नारदस्मृतिः/व्यवहारपदानि/प्रकीर्णकम्

प्रकीर्णके पुनर्ज्ञेया व्यवहारा नृपाश्रयाः ।
राज्ञां आज्ञाप्रतीघातस्तत्कर्मकरणं तथा । । १७.१ । ।

पुरप्रदानं संभेदः प्रकृतीनां तथैव च ।
पाषण्डनैगमश्रेणी गणधर्मविपर्ययाः । । १७.२ । ।

पितृपुत्रविवादश्च प्रायश्चित्तव्यतिक्रमः ।
प्रतिग्रहविलोपश्च कोप आश्रमिणां अपि । । १७.३ । ।

वर्णसंकरदोषश्च तद्वृत्तिनियमस्तथा ।
न दृष्टं यच्च पूर्वेषु तत्सर्वं स्यात्प्रकीर्णके । । १७.४ । ।

राजा त्ववहितः सर्वानाश्रमान्परिपालयेत् ।
उपायैः शास्त्रविहितैश्चतुर्भिः प्रकृतैस्तथा । । १७.५ । ।

यो यो वर्णोऽवहीयेत यो वोद्रेकं अनुव्रजेत् ।
तं तं दृष्ट्वा स्वतो मार्गात्प्रच्युतं स्थापयेत्पथि । । १७.६ । ।

अशास्त्रोक्तेषु चान्येषु पापयुक्तेषु कर्मसु ।
प्रसमीक्ष्यात्मनो राजा दण्डं दण्ड्येषु पातयेत् । । १७.७ । ।

श्रुतिस्मृतिविरुद्धं च जनानां अहितं च यत् ।
न तत्प्रवर्तयेद्राजा प्रवृत्तं च निवर्तयेत् । । १७.८ । ।

न्यायापेतं यदन्येन राज्ञाज्ञानकृतं च यत् ।
तदप्यन्यायविहितं पुनर्न्याये निवेशयेत् । । १७.९ । ।

राज्ञा प्रवर्तितान्धर्मान्यो नरो नानुपालयेत् ।
दण्ड्यः स पापो वध्यश्च लोपयन्राजशासनम् । । १७.१० । ।

आयुधान्यायुधीयानां वाह्यादीन्वाह्यजीविनाम् ।
वेश्यास्त्रीणां अलंकारं वाद्यातोद्यानि तद्विदाम् । । १७.११ । ।

यच्च यस्योपकरणं येन जीवन्ति कारुकाः ।
सर्वस्वहरणेऽप्येतान्न राजा हर्तुं अर्हति । । १७.१२ । ।

अनादिश्चाप्यनन्तश्च द्विपदां पृथिवीपतिः ।
दीप्तिमत्वाच्छुचित्वाच्च यदि न स्यात्पथश्च्युतः । । १७.१३ । ।

यदि राजा न सर्वेषां वर्णानां दण्डधारणम् ।
कुर्यात्पथो व्यपेतानां विनश्येयुरिमाः प्रजाः । । १७.१४ । ।

ब्राह्मण्यं ब्राह्मणो जह्यात्क्षत्रियः क्षात्रं उत्सृजेत् ।
स्वकर्म जह्याद्वैश्यस्तु शूद्रः सर्वान्विशेषयेत् । । १७.१५ । ।

राजानश्चेन्नाभविष्यन्पृथिव्यां दण्डधारणम् ।
शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः । । १७.१६ । ।

सतां अनुग्रहो नित्यं असतां निग्रहस्तथा ।
एष धर्मः स्मृतो राज्ञां अर्थश्चामित्रपीडनात् । । १७.१७ । ।

न लिप्यते यथा वह्निर्दहञ् छश्वदिमाः प्रजाः ।
न लिप्यते तथा राजा दण्डं दण्ड्येषु पातयन् । । १७.१८ । ।

आज्ञा तेजः पार्थिवानां सा च वाचि प्रतिष्ठिता ।
ते यद्ब्रूयुरसत्सद्वा स धर्मो व्यवहारिणाम् । । १७.१९ । ।

राजा नाम चरत्येष भूमौ साक्षात्सहस्रदृक् ।
न तस्याज्ञां अतिक्रम्य संतिष्ठेरन्प्रजाः क्वचित् । । १७.२० । ।

रक्षाधिकारादीशत्वाद्भूतानुग्रहदर्शनात् ।
यदेव राजा कुरुते तत्प्रमाणं इति स्थितिः । । १७.२१ । ।

निर्गुणोऽपि यथा स्त्रीणां पूज्य एव पतिः सदा ।
प्रजानां विगुणोऽप्येवं पूज्य एव नराधिपः । । १७.२२ । ।

तपःक्रीताः प्रजा राज्ञा प्रभुरासां ततो नृपः ।
ततस्तद्वचसि स्थेयं वार्ता चासां तदाश्रया । । १७.२३ । ।

पञ्च रूपाणि राजानो धारयन्त्यमितौजसः ।
अग्नेरिन्द्रस्य सोमस्य यमस्य धनदस्य च । । १७.२४ । ।

कारणादनिमित्तं वा यदा क्रोधवशं गतः ।
प्रजा दहति भूपालस्तदाग्निरभिधीयते । । १७.२५ । ।

यदा तेजः समालम्ब्य विजिगीषुरुदायुधः ।
अभियाति परान्राजा तदेन्द्रः स उदाहृतः । । १७.२६ । ।

