पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१८

पुटमेतत् सुपुष्टितम्

xix

   विषयाः.
सूत्रम्. पुटम्.
 
दोषप्रकोपकार्याभावादग्निप्रज्वलनम्
60  30
... .... ....
पथ्यान्नादनाद्धातुपुष्टिः
61  30
... .... ....
आहारस्य सर्वधातुबलकारकत्वम्
62  31
... .... ....
अनलप्रज्वलने सति पित्तकलायाः पाचकत्वम्
63  32
... .... ....
दुष्टग्रहणीकलाया रोगजनकत्वम्
64  32
... .... ....
अनलसहकृतायाः कलायाः पचनप्रकारः
65  33
... .... ....
आमाशये रिक्ते वाय्वादिप्रकोपः
66-67  34
... .... ....
मधुरीभूतस्यान्नस्य पवनप्रकोपहारकत्वम्
68  35
... .... ....
अम्लीभूतस्य पित्तप्रकोपनाशकत्वम्
69  37
... .... ....
मधुराम्लरसयोः कफकारकत्वम्
70  37
... .... ....
जठरानलशोषितस्य हारस्य कफनिवर्तकत्वम्
71  38
... .... ....
स्वाद्वम्लकटुरसानां तत्तत्फलदायकत्वम्
72  39
... .... ....
अनलपाचितरसानां तत्तद्धातुपोषकत्वम्
73  40
... .... ....
रसस्य रक्तधातुजनकत्वम्
74  40
... .... ....
शरीरस्य पञ्चभूतात्मकत्वम्
75  41
... .... ....
तस्यैव पाञ्चभौतिकस्य विशदीकरणम्
76-85  42
... .... ....
शरीरस्य सप्तधात्वात्मकत्वम्, गुणत्रयात्मकत्वं च
86  47
... .... ....
सत्त्वगुणादायुरारोग्यादीनामुत्पत्तिकथनम्
87  48
... .... ....
रसानां धातुपोषकत्वम्
88  50
... .... ....

द्वितीयः प्रश्नः

अधिकरसद्रव्यस्य पवननिवारकत्वम्
1  52
... .... ....
शरीरस्थितसिरादिविभजनम्
2  52
... .... ....
स्वादुरसद्रव्यस्य अनिलप्रकोपनिवारकत्वम्
3  52
... .... ....