← अध्यायः १ विश्वामित्रसंहिता
अध्यायः २
[[लेखकः :|]]
अध्यायः ३ →
विश्वामित्रसंहितायाः अध्यायाः

                     द्वितीयोऽध्याय:
काश्यप:---
        भगवन् पञ्चराख्यं शास्त्रमस्तीति यत्त्वया ।
        आख्यातं तस्य शब्दस्य कोऽर्थस्तत्किंपरं मुने ।। 2.1 ।।
        तस्य रूपं कतिविधं कीट्टशो ग्रन्थविस्तर: ।
        एतत्सर्वं यथातत्त्वं संक्षेवपात् कथ्यतां मम ।। 2.2 ।।
विश्वामित्र:---
श्रूयतामभिधास्यामि यत्पृष्टोऽस्मि त्वया मुने ।
       पञ्चेन्द्रियाणि विषया: पञ्चभूतानि तद्गुणा: ।। 2.3 ।।
       पञ्चशब्दाभिधेयानि विद्वांसोऽप्याचचक्षिरे ।
रा इत्ययमपि प्रोक्तो धातुरादानवाचक: ।। 2.4 ।।
विषयेन्द्रियभूतानादातारश्च पञ्चरा: ।
       मनुप्या: पालनात्तेषां पञ्चरात्रमिति स्मृतम् ।। 2.5 ।।
       सांख्ययोगादय: पञ्च [रात्रा(त्री ?)] यन्तेऽस्य संनिधौ ।
       तस्माद्वा पञ्चरात्रार्थ: प्रोच्यते सूरिसत्तमै: ।। 2.6 ।।
       अथवा रात्रयो यद्वत्[ संनिधौ पञ्चताय वै](?) ।
       नीयन्ते तद्वन्यानि शस्त्राण्येतस्य संनिधौ ।। 2.7 ।।
इति वा पञ्चरात्रार्थो विद्वदिभ: कथ्यते द्विज ।
  सर्ववेदान्तवेद्यस्य सर्वदेवेश्वरस्य च ।। 2.8 ।।
       विष्णोराराधनपरं शास्त्रमेतत् प्रकीर्तितम् ।
भवार्णवनिमग्रानां पुंसां सिद्धिकरं परम् ।। 2.9 ।।
वासुदेवस्य देवस्य परस्य परमत्मन: ।
परस्य परतो ज्योते: परतत्त्वखरूपिण: ।। 2.10 ।।
शास्त्रं भगवतो विष्णो: मुखाम्बुजविनिर्गतम् ।
पञ्चरात्राख्यममृतं पुण्यं पापविनाशनम् ।। 2.11 ।।
       यथा सर्वेषु देवेषु परो नारायण: स्मृत: ।
तथा सर्वेषु शास्त्रेषु पञ्चरात्रं परं स्मूतम् ।। 2.12 ।।
पञ्चरात्रोक्तविधिना योऽर्चयेत् पुरुषोत्तमम् ।
तस्य सांसारिकं दु:खं न भवेन्नात्र संशय: ।। 2.13 ।।
नरायणमुखाच्छ्रुत्वा यथास्वमतिवैभवम् ।
[अवधार्य प्रवक्तॄणां भेदोऽनन्तस्य कर्हिचित्] ।। 2.14 ।।
[विद्यन्ते तत्र भेदानां(?) लोके कश्यपनन्दन] ।
तथापि तन्त्राणधुना प्राधान्येन स्मृतानि वै ।। 2.15 ।।
कथ्यन्ते कानिचिद्विप्र श्रृणुप्वावहितो मुने ।
विष्णुसिद्धान्तमात्रयं परमा विश्वसंहिता ।। 2.16 ।।
सनत्कुमारं सत्याख्यं विश्वामित्रीयमित्यपि ।
सा?ह्मं जया सात्त्वतं च पौष्करं पुरुषोत्तमम् ।। 1.17 ।।
श्रीप्रश्रं च महीप्रश्रं मायावैभविकं तथा ।
माहेन्द्रसंहिता पञ्चप्रश्राख्यं श्रीकरं तथा ।। 2.18 ।।
