नारदस्मृतिः/व्यवहारपदानि/समयस्यानपाकर्म

पाषण्डनैगमादीनां स्थितिः समय उच्यते ।
समयस्यानपाकर्म तद्विवादपदं स्मृतम् । । १०.१ । ।

पाषण्डनैगमश्रेणी पूगव्रातगणादिषु ।
संरक्षेत्समयं राजा दुर्गे जनपदे तथा । । १०.२ । ।

यो धर्मः कर्म यच्चैषां उपस्थानविधिश्च यः ।
यच्चैषां वृत्त्युपादानं अनुमन्येत तत्तथा । । १०.३ । ।

प्रतिकूलं च यद्राज्ञः प्रकृत्यवमतं च यत् ।
बाधकं च यदर्थानां तत्तेभ्यो विनिवर्तयेत् । । १०.४ । ।

मिथः संघातकरणं अहितं शस्त्रधारणम् ।
परस्परोपघातं च तेषां राजा न मर्षयेत् । । १०.५ । ।

पृथग्गणांश्च ये भिन्द्युस्ते विनेया विशेषतः ।
आवहेयुर्भयं घोरं व्याधिवत्ते ह्युपेक्षिताः । । १०.६ । ।

दोषवत्करणं यत्स्यादनाम्नायप्रकल्पितम् ।
प्रवृत्तं अपि तद्राजा श्रेयस्कामो निवर्तयेत् । । १०.७ । ।