← अध्यायः २६ विश्वामित्रसंहिता
अध्यायः २७
[[लेखकः :|]]
विश्वामित्रसंहितायाः अध्यायाः

सप्तविंशोऽध्याय:
विश्वामित्र:--
शृणु काश्यप सर्वेषां प्रायश्चित्तं च कर्मणाम् ।
यागकर्मसु सर्वेषु विहीनेषु द्विजर्षभ ।। 27.1 ।।
प्रायश्रित्तं विधातव्यमिति शास्त्रस्य निश्रय: ।
प्रासदनाशे संजाते कृत्वा बालालयं बुध: ।। 27.2 ।।
तत्र विन्यस्य कर्मार्चां कारयित्वा यथापुरम् ।
आलयं तत्र देवस्य प्रतिष्ठां संविधाय च ।। 27.3 ।।
पुण्याहं कारयित्वाथ संप्रोक्ष्य च जगद्गुरुम् ।
स्नापयित्वोक्तमार्गेण ब्राह्मणान् भोजयेदपि ।। 27.4 ।।
पीठविश्लेषणे जाते लाक्षासज्जरसं तथा ।
गुग्मुलुं कुरुविन्दं च गुलं(डं?) तैलं च गैरिकम् ।। 27.5 ।।
अष्टभागाभिवृद्धैस्तु क्रमादेभि: सुवेष्टितै: ।
संश्लेष्य सुट्टढं कृत्वा वालुकाभिश्च पूरयेत् ।। 27.6 ।।
सर्वाङ्गषु च देवस्य चन्दनै[र्नवपन्तकै: ](?) ।
कर्पूरगारुकाश्मीरहिमाम्भोमिश्रितैर्द्विज ।। 27.7 ।।
संलिप्य वेष्टयित्वा च नवक्षौमयुते(गे?)न च ।
पुण्याहवाचनं कृत्वा विधाय स्नपनं हरे: ।। 27.8 ।।
स्वतन्त्रे ?चेद्दिशाहोमं कृत्वा होमं सभाज्य च ।
भोजयित्वा द्विजाग्र्यांश्च दक्षिणां दापयेदपि ।। 27.9 ।।
विन्ष्टे मण्टपे कृत्वा मण्टपं तद्यथापूरम् ।
कारयित्वा च पुण्याहं स्त्रापयित्वा हरिं तत: ।। 27.10 ।।
हुत्वा च मूलमन्त्रेण शतमष्टाधिकं तथा ।
भोजयित्वा द्विजांस्तत्र दद्यात्तेभ्यश्च दक्षिणाम् ।। 27.11 ।।
प्रासादद्वारभङ्गे वा संभवेऽयं (?) विधिर्भवेत् ।
सल्मीकदर्शनेनै(चै?)व प्रासादस्यान्तरे द्विज ।। 27.12 ।।
आमूलात् खनयित्वा तं प्रदेशं पूरयेदपि ।
वल्मीकमृदिभ: शुद्धाभि: कारयेत् स्त्रपनादिकम् ।। 27.13 ।।
आलयेऽशनिपाते च वह्लिदाहे च पूर्ववत् ।
कारयित्वा प्रदेशं तं संप्रोक्ष्य स्त्रपनं तथा ।। 27.14 ।।
कारयित्वा वैष्णवानां भोजनादीनि दापयेत् ।
नदीस्त्रेत:समावेगात् पतिते धाम्रि काश्यप ।। 27.15 ।।
वर्जयित्वा तु तं देशं शुभे देशे च मन्दिरम् ।
कारयित्वा प्रतिष्ठाप्य तत्र देवं श्रिय: पतिम् ।। 27.16 ।।
प्रतिष्ठोक्तेन विधिना शेषमन्यत् समाचरेत् ।
[प्रतिष्ठाहीबेरस्य स्थापनं सार्वकालिकम्] (?) ।। 27.17 ।।
[तत्पूर्वं ब्राह्मणविधिं गृहीत्वा स्थापयेदपि] (?) ।
कालतिपातशान्त्यर्थं हुत्वा चाष्टसहस्त्रकम् ।। 27.18 ।।
नयनोन्मीलनादन्यत् कृत्वा संस्थापयेच्च तम् ।
प्रतिमायास्तु पतने जाते सद्य: समाचरेत् ।। 27.19 ।।
कुण्डमण्डलहीने तु कारयेत् पुनरेव तत् ।
