नारदस्मृतिः/व्यवहारपदानि/विक्रीयासंप्रदानम्

क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते ।
क्रीत्वानुशय इत्येतद्विवादपदं उच्यते । । ९.१ । ।

क्रीत्वा मूल्येन यत्पण्यं दुष्क्रीतं मन्यते क्रयी ।
विक्रेतुः प्रतिदेयं तत्तस्मिन्नेवाह्न्यविक्षतम् । । ९.२ । ।

द्वितीयेऽह्नि ददत्क्रेता मूल्यात्त्रिंशांशं आवहेत् ।
द्विगुणं तत्तृतीयेऽह्नि परतः क्रेतुरेव तत् । । ९.३ । ।

क्रेता पण्यं परीक्षेत प्राक्स्वयं गुणदोषतः ।
परीक्ष्याभिमतं क्रीतं विक्रेतुर्न भवेत्पुनः । । ९.४ । ।

त्र्यहाद्दोह्यं परीक्षेत पञ्चाहाद्वाह्यं एव तु ।
मुक्तावज्रप्रवालानां सप्ताहं स्यात्परीक्षणम् । । ९.५ । ।

द्विपदां अर्धमासं स्यात्पुंसां तद्द्विगुणं स्त्रियाः ।
दशाहं सर्वबीजानां एकाहं लोहवाससाम् । । ९.६ । ।

परिभुक्तं च यद्वासः क्लिष्टरूपं मलीमसम् ।
सदोषं अपि विक्रीतं विक्रेतुर्न भवेत्पुनः । । ९.७ । ।

मूल्याष्टभागो हीयेत सकृद्धौतस्य वाससः ।
द्विः पादस्त्रिस्त्रिभागस्तु चतुःकृत्वोऽर्धं एव च । । ९.८ । ।

अर्धक्षयात्तु परतः पादांशापचयः क्रमात् ।
यावत्क्षीणदशं जीर्णं जीर्णस्यानियमः क्षये । । ९.९ । ।

लोहानां अपि सर्वेषां हेतुरग्निक्रियाविधौ ।
क्षयः संस्क्रियमाणानां तेषां दृष्टोऽग्निसंगमात् । । ९.१० । ।

सुवर्णस्य क्षयो नास्ति रजते द्विपलं शतम् ।
शतं अष्टपलं ज्ञेयं क्षयस्स्यात्त्रपुसीसयोः । । ९.११ । ।

ताम्रे पञ्चपलं विद्याद्विकारा ये च तन्मयाः ।
तद्धातूनां अनेकत्वादयसोऽनियमः क्षये । । ९.१२ । ।

तान्तवस्य च संस्कारे क्षयवृद्धी उदाहृते ।
सूत्रकार्पासिकोर्णानां वृद्धिर्दशपलं शतम् । । ९.१३ । ।

स्थूलसूत्रवतां तेषां मध्यानां पञ्चकं शतम् ।
त्रिपलं तु सुसूक्ष्माणां अन्तःक्षय उदाहृतः । । ९.१४ । ।

त्रिंशांशो रोमविद्धस्य क्षयः कर्मकृतस्य तु ।
कौषेयवल्कलानां तु नैव वृद्धिर्न च क्षयः । । ९.१५ । ।

क्रीत्वा नानुशयं कुर्याद्वणिक्पण्यविचक्षणः ।
वृद्धिक्षयौ तु जानीयात्पण्यानां आगमं तथा । । ९.१६ । ।