रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/एकादशः सर्गः(सीताविवाहवर्णनः)

← रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/दशमः सर्गः(रामावतारः) रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)
एकादशः सर्गः(सीताविवाहवर्णनः)
कालिदासः
द्वादशः सर्गः(रावणवधः) →
रघुवंशस्य सर्गाः
प्रथमः सर्गः(वसिष्ठाश्रमाभिगमनः) द्वितीयः सर्गः(नन्दिनीवरप्रदानः)

तृतीयः सर्गः(रघुराज्याभिषेकः)

चतुर्थः सर्गः(रघुदिग्विजयः) पञ्चमः सर्गः(अजस्वयंवराभिगमनः)
षष्ठः सर्गः(स्वयंवरवर्णनः) सप्तमः सर्गः(अजपाणिग्रहणः)

अष्टमः सर्गः(अजविलापः)

नवमः सर्गः(मृगयावर्णनः) दशमः सर्गः(रामावतारः)


एकादशः सर्गः(सीताविवाहवर्णनः) द्वादशः सर्गः(रावणवधः)

त्रयोदशः सर्गः(दण्डकाप्रत्यागमनः)

चतुर्दशः सर्गः(सीतापरित्यागः) पञ्चदशः सर्गः(श्रीरामस्वर्गारोहणः)
षोडशः सर्गः(कुमुद्वतीपरिणयः) सप्तदशः सर्गः(अतिथिवर्णनः)

अष्टादशः सर्गः(वंशानुक्रमः)

एकोनविंशः सर्गः(अग्निवर्णशृङ्गारः)

एकादशः सर्गः ।


   रामचन्द्रचरणारविन्दयोरन्तरङ्गचरभृङ्गलीलया ।
   तत्र सन्ति हि रसाश्चतुर्विधास्तान्यथारुचि सदैव निर्विश ।।

  कौशिकेन स किल क्षितीश्वरो राममध्वरविघातशान्तये ।
  काकपक्षधरमेत्य याचितस्तेजसां हि न वयः समीक्ष्यते ॥ १ ॥

 कौशिकेनेति ॥ कौशिकेन कुशिकापत्येन विश्वामित्रेणैत्याभ्यागत्य स क्षितीश्वरो दशरथः। अध्वरविघातशान्तये यज्ञविघ्नविध्वंसाय । काकपक्षधरं बालकोचितशिखाधरम् ॥ “बालानां तु शिखा प्रोक्ता काकपक्षः शिखण्डकः” इति हलायुधः ॥ रामं याचितः किल प्रार्थितः खलु ॥ याचेर्द्विकर्मकादप्रधाने कर्मणि क्तः । अप्रधाने दुहादीनामिति वचनात् ॥ नायं बालाधिकार इत्याशङ्क्याह-तेजसां तेजस्विनां वयो बाल्यादि न समीक्ष्यते हि । अप्रयोजकमित्यर्थः ॥ अत्र सर्गे रथोद्धतावृत्तम् । उक्तं च-“रान्नराविह रथोद्धता लगौ” इति ॥

  कृच्छ्रलब्धमपि ल[१]ब्धवर्णभाक्तं दिदेश मुनये सलक्ष्मणम् ।
  अप्यसुप्रणयिनां रघोः कुले न व्यहन्यत कदाचिदर्थिता ॥ २ ॥

 कृच्छ्रलब्धमिति ॥ लब्धा वर्णाः प्रसिद्धयो यैस्ते लब्धवर्णा विचक्षणाः ॥ “लब्धवर्णो विचक्षणः” इत्यमरः ॥ तान्भजत इति लब्धवर्णभाक् । विद्वत्सेवीत्यर्थः। स राजा कृच्छ्रलब्धमपि सलक्ष्मणं तं रामं मुनये दिदेशातिसृष्टवान् ॥ तथाहि । असुप्रणयिनां प्राणार्थिनामप्यर्थिता याच्ञा रघोः कुले कदाचिदपि न व्यहन्यत न विहता । न विफलीकृतेत्यर्थः ॥ यैरर्थिभ्यः प्राणा अपि समर्प्यन्ते तेषां पुत्रादित्यागो न विस्मयावह इति भावः ॥