हुत्वा जितं त(ते?)मन्त्रेण शतमष्टाधिकं चरेत् ।। 27.20 ।।
महाध्वजविहीने तु चिह्लो वा पतितेऽपि वा ।
पतितं सम्यगादाय चिह्लं संत्यज्य देशिक: ।। 27.21़ ।।
पुनरन्यत् स्थापयित्वा हुनेद(?)ष्टमहस्रकम् ।
स्त्रपनादि यथापूर्वं शेषमन्यत् समाचरेत् ।। 27.22 ।।
ध्वजतोरणहानौ तु पनु: कृत्वा तु तद्द्विकम् ।
पुण्याहवाचनस्त्रानप्रभृत्यन्यत् समाचरेत् ।। 27.23 ।।
शूलस्थापनहीनं चेच्दूलं कुर्यात्पुन: स्थिरम् ।
सत्नन्यासविहीनं चेत् कृत्वा रत्नाधिवासनम् ।। 27.24 ।।
कृत्वा च पीठमूले तु निक्षिप्य सुट्टढं यथा ।
कारयित्वा च सुधया स्त्रपनादि समाचरेत् ।। 27.25 ।।
अङ्कुरार्पणहीनं चेदङ्कुरानर्पयेत् पुन: ।
अप्ररूढं यदि त्याज्यं रक्तं श्यामे च वापयेत् ।। 27.26 ।।
सर्वत्र स्त्रपनादीनि कारयेच्च विचक्षण: ।
अष्टमङ्गलहीनं चेत् कारयित्वा पुनर्द्विज ।। 27.27 ।।
पुण्याहवाचनं कृत्वा प्रोक्षयेत् कुशयरिणा ।
समाराधनीहीने तु कालमेंकं मधुद्विष: ।। 27.28 ।।
द्विगुणं कारयेद्धीमान् नैवेद्यावाहनादिकम् ।
द्विकालहानौ स्त्रपनं नवकुम्भैर्विधाय च ।। 27.29 ।।
द्विगुणं पूजयेच्चैव हविरादि च कारयेत् ।
एकपूजनहानौ च दशभि: सप्तभिश्श(श्च ?)तम् ।। 27.30 ।।
कलशै: स्त्रापयित्वा च हवनादि मामाचरेत् ।
तदूर्ध्वं पञ्चदिवसपर्यन्तं पञ्चविंशतिम् ।। 27.31 ।।
कलशं स्थापयित्वा च स्त्रपनादीन् समाचरेत् ।
पुनर्दशाहपर्यन्तं पञ्चाशदिभर्धटैर्द्विज ।। 27.32 ।।
देवेशं स्त्रापयित्वा च हवनादि समाचरेत् ।
तदूर्ध्वं मासपर्यन्तमेकाशीतिघटैर्द्विज ।। 27.33 ।।
विधाय स्त्रपनं शेषं यथापूर्वं समाचरेत् ।
मासषट्काधिके हीने समाराधनकर्मणि ।। 27.34 ।।
संप्रोक्षणं विधातव्यमिति शास्त्रस्य निश्चय: ।
अब्दत्रिद्वयहीने च प्रतिष्ठतां कारयेद् द्विज ।। 27.35 ।।
अग्रिकार्ये पुनहीने पुन: संस्कारमाचरेत् ।
हुत्वा चाष्टोत्तरशतं व्याहृतीभिर्धटैरपि ।। 27.36 ।।
नवभि: स्त्रापयेद्देवं शेषं पूर्ववदाचरेत् ।
उत्सवाग्रौ विराहिते सन्धातिक्रमणेऽपि च ।। 27.37 ।।
पञ्चविंशद्धटजलै:(?) स्त्रापयित्वा हरिं प्रभुम् ।
पुण्याहवाचनादीनि यथापूवां समाचरेत् ।। 27.38 ।।
सन्ध्यातिक्रमणेऽप्येष विधि: स्याद् द्विजपुंगव ।
अविनीते गुरौ सर्वं कर्म तेन न कारयेत् ।। 27.39 ।।
अन्यमानीय च गुरं मीचीनं समाचरेत् ।
अज्ञानाद्यत्कृतं कर्म तद्गुरुश्च समाचरेत् ।। 27.40 ।।
बलिप्रदानहानौ च बलिं कुर्याद्यथापुरम् ।
[अष्टोत्तरशतैर्होमै[र्मूलमन्त्रेण कारयेत् ।। 27.41 ।।
एककालं बलेर्हानौ द्विगुणं च बलिं हरेत् ।
