यदा साक्षी न विद्यते विवादे वदतां नृणाम् ।
तदा दिव्यैः परीक्षेत शपथैश्च पृथग्विधैः । । १९.१ । ।

सत्यं वाहनशस्त्राणि गोबीजरजतानि च ।
देवतापितृपादाश्च दत्तानि सुकृतानि च । । १९.२ । ।

महापराधे दिव्यानि दापयेत्तु महीपतिः ।
अल्पेषु च नरः श्रेष्ठः शपथैः शापयेन्नरम् । । १९.३ । ।

एते हि शपथाः प्रोक्ताः सुकरास्स्वल्पसंशये ।
साहसेष्वभिशापे च विधिर्दिव्यः प्रकीर्तितः । । १९.४ । ।

संदिग्धेऽर्थेऽभियुक्तानां प्रच्छन्नेषु विशेषतः ।
दिव्यः पञ्चविधो ज्ञेय इत्याह भगवान्मनुः । । १९.५ । ।

धटोऽग्निरुदकं चैव विषं कोशश्च पञ्चमः ।
उक्तान्येतानि दिव्यानि दूषितानां विशोधने । । १९.६ । ।

संदिग्धेष्वभियुक्तानां विशुद्ध्यर्थं महात्मना ।
नारदेन पुनः प्रोक्ताः सत्यानृतविभावनाः ।
वादिनोऽनुमतेनैनं कारयेन्नान्यथा बुधः । । १९.७ । ।

चतुर्हस्तौ तुलापादावुच्छ्रयेण प्रकीर्तितौ ।
षड्ढस्तं तु तयोर्दृष्टं प्रमाणं परिमाणतः । । १९.८ । ।

पादयोरन्तरं हस्तं भवेदध्यर्धं एव च ।
शिक्यद्वयं समासज्य धटे कर्कटके दृढे । । १९.९ । ।

तुलयित्वा नरं पूर्वं चिह्नं कुर्याद्धटस्य तु ।
कक्षास्थानेन तं तुल्यं अवतार्य ततो धटात् । । १९.१० । ।

समयैः परिगृह्यैनं पुनरारोपयेन्नरः ।
तस्मिन्नेवं कृते सा चेत्कक्षे स्थाप्य सुनिश्चला । । १९.११ । ।

तुलितो यदि वर्धेत शुद्धः स्यान्नात्रे संशयः ।
समो वा हीयमानो वा न विशुद्धो भवेन्नरः । । १९.१२ । ।

धर्मपर्यायवचनैर्धट इत्यभिधीयसे ।
त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च ।
त्वं एव धट जानीषे न विदुर्यानि मानुषाः । । १९.१३ । ।

व्यवहाराभिशस्तोऽयं मानुषस्तुल्यते तथा ।
तदेव संशयापन्नं धर्मतस्त्रातुं अर्हसि । । १९.१४ । ।

अत ऊर्ध्वं प्रवक्ष्यामि लोहस्य विधिं उत्तमम् ।
द्वात्रिंशदङ्गुलानि तु मण्डलान्मण्डलान्तरम् । । १९.१५ । ।

अष्टाभिर्मण्डलैरेवं अङ्गुलानां शतद्वयम् ।
चतुर्विंशत्समाख्यातं संख्यातत्त्वार्थदर्शिभिः । । १९.१६ । ।

कल्पितैर्मण्डलैरेवं उषितस्य शुचेरपि ।
सप्ताश्वत्थस्य पत्त्राणि सूत्रेणावेष्ट्य हस्तयोः । । १९.१७ । ।

विदध्यात्तप्तलोहस्य पञ्चाशत्पलं संमितम् ।
हस्ताभ्यां पिण्डं आदाय शनैः सप्तपदं व्रजेत् । । १९.१८ । ।

न मण्डलं अतिक्रामेन्नाप्यर्वाक्पादयेत्पदम् ।
न च पातयेताप्राप्तः यावद्भूमिर्प्रकल्पिता । । १९.१९ । ।

तीर्त्वानेन विधानेन मण्डलानि समाहितः ।
अदग्धः सर्वतो यस्तु स विशुद्धो भवेन्नरः । । १९.२० । ।

भयाद्वा पातयते यस्त्वदग्धो यो विभाव्यते ।
पुनस्तं हारयेल्लोहं स्थितिरेषा पुरातनी ।
अनेन विधिना कार्यो हुताशसमयः स्मृतः । । १९.२१ । ।

त्वं अग्ने सर्वभूतानां अन्तश्चरसि साक्षिवत् ।
सुकृतं दुःकृतं लोकेन्(अ) अज्ञातं विद्यते त्वया । । १९.२२ । ।

प्रच्छन्नानि मनुष्याणां पापानि सुकृतानि च ।
यथावदेव जानीषे न विदुर्यानि मानुषाः । । १९.२३ । ।

व्यवहाराभिशस्तोऽयं पुरुषः शुद्धिं इच्छति ।
तदेनं संशयापन्नं धर्मतस्त्रातुं अर्हसि । । १९.२४ । ।