  यावदादिशति पार्थिवस्तयोर्निर्गमाय पुरमार्गसंस्क्रि[२]याम् ।
  ता[३]वदाशु वि[४]दधे मरुत्सखैः सा[५] सपुष्पजलवर्षिभिर्घनैः ॥ ३ ॥

 यावदिति ॥ पार्थिवः पृथिवीश्वरस्तयो रामलक्ष्मणयोनिर्गमाय निष्क्रमणाय पुरमार्गसंस्क्रियां धूलिसंमार्जनगन्धोदकसेचनपुष्पोपहाररूपसंस्कारं यावदादिशत्याज्ञापयति । तावन्मरुत्सखैर्वायुसखैः । अनेन धूलिसंमार्जनं गम्यते । सपुष्पजलवर्षिभिः पुष्पसहितजलवर्षिभिर्घनैः सा मार्गसंस्क्रियाशु विदधे विहिता ॥ एतेन देवकार्यप्रवृत्तयोर्देवानुकूल्यं सूचितम् ॥

  तौ निदेशकरणोद्यतौ पितुर्धन्विनौ चरणयोर्निपेततुः ।
  भूपतेरपि तयोः प्र[६]वत्स्यतोर्नम्रयोरुपरि बाष्पबिन्दवः ॥ ४ ॥

 ताविति ॥ निदेशकरणोद्यतौ पित्राज्ञाकरणोद्युक्तौ धन्विनौ धनुष्मन्तौ तौ कुमारौ पितुश्चरणयोर्निपेततुः । प्रणतावित्यर्थः । भूपतेरपि बाष्पबिन्दवः प्रवत्स्यतोः प्रवासं करिष्यतोः । अत एव नम्रयोः प्रणतयोः ॥ “नमिकम्पि-” इति रप्रत्ययः ॥ तयोरुपरि निपेतुः पतिताः ॥

  तौ पितुर्नयनजेन वारिणा किंचिदुक्षितशि[७]खण्डकावुभौ ।
  धन्विनौ तमृषिमन्वगच्छतां पौरदृष्टिकृतमार्गतोरणौ ॥ ५ ॥

 ताविति ॥ पितुर्नयनजेन वारिणा किंचिदुक्षितशिखण्डकावीषत्सिक्तचूडौ । “शिखा चूडा शिखण्डः स्यात्” इत्यमरः ॥ “शेषाद्विभाषा” इति कप्प्रत्ययः ॥ धन्विनौ तावुभौ । पौरदृष्टिभिः कृतानि मार्गतोरणानि संपाद्यानि कुवलयानि ययोस्तौ तथोक्तौ । संघशो निरीक्ष्यमाणावित्यर्थः । तमृषिमन्वगच्छताम् ॥

  लक्ष्मणानुचरमेव राघवं नेतुमैच्छदृषिरित्यसौ नृपः।
  आशिषं प्रयुयुजे न वाहिनीं सा हि रक्षणविधौ तयोः क्षमा ॥ ६ ॥

 लक्ष्मणेति ॥ ऋषिर्लक्ष्मणानुचरमेव लक्ष्मणमात्रानुचरं तं राघवं नेतुमैच्छदिति हेतोरसौ नृप आशिषं प्रयुयुजे प्रयुक्तवान् । वाहिनीं सेनां न प्रयुयुजे न प्रेषितवान् । हि यस्मात्साशीरेव तयोः कुमारयो रक्षणविधौ क्षमा शक्ता ॥

  मातृवर्गचरणस्पृशौ मुनेस्तौ प्रपद्य पदवीं महौजसः ।
  रेजतुर्गतिव[८]शात्प्रवर्तिनौ भास्करस्य मधुमाधवाविव ॥ ७ ॥

 मातृवर्गेति ॥ मातृवर्गस्य चरणान्स्पृशत इति मातृवर्गचरणस्पृशौ । कृतमातृवर्गनमस्कारावित्यर्थः ॥ “स्पृशोऽनुदके क्विन्” इति क्विन्प्रत्ययः ॥ तौ महौजसो मुनेः पदवीं प्रपद्य । महौजसो भास्करस्य गतिवशान्मेषादिराशिसंक्रान्त्यनुसारात्प्रवर्तिनौ मधुमाधवाविव चैत्रवैशाखाविव रेजतुः ॥ “फणां च सप्तानाम्” इति वैकल्पिकावेत्वाभ्यासलोपौ ॥ “स्याच्चैत्रे चैत्रिको मधुः” इति । “वैशाखे माधवो राधः” इति चामरः ॥