पह्मोदभवं नारदीयं नलूबरमित्यति ।
त्रैलोक्यमोहनं तन्त्रं वासिष्ठं सनकं तथा ।। 2.19 ।।
अहिर्बुध्न्यं चान्द्रमसं तत्त्वसागरसंज्ञितम् ।
विष्वक्सेनं विहङ्गेन्द्रसंहिता भार्गवं तथा ।। 2.20 ।।
पारमेश्वरमौपेन्द्रं मारीचं दक्षसंहिता ।
शौनकीयं पुष्टितन्त्रं कपिञ्जलमत: परम् ।। 2.21 ।।
जैमिनं वामनं तन्त्रं ब्रह्मसिद्धान्तमेव च ।
वैयासं चैव हैरण्यं पाराशर्यं च शाम्बरम् ।। 2.22 ।।
वीरमङ्गलिकं चैव प्रह्लादं मूलसंहिता ।
मार्कण्डेयं महालक्ष्मीसंहिता कापिलं तथा ।। 2.23 ।।
ब्राह्मं नारायणाख्यं च याज्ञवल्वयं नृकेसरि ।
सांवर्तं श्रीकरं सौरं सौम्यं भागवतं तथा ।। 2.24 ।।
बार्हस्पत्यं जामदम्न्यं याम्यसंज्ञात्मकं तथा ।
विष्णुसदभावसंज्ञं च तेजोद्रविणमित्यपि ।। 2.25 ।।
धनदीयं यच कौमारं विष्णुवैभविकं तथा ।
विष्णुपूर्वहस्यं च तथैवानन्दसंज्ञितम् ।। 2.26 ।।
हारीतं योगहृदयं तथैवोशनसाह्वयम् ।
परपौरुषसंज्ञं च पौलस्त्यं गौतमं तथा ।। 2.27 ।।
शाक्लयं चापि जाबालं कात्यायनमत: परम् ।
औपगायनसंज्ञं च तथा वाल्मीकिसंहिता ।। 2.28 ।।
बोधायनमथागस्त्यं काष्णर्यं शातातपं तथा ।
       भारद्वाजं पैङ्गलं च त्रैलोक्यविजयं तथा ।। 2.29 ।।
आग्नेयं वारुणं चैन्द्रं ब्रह्मनारदसंहिता ।
उमामहेश्वरं शुक्रं रुद्राख्यं पार्षसंहिता ।। 2.30 ।।
संकर्षणं च प्रद्युग्नं नन्दाख्यं शर्वसंहिता ।
प्राचेतसं राघवं च कल्किसंज्ञं तथैव च ।। 2.31 ।।
महासनत्कुमाराख्यं रुद्राख्यं स्कन्दसंहिता ।
वाराहं मिहिराख्यं च तथैवामृतसंहिता ।। 2.32 ।।
इत्येवमुक्तं तन्त्राणां शतमष्टोत्तरं मुने ।
एतानि तन्त्रनामानि योजानाति स मुक्तिभाक् ।। 2.33 ।।
एतेषां ग्रन्थसंख्या च शतकोटिप्रमाणत: ।
युगक्रमवशाद्विप्र वृद्धिं हासं च गच्छति ।। 2.34 ।।
[ब्रह्मणा पूर्वमाख्यातमयुतग्रन्थसंख्यया] (?) ।
तत्पुनर्मतिमान्द्यने [मया पञ्चसहस्त्रकै: (?)] ।। 2.35 ।।
ज्ञातव्यं तात वक्ष्यामि संक्षेपात् कश्यपात्मज ।
सहस्त्रयमानेन सुग्रहत्वाय सुव्रत ।। 2.36 ।।
एतत् श्रुत्वा गुरुमुखात् दीक्षामासाद्य यत्नत: ।
कर्षणादिप्रतिष्ठान्तं सर्वं कर्म समाचरेत् ।। 2.37 ।।
इह लोकेऽखिलान् भोगान् पुत्रपौत्रादिभि: सह ।
भुक्त्वान्ते परमं दिव्यं पदं वैष्णवमाप्नुयात् ।। 2.38 ।।
     ।। इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायां
[पञ्चरात्रनिर्वचनं नाम] द्वितीयोऽध्याय: ।।
---------*--------