कुर्याच्च पूर्ववच्छेषमिति सन्त: प्रचक्षते ।। 27.42 ।।
विहीने स्त्रुक्?स्त्रुवे(?)चैव स्त्रुक्स्त्रुवं(वौ ?) प्रविधाय च ।
होमस्त्रपनमुख्यानि यथापूर्वं तु कारयेत् ।। 27.43 ।।
रक्तस्त्रीदर्शने धाम्रि [खात्वा(?)तं देशमावसे:](?) ।
सिकताभिश्च संपूर्य पञ्चगव्यै: समुरक्ष्य च ।। 27.44 ।।
एकाशीतिघटस्त्रानं दिनानि त्रीणि पञ्च च ।
पुण्याहं च समाधोष्य भोजयेद् ब्राह्मणानति ।। 27.45 ।।
दिने दिने च जुहुयादष्टोत्तरसहस्त्रकम् ।
चण्डालप्रभृतीनां च हीनानां दर्शने सति ।। 27.46 ।।
शुद्धाम्भसा कुशाग्रेण प्रोक्षयित्वा प्रभुं द्विज ।
हुनेद(?)ष्टोत्तरशतमष्टार्णेन द्विजोत्तम ।। 27.47 ।।
सूतिकाशौचयुक्तैश्चाप्यन्त्यजै: स्पर्शने सति ।
एकाशीतिघट: स्त्राप्य शेषं पूर्ववदाचरेत् ।। 27.48 ।।
चोरादिभिर्गलैर्वापि बिम्बोद्धारे कृते सति ।
पूर्ववत्कारयित्वा च प्रतिष्ठामपि सत्तम ।। 27.49 ।।
दिशाहोमं च मन्त्रस्य स्त्रानं त्यक्त्वा समाचरेत् ।
प्रतिष्ठोक्तक्रमाच्चैव(मेर्णवे ?) स्त्रपनादि समचरेत् ।। 27.50 ।।
[संप्रोक्षणे विधिरयं प्रोक्तो द्विजवरात्मज (?)] ।
य इत्थमाचरेद्यस्तु(?) प्रायश्चित्तं समाहित: ।। 27.51 ।।
सर्वान् कामानिहावाप्य प्राप्रोत्यन्ते परं पदम् ।
इति ते सर्वमाख्यातं यन्मया ब्रह्मणो मुखात् ।। 27.52 ।।
श्रुतं तस्मात् समुद्धृत्य सारं संक्षेपतो मुने ।
पञ्चरात्रामृताम्भोधिं मथित्वा सासंग्रह: ।। 27.53 ।।
प्रोक्तो मयायं तस्मात्त्वमेतच्छ्रुत्वावधार्य च ।
अनेन विधिना देवं प्रपन्नार्तिहरं हरिम् ।। 27.54 ।।
समाराधय देवं त्वं प्रायश्चित्तात्मन: पदम् ।
गुह्माद् गुह्मतमं म(त ?)न्त्रं सारात्सारतीरं मुने ।। 27.55 ।।
सप्तविंशतिभि: प्रोक्तमध्यायै: कश्यपात्मज ।
विश्चामित्रीयनाम्रैतन्मयोक्तत्वात् प्रथां गतम् ।। 27.56 ।।
नाशिष्याय प्रदातव्यं न संसारनिवासिने ।
वैष्णवाय प्रदातव्यमुपसन्नाय धीमते ।। 27.57 ।।
इति श्रुत्वा मुनिश्वेष्ठ: काश्यप: सुप्रसन्नधी: ।
प्रणम्य भगवन्तं तं विश्वामित्रं तपोनिधिम् ।। 27.58 ।।
कृताञ्जलिपुटो भूत्वा ध्यायन् नारायणं प्रभुम् ।
खमाश्रमं समासाद्य भक्तियुक्तेन चेतसा ।। 27.59 ।।
त्यक्तन्यसर्वव्यासंग: वाङ्मन:कर्मभि: सदा ।
पञ्चकालरतो भूत्वा समाराध्य श्रिय: पतिम् ।। 27.60 ।।
अवाप्य (प?) परमं धाम यतो नावर्तते पुन: ।।

इति पञ्चरात्रे महोपनि?षदि विश्वामित्रसंहितायां
प्रायश्चित्तविधिर्नाम सप्तविंशोऽध्याय: ।।

।। हरि: ओम् ।।


-----------*-----------