  वीचिलोलभुजयोस्तयोर्गतं शैशवाच्चपलमप्यशोभत ।
  तोयदागम इवोद्ध्यभिद्ययोर्नामधेयसदृशं विचेष्टितम् ॥ ८ ॥

 वीचीति ॥ वीचिलोलभुजयोस्तरंगचञ्चलबाह्वोः ॥ इदं विशेषणं नदोपमानसिद्ध्यर्थं वेदितव्यम् ॥ तयोश्चपलं चञ्चलमपि गतं गतिः शैशवाद्धेतोरशोभत ॥ किमिव । तोयदागमे वर्षासमये । उज्झत्युदकमित्युद्ध्यः । भिनत्ति कूलमिति भिद्यः ॥ “भिद्योद्ध्यौ नदे” इति क्यबन्तौ निपातितौ ॥ उद्ध्यभिद्ययोर्नदविशेषयोर्नामधेयसदृशं नामानुरूपं विचेष्टितमिव उदकोज्झनकूलभेदनरूपव्यापार इव ॥ समयोत्पन्नं चापलमपि शोभत इति भावः ॥

  तौ बलातिबलयोः प्रभावतो विद्ययोः पथि मुनिप्रदिष्टयोः ।
  मम्लतुर्न मणिकुट्टिमोचितौ मातृपार्श्वपरिवर्तिनाविव ॥ ९ ॥

 ताविति ॥ मणिकुट्टिमोचितौ मणिबद्धभूमिसंचारोचितौ तौ मुनिप्रदिष्टयोः कौशिकेनोपदिष्टयोर्बलातिबलयोर्विद्ययोर्बलातिबलाख्ययोर्मन्त्रयोः प्रभावतः सामर्थ्यान्मातृपार्श्वपरिवर्तिनौ मातृसमीपवर्तिनाविव पथि न मम्लतुः । न म्लानावित्यर्थः । अत्र रामायणश्लोकः-- “क्षुत्पिपासे न ते राम भविष्येते नरोत्तम । बलामतिबलां चैव पठतः पथि राघव” इति ॥

  पूर्ववृत्तकथितैः पुराविदः सानुजः पितृसखस्य राघवः ।
  उह्यमान इव वाहनोचितः पादचारमपि न व्यभावयत् ॥ १० ॥

 पूर्वेति ॥ वाहनोचितः सानुजो राघवः । पुराविदः पूर्ववृत्ताभिज्ञस्य पितृसखस्य मुनेः पूर्ववृत्तकथितैः पुरावृत्तकथाभिरुह्यमान इव वाहनेन प्राप्यमाण इव ॥ वहेर्धातोः कर्मणि शानच् ॥ “उह्यमानः” इत्यत्र दीर्घादिरपपाठः । दीर्घप्राप्त्यभावात् ॥ पादचारमपि न व्यभावयन्न ज्ञातवान् ॥

  तौ सरांसि रसवद्भिरम्बुभिः कूजितैः श्रुतिसुखैः पतत्रिणः ।
  वायवः सुरभिपुष्परेणुभिश्छायया च जलदाः सिषेविरे ॥ ११ ॥

 ताविति ॥ तौ राघवौ । कर्मभूतौ । सरांसि । कर्तॄणि । रसवद्भिर्मधुरैरम्बुभिः सिषेविरे। पतत्रिणः पक्षिणः । सुखयन्तीति सुखानि ॥ पचाद्यच् ॥ श्रुतीनां सुखानि । तैः कूजितैः । वायवः सुरभिपुष्परेणुभिः । जलदाश्छायया च । सिषेविर इति सर्वत्र संबध्यते ॥

  नाम्भसां क[९]मलशोभिनां तथा शाखिनां च[१०] न परिश्रमच्छिदाम् ।
  दर्शनेन लघुना यथा तयोः प्रीतिमापुरुभयोस्तपस्विनः ॥ १२ ॥

 नेति ॥ तप एषामस्तीति तपस्विनः ॥ “तपःसहस्राभ्यां विनीनीः” इति विनिप्रत्ययः ॥ लघुनेष्टेन ॥ “त्रिष्विष्टेऽल्पे लघुः” इत्यमरः ॥ तयोरुभयोः । कर्मभूतयोः । दर्शनेन यथा प्रीतिमापुः । तथा कमलशोभिनामम्भसां दर्शनेन नापुः । परिश्रमच्छिदां शाखिनां दर्शनेन च नापुः ॥

