त(र्नर्त ?)कैरपि ।। 17.174 ।।
नित्योत्वस्य प्रतिमामारोप्य शिबिकादिषु ।
सुदर्शनं वा परितो ग्रामं नीत्वा प्रदक्षिणम् ।। 17.175 ।।
पूवोक्तेन क्रमेणैव दिशासु विदिशासु च ।
इन्द्रादीनां महे तस्मिन् प्रार्थयित्वा च संनिधिम् ।। 17.176 ।।
चतुर्मुखं ग्राममध्ये समावाह्म सभाज्य च ।
संनिधिं प्रार्थ्य रुद्रस्य सगणस्य च संनिधिम् ।। 17.177 ।।
संप्रार्थ्य भेरीं संताड्य गीतं नृतं प्रदर्श्य च ।
मध्ये मध्ये च गरुडतालं संशोध्य(?)देशिक: ।। 17.178 ।।
अन्त: प्रविश्य गरुडध्वजस्तम्भस्य संनिधौ ।
सर्वदेवतसंनादं कारयित्वा च गायक: ।। 17.179 ।।
गापयित्वा सर्वगीतीर्नर्तकीभिश्च नर्तनम् ।
कारयित्वा प्रविश्यान्तर्देवं विज्ञाप्य सादरम् ।। 17.180 ।।
प्रणम्य स्वगृहं यायात् प्रसन्नो गुरुरात्मवान् ।
भेरीताडनवेलायां तन्नादश्रावको जन: ।। 17.181 ।।
नदीं तीर्त्वा न गच्छेत्तु न यायाद्योजनात् परम् ।
उत्सवावभृथं यावद् ग्रामे तत्रैव संवसेत् ।। 17.182 ।।
मङ्गलाङ्कुरवापस्तु कृतो येन ध्वजोत्सवम् (वे ?) ।
स एवावभृथं यावदुत्सवस्य गुरुर्भवेत् ।। 17.183 ।।
तत्रागान्तुं न शक्तश्चेत् तत्सुत: शिष्य एव वा ।
अनुज्ञातस्तु य: ?कश्चिदह्नायाथ समापयेत् ।। 17.184 ।।
उत्सवारम्भदिवसात् पूर्वस्मिन् सप्तमेऽहनि ।
मङ्गलाङ्कुरसंवापं कारेयद्देशिकोत्तम: ।। ।। 17.185 ।।
षट्त्रिंशतं पालिकानां शरावणां च तावती(तीम्?) ।
तत्प्रमाणाश्च घटिका: समानीय विचक्षण: ।। 17.186 ।।
पात्रेषु त्रिविधेष्वेषु वापयेन्मङ्गलाङ्कुंरान् ।
उत्सेध: पालिकानां स्याद्धस्त: सैकाङ्गुलो मुने ।। 17.187 ।।
अङ्गुल्य: षोडश भवेत्तासामननविस्तृति: ।
सप्ताङ्गुलप्रमाणां स्याद्विलं तालमथोऽपि वा ।। 17.188 ।।
अष्टाङ्गलं पादपीठं विस्तार: साङ्गुल: कर: ।
मोहिनीपुष्पसंकाशं पह्माभं तन्मुखं भवेत् ।। 17.189 ।।
पञ्चवक्त्त्त्रास्तु घटिका द्वाविंशत्यङ्गुलोच्छ्रया: ।
मध्ये घटोपमाकारा: षङङ्गुलमितं भवेत् ।। 17.190 ।।
वक्त्रं तासां मध्यसंस्थं चतुरङ्गुलसंमितम् ।
चतुर्दिक्षु मुखानां स्यात् प्रमाणं द्विजपुंगव ।। 17.191 ।।
उच्छ्रायस्तु शरावाणां विंशद्ङ्गुलसंमितम्(त:?) ।
विस्तारश्च वितस्ति: स्यात् त्रिधैवं पात्रकल्पना ।। 17.192 ।।
हैमं रौप्यं ताम्रजं वा कल्पयेत् पात्रसंचयम् ।
यथाविभवविस्तारं सर्वाभावे तु मृण्मयम् ।। 17.193 ।।
इत्थमष्टोत्तरशतमुत्तमा क्लृप्तिरुच्यते ।
मध्यमायां कल्पनायां प्रत्येकं षोडशं(?) भवेत् ।। 17.194 ।।
तदर्धमधमं प्रोक्तं यथासंभवमेव वा ।