विगतक्रोधसंतापो हृष्टरूपो यदा नृपः ।
प्रजानां दर्शनं याति सोम इत्युच्यते तदा । । १७.२७ । ।

धर्मासनगतः श्रीमान्दण्डं धत्ते यदा नृपः ।
समः सर्वेषु भूतेषु तदा वैवस्वतः यमः । । १७.२८ । ।

यदा त्वर्थिगुरुप्राज्ञ भृत्यादीनवनीपतिः ।
अनुगृह्णाति दानेन तदा स धनदः स्मृतः । । १७.२९ । ।

तस्मात्तं नावजानीयान्नाक्रोशेन्न विशेषयेत् ।
आज्ञायां चास्य तिष्ठेत मृत्युः स्यात्तद्व्यतिक्रमात् । । १७.३० । ।

तस्य वृत्तिः प्रजारक्षा वृद्धप्राज्ञोपसेवनम् ।
दर्शनं व्यवहाराणां आत्मनश्चाभिरक्षणम् । । १७.३१ । ।

ब्राह्मणानुपसेवेत नित्यं राजा समाहितः ।
संयुक्तं ब्राह्मणैः क्षत्रं मूलं लोकाभिरक्षणे । । १७.३२ । ।

ब्राह्मणस्यापरीहारो राजन्यासनं अग्रतः ।
प्रथमं दर्शनं प्रातः सर्वेभ्यश्चाभिवादनम् । । १७.३३ । ।

अग्रं नवेभ्यः सस्येभ्यो मार्गदानं च गच्छतः ।
भैक्षहेतोः परागारे प्रवेशस्त्वनिवारितः । । १७.३४ । ।

समित्पुष्पोदकादानेष्वस्तेयं सपरिग्रहात् ।
अनाक्षेपः परेभ्यश्च संभाषश्च परस्त्रिया । । १७.३५ । ।

नदीष्ववेतनस्तारः पूर्वं उत्तरणं तथा ।
तरेष्वशुल्कदानं च न चेद्वाणिज्यं अस्य तत् । । १७.३६ । ।

वर्तमानोऽध्वनि श्रान्तो गृह्णन्ननिवसन्स्वयम् ।
ब्राह्मणो नापराध्नोति द्वाविक्षू पञ्च मूलकान् । । १७.३७ । ।

नाभिशस्तान्न पतितान्न द्विषो न च नास्तिकात् ।
न सोपधान्नानिमित्तं न दातारं प्रपीड्य च । । १७.३८ । ।

अर्थानां भूरिभावाच्च देयत्वाच्च महात्मनाम् ।
श्रेयान्प्रतिग्रहो राज्ञां अन्येषां ब्राह्मणादृते । । १७.३९ । ।

ब्राह्मणश्चैव राजा च द्वावप्येतौ धृतव्रतौ ।
नैतयोरन्तरं किंचित्प्रजाधर्माभिरक्षणात् । । १७.४० । ।

धर्मज्ञस्य कृतज्ञस्य रक्षार्थं शासतोऽशुचीन् ।
मेध्यं एव धनं प्राहुस्तीक्ष्णस्यापि महीपतेः । । १७.४१ । ।

शुचीनां अशुचीनां च संनिपातो यथाम्भसाम् ।
समुद्रे समतां याति तद्वद्राज्ञो धनागमः । । १७.४२ । ।

यथा चाग्नौ स्थितं दीप्ते शुद्धिं आयाति काञ्चनम् ।
एवं एवागमा सर्वे शुद्धिं आयान्ति राजसु । । १७.४३ । ।

य एव कश्चित्स्वद्रव्यं ब्राह्मणेभ्यः प्रयच्छति ।
तद्राज्ञाप्यनुमन्तव्यं एष धर्मः सनातनः । । १७.४४ । ।

अन्यप्रकारादुचिताद्भूमेः षड्भागसंज्ञितात् ।
बलिः स तस्य विहितः प्रजापालनवेतनम् । । १७.४५ । ।

शक्यं तत्पुनरादातुं यदब्राह्मणसात्कृतम् ।
ब्राह्मणाय तु यद्दत्तं न तस्य हरणं पुनः । । १७.४६ । ।

दानं अध्ययनं यज्ञस्तस्य कर्म त्रिलक्षणम् ।
याजनाध्यापने वृत्तिस्तृतीयस्तु प्रतिग्रहः । । १७.४७ । ।

स्वकर्मणि द्विजस्तिष्ठेद्वृत्तिं आहारयेत्कृताम् ।
नासद्भ्यः प्रतिगृह्णीयाद्वर्णेभ्यो नियमेऽसति । । १७.४८ । ।

अशुचिर्वचनाद्यस्य शुचिर्भवति पुरुषः ।
शुचिश्चैवाशुचिः सद्यः कथं राजा न दैवतम् । । १७.४९ । ।

विदुर्य एव देवत्वं राज्ञो ह्यमिततेजसः ।
तस्य ते प्रतिगृह्णन्तो न लिप्यन्ते द्विजातयः । । १७.५० । ।

लोकेऽस्मिन्मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः ।
हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः । । १७.५१ । ।

एतानि सततं पश्येन्नमस्येदर्चयेच्च तान् ।
प्रदक्षिणं च कुर्वीत तथा ह्यायुर्न हीयते । । १७.५२ । ।