  स्थाणुदग्धवपुषस्तपोवनं प्राप्य दाशरथिरात्तकार्मुकः ।
  विग्रहेण मदनस्य चारुणा सोऽभवत्प्रतिनिधिर्न कर्मणा ॥ १३ ॥

 स्थाण्विति ॥ स आत्तकार्मुकः । दशरथस्यापत्यं पुमान्दाशरथी रामः ॥ “अत इञ्” इतीञ्प्रत्ययः ॥ स्थाणुर्हरः ॥ “स्थाणुः कोले हरे स्थिरे” इति विश्वः ॥ तेन दग्धवपुषो मदनस्य तपोवनं प्राप्य चारुणा विग्रहेण कायेन ॥ “विग्रहः समरे काये” इति विश्वः ॥ प्रतिनिधिः प्रतिकृतिः सदृशोऽभवत्कर्मणा न पुनः ॥ देहेन मदनसुन्दर इति भावः ॥

  तौ सकेतुसुतया खिलीकृते कौशिकाद्विदितशापया पथि ।
  निन्यतुः स्थ[११]लनिवेशिताटनी लीलयैव धनुषी अधिज्यताम् ॥ १४ ॥

 ताविति ॥ अत्र रामायणवचनम्--“अगस्त्यः परमः क्रुद्धस्ताडकामभिशप्तवान् । पुरुषादी महायक्षी विकृता विकृतानना । इदं रूपमपाहाय दारुणं रूपमस्तु ते” इति । तदेतदाह-विदितशापयेति ॥ कौशिकादाख्यातुः ॥ “आख्यातोपयोगे” इत्यपादानात्पञ्चमी । विदितशापया सुकेतुसुतया ताडकया खिलीकृते पथि ॥ “खिलमप्रहतं स्थानम्” इति हलायुधः ॥ तौ रामलक्ष्मणौ । स्थले निवेशिते अटनी धनु:कोटी याभ्यां तौ तथोक्तौ ॥ “कोटिरस्याटनिः” इत्यमरः ॥ लीलयैव धनुषी । अधिकृते ज्ये मौर्व्यौ ययोस्ते अधिज्ये ॥ “ज्या मौर्वीमातृभूमिषु” इति विश्वः ॥ तयोर्भावस्तत्तामधिज्यतां निन्यतुर्नीतवन्तौ ॥ नयतिर्द्विकर्मकः ॥

  ज्यानिनादम[१२]थ गृह्णती तयोः प्रादुरास बहुलक्षपाछविः ।
  ता[१३]डका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी ॥ १५ ॥

 ज्येति ॥ अथ तयोर्ज्यानिनादं गृह्णती जानती । शृण्वतीत्यर्थः । बहुलक्षपाछविः कृष्णपक्षरात्रिवर्णा ॥ “बहुलः कृष्णपक्षे च” इति विश्वः ॥ चले कपाले एव कुण्डले यस्याः सा तथोक्ता ताडका । निबिडा सान्द्रा बलाकिनी बलाकावती ॥ "व्रीह्यादिभ्यश्च” इतीनिः ॥ कालिकेव घनावलीव ॥ “कालिका योगिनीभेदे कार्ष्ण्ये गौर्यां घनावलौ” इति विश्वः ॥ प्रादुरास प्रादुर्बभूव ॥

  तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा स्व[१४]नोग्रया ।
  अभ्यभावि भरताग्रजस्तया वात्ययेव पितृकाननोत्थया ॥ १६ ॥

 तीव्रेति ॥ तीव्रवेगेन धुताः कम्पिता मार्गवृक्षा यया तथोक्तया । प्रेतचीवराणि वस्त इति प्रेतचीवरवाः । तया प्रेतचीवरवसा ॥ वसतेराच्छादनार्थात्क्विप् ॥ स्वनेन सिंहनादेनोग्रया तया ताडकया । पितृकानने श्मशान उत्थोत्पन्ना ॥ “आतश्चोपसर्गे” इत्युत्पूर्वात्तिष्ठतेः कर्तरि क्तप्रत्ययः । तया वात्ययेव वातसमूहेनेव ॥ “पाशादिभ्यो यः” इति यः ॥ भरताग्रजो रामोऽभ्यभाव्यभिभूतः ॥ कर्मणि लुङ् ॥ तीव्रवेगेत्यादिविशेषणानि वात्यायामपि योज्यानि ॥