देवकर्मणि युग्मा: स्युरयुग्मा मानुषे विधौ ।। 17.195 ।।
पालिका एव वा ग्राह्म मङ्गलाङ्कुररोपणे ।
सुशुभे विजने देशे कुर्यान्मण्डपमुत्तमम् ।। 17.196 ।।
मङ्गलाङ्कुरवापार्थं स्तम्भै: षोडशाभिर्युतम् ।
चतुर्द्वारं प्रतिद्वारं दुग्धवृक्षसमुदभवै: ।। 17.197 ।।
भूषितं तोरणवरैर्दर्भमालासमावृतम् ।
परार्ध्यक्षौमनिचयै:(य ?)प्रकल्पितवितानकम् ।। 17.198 ।।
वितानाधोलम्बिताभिर्मक्तास्त्रग्भिर्विभूषितम् ।
क्षौमैर्महार्धै: (महार्घक्षौम?) संवीतस्तम्भसंचयमदभुतम् ।। 17.199 ।।
गोमयालेपिततलं सुधाचूर्णप्रकल्पितै: ।
रेखागणैरब्जकुलैर्विराजिततलं शुभै: ।। 17.200 ।।
प्रदीपनिकरैर्बद्धं (र्युक्तं?) तैलसंपूर्णमल्लिकै: (?) ।
विभूषितं मुक्तपुष्पैराकीर्णं साक्षतै: सितै: ।। 17.201 ।।
ध्वजामालापरिवृतं धूपामोदितदिङ्मुखम् ।
प्रकल्पय मण्डपवरमेवंविधमुदारधी: ।। 17.202 ।।
मृत्तिकाग्रहणं कुर्याच्दुभे लग्नेऽथ देशिक: ।
सशङ्खकाहलगणं तूर्यघोषनिनादितम् ।। 17.203 ।।
वेदविदिभर्द्विजगणै: श्वेतस्त्रग्वस्त्रधारिभि: ।
ऊर्ध्वपुण्ड्रैर्द्वादशभि: श्वेतमृत्स्राबिनिर्मितै: ।। 17.204 ।।
विभूषिताङ्गसंघातै: शान्तैर्दान्तैर्जितेन्द्रियै: ।
महाभागवतैश्चेव [संमुख प्रागुदङ्मुख:](?) ।। 17.205 ।।
सत्यानां पावनं शुद्धं गत्वा क्षेत्रमनुत्तमम् ।
शुचिस्तत्र खनित्रं च संक्षाल्यादिभ: समाहित: ।। 17.206 ।।
खात्वा वाराहमन्त्रं च (खनित्वा वाराहमन्त्रं?) पठेत् तात्रे हिरण्मये ।
निधाय च मृदं क्षौमैर्नवैराच्छाद्य शोभनै: ।। 17.207 ।।
पुष्पस्त्रग्भिरलंकृत्य गजस्यन्दनसंस्थितै: ।
ऋत्विग्भिर्वाहयेच्छत्रच्छायात:(ध:?)संस्थितैर्द्विज ।। 17.208 ।।
विष्वक्सेनं समारोप्य स्यन्दने वा गजेऽथवा ।
शिबिकायामथाश्वे वा यथादेवं विभूष्य च ।। 17.209 ।।
मुक्ताच्छत्रादिभि: सर्वैश्चामरैश्च सुशोभितम् ।
उह्ममानं द्विजवरैर्नयेत् सार्धं द्विजोत्तम: ।। 17.210 ।।
बह्वृचै: शाकुनं सूक्तं पठदिभ: सहितो मुने ।
श्रीसूक्तं पुरुषसूक्तं च (पौरुषं सूक्तं?) साम चोद्घोष्य सर्वत: ।। 17.211 ।।
ग्रामं प्रदिक्षणं कृत्वा धाम चापि परीत्य वै ।
प्रविश्य मण्डपवरं प्रागुक्तं(?) मूर्तिपान्वित: ।। 17.212 ।।
आचार्यो मूर्तिपैश्चैव सर्वत: प्रावृतैर्मुने(?) ।
नवीनक्षौमवसना: सोत्तरीया: स्वलंकृता: ।। 17.213 ।।
उष्णीषधारिणो रत्नमुद्राशोभितपाणय: ।
स्वनुलिप्ता: स्त्रग्विणश्च कुण्डलालंकृतानना: ।। 17.214 ।।
पवित्रपाणयश्चैव सोर्ध्वपुण्ड्रा: सुचेतस: ।
प्रादप्रक्षालनं कृत्वा स्वाचान्ता मूलविद्यया ।। 17.215 ।।