अतः परं प्रवक्ष्यामि तोयस्य विधिं उत्तमम् ।
नातिक्रूरेण धनुषा प्रेरयेत्सायकत्रयम् । । १९.२५ । ।

मध्यमस्तु शरो ग्राह्यः पुरुषेण यवीयसा ।
प्रत्यानीतस्य तस्याथ स विशुद्धो भवेन्नरः । । १९.२६ । ।

अन्यथा न विशुद्धः स्यादेकाङ्गं अपि दर्शयेत् ।
स्थानादन्यत्र वा गच्छेद्यस्मिन्पूर्वं निवेषितः । । १९.२७ । ।

स्त्रियस्तु न बलात्कार्या न पुमानपि दुर्बलः ।
भीरुत्वाद्योषितो मृत्युः कृशस्यापि बलात्कुर्यात् ।
सहसा प्राप्नुयात्सर्वांस्तस्मादेतान्न मज्जयेत् । । १९.२८ । ।

तोयमध्ये मनुष्यस्य गृहीत्वोरू सुसंयतः । । १९.२९ । ।

सत्यानृतविभागस्य तोयाग्नी स्पष्टकृत्तमौ ।
यतश्चाग्निरभूदस्मात्ततस्तोयं विशिष्यते । । १९.३० । ।

क्रियते धर्मतत्त्वज्ञैर्दूषितानां विशोधनम् ।
तस्मात्सत्येन भगवञ् जलेश त्रातुं अर्हसि । । १९.३१ । ।

अतः परं प्रवक्ष्यामि विषस्य विधिं उत्तमम् ।
तुलयित्वा विषं पूर्वं देयं एतद्धिमागमे । । १९.३२ । ।

न पूर्वाह्णे न मध्याह्ने न संध्यायां तु धर्मवित् ।
शरद्ग्रीष्मवसन्तेषु वर्षासु च न दापयेत् । । १९.३३ । ।

भग्नं च दारितं चैव धूपितं मिश्रितं तथा ।
कालकूटं अलंबुं च विषं यत्नेन वर्जयेत् । । १९.३४ । ।

शार्ङ्गहैमवतं शस्तं गन्धवर्णरसान्वितम् ।
महादोषवते देयं राज्ञा तत्त्वबुभुत्सया । । १९.३५ । ।

न बालातुरवृद्धेषु नैव स्वल्पापराधिषु ।
विषस्य तु यवान्सप्त दद्याच्छोद्ये घृतप्लुतान् । । १९.३६ । ।

विषस्य पलषड्भागाद्भागो विंशतिमस्तु यः ।
तं अष्टभागहीनं तु शोध्ये दद्याद्घृतप्लुतम् । । १९.३७ । ।

यथोक्तेन विधानेन विप्रान्स्प्र्ष्ट्वानुमोदितः ।
सोपवासश्च खादेत देवब्राह्मणसंनिधौ । । १९.३८ । ।

विषं वेगक्लमापेतं सुखेन यदि जीर्यते ।
विशुद्धं इति तं ज्ञात्वा राजा सत्कृत्य मोक्षयेत् । । १९.३९ । ।

त्वं विष ब्रह्मणः पुत्रः सत्यधर्मरतौ स्थितः ।
शोधयैनं नरं पापात्सत्येनास्यामृतीभव । । १९.४० । ।

अतः परं प्रवक्ष्यामि कोशस्य विधिं उत्तमम् । । १९.४१ । ।

पूर्वाह्णे सोपवासस्य स्नातस्यार्द्रपटस्य च ।
सशूकस्याव्यसनिनः कोशपानं विधीयते । । १९.४२ । ।

यद्भक्तः सोऽभियुक्तः स्यात्तद्दैवत्यं तु पाययेत् ।
सप्ताहाद्यस्य दृश्यते द्विसप्ताहेन वा पुनः ।
प्रत्यात्मिकं तु यत्किंचित्सैव तस्य विभावना । । २०.४३ । ।

द्विसप्ताहात्परं यस्य महद्वा वैकृतं भवेत् ।
नाभियोज्यः स विदुषां कृतकालव्यतिक्रमात् । । २०.४४ । ।

महापराधे निर्धर्मे कृतघ्ने क्लीबकुत्सिते ।
नास्तिकव्रात्यदासेषु कोशपानं विवर्जयेत् । । २०.४५ । ।

यथोक्तेन प्रकारेण पञ्च दिव्यानि धर्मवित् ।
दद्याद्राजाभियुक्तानां प्रेत्य चेह च नन्दति । । २०.४६ । ।

न विषं ब्राह्मणे दद्यान्न लोहं क्षत्रियो हरेत् ।
न निमज्ज्याप्सु वैश्यश्च शूद्रः कोशं न पाययेत् । । २०.४७ । ।

वर्षासु न विषं दद्यात्हेमन्ते नाप्सु मज्जयेत् ।
न लोहं हारयेद्ग्रीष्मे न कोशं पाययेन्निशि । । २०.४८ । ।

नारदीयधर्मशास्त्रमं समाप्तम्। ।