  उद्यतैकभुजयष्टिमायतीं श्रोणिलम्बिपुरुषान्त्रमेखलाम् ।
  तां विलोक्य वनितावधे घृणां पत्रिणा सह मुमोच राघवः ॥ १७ ॥

 उद्यतेति ॥ उद्यतोन्नमितैको भुज एव यष्टिर्यस्यास्ताम् । आयतीमायान्तीम् ॥ इणो धातोः शतरि “उगितश्च” इति ङीप् ॥ श्रोणिलम्बिनी पुरुषाणामन्त्राण्येव मेखला यस्यास्ताम् ॥ इति विशेषणद्वयेनाप्याततायित्वं सूचितम् ॥ अत एव तां विलोक्य राघवो वनितावधे स्त्रीवधनिमित्ते घृणां जुगुप्सां करुणां वा ॥ “जुगुप्साकरुणे घृणे” इत्यमरः ॥ पत्रिणेषुणा सह ॥ “पत्री रोप इषुर्द्वयोः” इत्यमरः ॥ मुमोच मुक्तवान् ॥ आततायिवधे मनुः- “आततायिनमायान्तं हन्यादेवाविचारयन् । जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् । नाततायिवधे दोषो हन्तुर्भवति कश्चन” इति ॥

  यच्चकार विवरं शिलाघने ता[१५]डकोरसि स रामसायकः ।
  अप्रविष्टविषयस्य रक्षसां द्वारतामगमदन्तकस्य तत् ॥ १८ ॥

 यदिति ॥ स रामसायकः शिलावद्घने सान्द्रे ताडकोरसि यद्विवरं रन्ध्रं चकार तद्विवरं रक्षसामप्रविष्टविषयस्य । अप्रविष्टरक्षोदेशस्येत्यर्थः ॥ सापेक्षत्वेऽपि गमकत्वात्समासः ॥ “विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च” इति विश्वः ॥ अन्तकस्य यमस्य द्वारतामगमत् ॥ इयं प्रथमा रक्षोमृतिरिति भावः ॥

  बाणभिन्नहृदया निपेतुषी सा स्वकाननभुवं न केव[१६]लाम् ।
  विष्टपत्रयपराजयस्थिरां रावणश्रियमपि व्यकम्पयत् ॥ १९ ॥

 बाणेति ॥ बाणभिन्नहृदया निपेतुषी निपतिता सती ॥ “क्वसुश्च” इति क्वसुप्रत्ययः । “उगितश्च” इति ङीप् ॥ सा केवलामेकाम् ॥ “निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः” इत्यमरः ॥ स्वकाननभुवं न व्यकम्पयत् । किंतु विष्टपत्रयस्य लोकत्रयस्य पराजयेन स्थिरां रावणश्रियमपि व्यकम्पयत् ॥ ताडकावधश्रवणेन रावणस्यापि भयमुत्पन्नमिति भावः ॥

 अत्र ताडकाया अभिसारिकायाः समाधिरभिधीयते-

  राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी ।
  गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥ २० ॥

 रामेति ॥ सा । निशासु चरतीति निशाचरी राक्षसी। अभिसारिका च । दुःसहेन सोढुमशक्येन । राम एव मन्मथः । अन्यत्राभिरामो मन्मथः । तस्य शरेण हृदय उरसि मनसि च ॥ “हृदयं मनउरसोः” इति विश्वः । ताडिता विद्धाङ्गा गन्धवद्दुर्गन्धि यद्रुधिरमसृक्तदेव चन्दनं तेनोक्षिता लिप्ता । अपरत्र गन्धवती सुगन्धिनी ये रुधिरचन्दने कुङ्कमचन्दने ताभ्यामुक्षिता ॥ “रुधिरं कुङ्कुमासृजोः” इत्युभयत्रापि विश्वः ॥ जीवितेशस्यान्तकस्य प्राणेश्वरस्य च वसतिं जगाम ॥