शुकव्यासवसिष्ठादिमुनिमुख्योषमा द्विजा: ।
संप्रोक्ष्याङ्कुरवापार्थं भूभिं शुद्धेन चाम्भसा ।। 17.216 ।।
अस्त्रमन्त्रप्रजप्तेन(प्तानि?) कुशाग्रस्थापितेन(तानि?) वा ।
सूत्राणि चन्द्रन्क्षोदसिक्त्तानि स्फलायेत् क्रमात् ।। 17.217 ।।
प्राच्यादि प्रथमं सूत्राण्युदीच्यां द्वादश स्फटम् ।
पातयित्वा पञ्चदश तथोदीच्यानि क्लपयेत् ।। 17.218 ।।
दिक्ष्वष्टासु तथा मध्ये द्वादशद्वादशैव तु ।
स्थापनीया: पालिकाद्या: शतमष्टाधिकं क्रमात् ।। 17.219 ।।
ब्रह्मेन्द्रवरुणेषु स्याद् घटिकानां गणो मुने ।
स्थापयेद्वहिनिऋर्तियमभागेषु पालिका: ।। 17.220 ।।
शरावान् मारुतशशिरुद्रभागेषु कल्पयेत् ।
अथवा नवसूत्राणि प्राचीनानि प्रकल्पयेत् ।। 17.221 ।।
एकादशेतराणि स्फुरुदीचीनानि काश्यप ।
एतत्क्रमेण सर्वेषां विधिवत्स्थापनं भवेत् ।। 17.222 ।।
सर्वत्र पालिका वा स्युरन्याभावे द्विजोत्तम ।
क्षालयेद्विष्णुगायत्र्त्या पालिकादि क्रमेण च ।। 17.223 ।।
बिलमूलानि संपूर्य शष्यकाशतृणैर्ट्टढम् ।
तदूर्ध्वं प्रथमं मृदिभ: पूरयित्वा ततोपरि(?) ।। 17.224 ।।
उपाहृताभि: सरितो वालुकाभि: प्रपूरयेत् ।
चूर्णितैर्गोकरीषैश्च बिलशेषं प्रपूरयेत् ।। 17.225 ।।
कोष्ठान्यष्ठशतान्यादौ प्रत्येकं शिवशालिभि: ।
वृत्तं वा चतुरश्रं वा विधायोपरि विन्यसेत् ।। 17.226 ।।
ब्रह्मादीशानपर्यन्तं प्रथमं घटिकागणम् ।
स्थापयेत् परमेष्ठयाख्यमन्त्रेण प्रथमं द्विज ।। 17.227 ।।
विन्यसेद्विश्वमन्त्रेण शरावंस्तदनन्तरम् ।
सर्वेषां स्थापनं कुर्यात्प्राङ्मुखो वाप्तुदङ्मुख: ।। 17.228 ।।
वासोभिर्वेष्टयेत् पश्चात् प्रत्येकं मूलविद्यया ।
अशक्तश्चेत् प्रतिगृहं छादयेद्वाससोपरि ।। 17.229 ।।
धान्यराशौ शुभं कुम्भं तन्तुभिर्वेष्ठितं नवम् ।
वेष्टितं क्षौमयुग्मेन गन्धोदकसुपूरितम् ।। 17.230 ।।
निक्षिप्तनवरत्नं तु स्थापयेन्मूलविद्यया ।
बिम्बे च मण्डले कुम्भे पावकेषु चतुर्ष्पपि ।। 17.231 ।।
स्थानेषु पूजयित्वाग्रे भगवन्तमनन्यधी: ।
अर्ध्याद्यं च निवेद्यान्तं देवदेवस्य संनिधौ ।। 17.232 ।।
मङ्गलाङ्कुरवापं तु कुर्याद्देशिकसत्तम: ।
अथवैकत्र कुम्भे वा देवमिष्टवा द्विजजोत्तम ।। 17.233 ।।
शालि(लीन्?)मुद्ग्रांश्च नीवारान् श्यामाकन् मप्रियङ्गकान् ।
तिलान् यवान् सगोधूमानन्यानपि च याज्ञिकान् ।। 17.234 ।।
एकपात्रे विनिक्षिप्य हैमे महति शोमने ।
मूर्ध्रि विन्यस्य तत्पात्रं धाम कृत्वा प्रदक्षिणम् ।। 17.235 ।।
कुर्यात् काहलशङ्खादिसंघोषणसमन्वितम् ।
अन्त: प्रविश्य देवस्य दर्शयित्वा च मण्डपम् ।। 17.236 ।।