  नैर्ऋतघ्नमथ मन्त्रवन्मुनेः प्रापदस्त्रमवदानतोषितात् ।
  ज्योतिरिन्धननिपाति भास्करात्सूर्यकान्त इव ता[१७]डकान्तकः ॥ २१॥

 नैर्ऋतेति ॥ अथानन्तरं ताडकान्तको रामः । अवदानं पराक्रमः ॥ “पराक्रमोऽवदानं स्यात्” इति भागुरिः ॥ तेन तोषितान्मुनेः । नैर्ऋतान्राक्षसान्हन्तीति नैर्ऋतघ्नम् ॥ “अमनुष्यकर्तृके च” इति टक् ॥ मन्त्रवन्मन्त्रयुक्तमस्त्रम् । सूर्यकान्तो मणिविशेषो भास्करादिन्धनानि निपातयतीतीन्धननिपाति काष्ठदाहकं ज्योतिरिव । प्रापत्प्राप्तवान् ॥

  वामनाश्रमपदं ततः परं पावनं श्रुतमृषेरुपेयिवान् ।
  उन्मनाः प्रथमजन्मचेष्टितान्यस्मरन्नपि बभूव राघवः ॥ २२ ॥

 वामनेति ॥ ततः परं राघवः । ऋषेः कौशिकादाख्यातुः श्रुतं पावनं शोधनं वामनस्य स्वपूर्वावतारविशेषस्याश्रमपदमुपेयिवानुपगतः सन् ॥ "उपेयिवाननाश्वाननूचानश्च" इति निपातः ॥ प्रथमजन्मचेष्टितानि रामवामनयोरैक्यात्स्मृतियोग्यान्यपि रामस्याज्ञानावतारत्वेन संस्कारदौर्बल्यादस्मरन्नपि । उन्मना उत्सुको बभूव ॥

  आससाद मुनिरात्मनस्ततः शिष्यवर्गपरिकल्पितार्हणम् ।
  बद्धपल्लवपुटाञ्जलिद्रुमं द[१८]र्शनोन्मुखमृगं तपोवनम् ॥ २३ ॥

 आससादेति ॥ ततो मुनिः । शिष्यवर्गेण परिकल्पिता सज्जितार्हणा पूजासामग्री यस्मिंस्तत्तथोक्तम् । बद्धाः पल्लवपुटा एवाञ्जलयो यैस्ते तथाभूता द्रुमा यस्मिंस्तत्तथोक्तम् । दर्शनेन मुनिदर्शनेनोन्मुखा मृगा यस्मिंस्तत् । आत्मनस्तपोवनमासमाद ॥ एतेन विशेषणत्रयेणातिथिसत्कारताच्छील्यविनयशान्तयः सूचिताः ॥

  तत्र दीक्षितमृषिं ररक्षतुर्विघ्नतो दशरथात्मजौ शरैः ।
  लोकमन्धतमसात्क्रमोदितौ रश्मिभिः शशिदिवाकराविव ॥ २४ ॥

 तत्रेति ॥ तत्र तपोवने दशरथात्मजौ दीक्षितं दीक्षासंस्कृतमृषिं शरैर्विघ्नतो विघ्नेभ्यः । क्रमेण पर्यायेण रात्रिदिवसयोरुदितौ शशिदिवाकरौ रश्मिभिरन्धतमसाद्गाढध्वान्तात् ॥ "ध्वान्ते गाढेऽन्धतमसम्" इत्यमरः ॥ "अवसमन्धेभ्यस्तमसः" इति समासान्तोऽच्प्रत्ययः ॥ लोकमिव । ररक्षतुः ।रक्षणप्रवृत्तावभूतामित्यर्थः ॥

  वीक्ष्य वेदिमथ रक्तबिन्दुभिर्बन्धुजीवपृथुभिः प्रदूषिताम् ।
  संभ्रमोऽभवदपोढकर्मणामृत्विजां च्युतविकङ्कतस्रुचाम् ॥ २५ ॥