प्रदक्षिणमथानीय पालिकाद्यैन्द्रभूतले ।
भारतण्डुलसंकलृप्ते पह्मेऽष्टदलसंचिते ।। 17.237 ।।
क्षीरेण क्षालयित्वा च प्रच्छाद्य नववाससा ।
पुष्याहघोषणं कृत्वा शङ्खतूर्यादिसंयुते(तम्?) ।। 17.238 ।।
क्रमेण पालिकादीनामधिदेवान् यजेत च ।
ब्रह्मणं घटिकानां च पालिकानां च केशवम् ।। 17.239 ।।
शरावाणां त्रिणयनं घृतारोपणमाचरेत् ।
द्वारेषु तोरणगणन् ध्वजान् कुम्भाष्टकं तथा ।। 17.240 ।।
गणनाथान् समभ्यार्च्य कुमुदादीन् यथाविधि ।
इन्द्रदीनपि चाभ्यर्च्य सोमकुम्भे सुधाकरम् ।। 17.241 ।।
आवाह्माभ्यर्च्य सधृतं पायसं च निवेदयेत् ।
घृताहुतिशतं हुत्वा सतस्त्र: समिधस्तथा ।। 17.242 ।।
व्यूहमन्त्रैश्च जुहुयात् सूक्तेन च तथा चरुम् ।
हुत्वा पूर्णां धिधायाथ घृताहुतिशतं हुनेत् ।। 17.243 ।।
संस्पृश्य स्पर्शमन्त्रेण संपाताज्येन पालिकाम् ।
बीजपात्रे च संपातघृतशेषं विनिक्षिपेत् ।। 17.244 ।।
जप्त्वा(?)चाष्टशतं वारान् सोममन्त्रमनन्यधी: ।
ल्गे सुशोभने प्राप्ते ब्राह्मणानामनुज्ञया ।। 17.245 ।।
पालिकादिषु बीजानि वापयेन्मूलविद्यया ।
ब्रह्मादीशानपर्यन्तं वापेयत् सकलं गुरु: ।। 17.246 ।।
अन्येऽप्यार्चासंमत्या विदध्युबींजवापनम् ।
सिकत्वा च पुष्पपयसा साधयेच्च विधानकै: ।। 17.247 ।।
बलिं दत्वा च सर्वासु दिक्षु रक्षणकारणात् ।
कुमुदादिगणेशेभ्यो दिवानक्तं बलिं ददेत् ।। 17.248 ।।
पायसेन प्रतिदिनं सोमराजं यजेत च ।
अनिर्वाणांस्तथा दीपान् कारयेच्च समाहित: ।। 17.249 ।।
द्विजेन्द्रांस्तोषयेत् प्राज्यैस्ताम्बूलै: पूगिकाफलै: ।
यजमान: प्रयत्नेन गुरुं समभितोषयेत् ।। 17.250 ।।
अङ्कुराणां प्रवृद्ध्यर्थं हरिद्राभिर्निर्षचयेत् ।
पीतेष्वङ्कुरातेषु शुक्लेषु च शुभं भवेत् ।। 17.251 ।।
अशुभं विपरीतेषु प्ररूढेष परीक्षयेत् ।
यत्कर्मोद्दिश्य येनैवमङ्कुरारोपणं कृतम् ।। 17.252 ।।
आ समाप्ते: स एवास्य कर्मण: कारको भवेत् ।
तस्याशक्तिर्यदि भवेन्मरणं वाथ तत्सुत: ।। 17.253 ।।
तच्छिष्यो वा विदध्यात्तत् ऋत्विग्वा तदनुज्ञया ।
प्रतिष्ठायां च दीक्षायामुत्सवे धामनिर्मितौ ।। 17.254 ।।
विषुवे चायने चैव ग्रहणे चन्द्रसूर्ययो: ।
पवित्रारोपणे चैव कह्लारदमनोत्सवे ।। 17.255 ।।
वैशेषिकेषु चान्येषु शयनोत्थोनोरपि ।
शान्तिके पौष्टिके चैव कर्मष्यारिप्तिसते सति ।। 17.256 ।।
मङ्गलाङ्कुरसंवापं कुर्यादेवमतन्द्रित: ।।

इति पञ्चरात्रे माहोपनिषदि विश्वामित्रसंहितायां
अङ्कुरार्पणविधिर्नाम सप्तदशोऽध्याय: ।।

---------*---------