 वीक्ष्येति ॥ अथ बन्धुजीवपृथुभिर्बन्धुजीवकुसुमस्थूलैः ॥ "रक्तकस्तु बन्धूको बन्धुजीवकः" इत्यमरः ॥ रक्तबिन्दुभिः प्रदूषितामुपहतां वेदिं वीक्ष्य । अपोढकर्मणां त्यक्तव्यापाराणाम् । च्युता विकङ्कतस्रुचो येभ्यस्तेषामृत्विजां याजकानां संभ्रमोऽभवत् ॥ विकङ्कतग्रहणं खदिराद्युपलक्षणम् । स्रुगादीनां खदिरादिप्रकृतिकत्वात् । स्रुगादिपात्रस्यैव विकङ्कतप्रकृतिकत्वात् । "विकङ्कतःस्रुचां वृक्षः" इत्यमरः ॥ यद्वा स्रुङ्मात्रस्य विकङ्कतप्रकृतिकत्वमस्तु । उभयत्रापि शास्त्रसंभवात् ॥ यथाह भगवानापस्तम्बः--'खादिरस्रुचः पर्णमयीर्जुहुयाद्वैकङ्कतीः स्रुचो वा" इति ॥

  उन्मुखः सपदि लक्ष्मणाग्रजो बाणमाश्रयमुखात्समुद्धरन् ।
  रक्षसां बलमपश्यदम्बरे गृध्रपक्षपवनेरितध्वजम् ॥ २६ ॥

 उन्मुख इति ॥ सपदि लक्ष्मणाग्रजो रामो बाणमाश्रयमुखात्तूणीरमुखात्स- मुद्धरन् । उन्मुख ऊर्ध्वमुखोऽम्बरे । गृध्रपक्षपवनैरीरिताः कम्पिता ध्वजा यस्य तत्तथोक्तम् । रक्षसां दुर्निमित्तसूचनमेतत् ॥ तदुक्तं शकुनार्णवे- “आसममृत्योनिकटे चरन्ति गृध्रादयो मूर्न्धि गृहोर्ध्वभागे" इति ॥ रक्षसां बलमपश्यत् ॥

  तत्र यावधिपती मखद्विषां तौ शरव्यमकरोत्स नेतरान् ।
  किं महोरगविसर्पिविक्रमो राजिलेषु गरुडः प्रवर्तते ॥ २७॥

 तत्रेति ॥ स रामस्तत्र रक्षसां वले यौ मखद्विषामधिपती तौ सुबाहुमारीचौ शरव्यं लक्ष्यमकरोत् ॥ “वेध्यं लक्ष्यं शरव्यं च" इति हलायुधः॥ इतरानाकरोत्॥ तथाहि । महोरगविसर्पिविक्रमो गरुडो गरुत्मानराजिलेषु जलव्यालेषु प्रवर्तते किम् । न प्रवर्तत इत्यर्थः॥ “अलगर्दो जलव्यालः समौ राजिलडुण्डुभौ" इत्यमरः॥

  सोऽस्त्रमुग्रजवमस्त्रकोविदः संदधे धनुषि वायुदैवतम् ।
  तेन शैलगुरुमप्यपातयत्पाण्डुपत्रमिव ता[१९]डकासुतम् ॥ २८ ॥

 स इति ॥ अस्त्रकोविदोऽस्त्रज्ञः स राम उग्रजवमुत्कटजवं वायुदैवतं वायुर्दैवतं यस्य तद्वायव्यमस्त्रं धनुषि संदधे संहितवान् ॥कर्तरि लिट् ॥ तेनास्त्रेण शैलवद्गुरुमपि ताडकासुतं मारीचम् । पाण्डुपत्रमिव । परिणतपर्णमिवतयर्थः । अपातयत्पातितवान् ।

  यः सुबाहुरिति राक्षसोऽपरस्तत्र तत्र वि[२०]ससर्प मायया।
  तं क्षुरप्रशकलीकृतं कृती प[२१]त्रिणां व्यभजदाश्रमाबहिः॥२९॥

 य इति ॥ सुबाहुरिति योऽपरो राक्षसस्तत्र तत्र मायया शम्बरविद्यया विससर्प संचचार । क्षुरप्रैः शकलीकृतं खण्डीकृतं तं मुबाहुं कृती कुशलो रामः॥" कृती च कुशलः समौ" इत्यमरः॥आश्रमादहिः पत्रिणां पक्षिणाम् ॥ पत्रिणी शरपक्षिणी" इत्यमरः । व्यभजत् । विभज्य दत्तवानित्यर्थः॥

  इत्यपास्तमखविघ्नयोस्तयोः सांयुगीनमभिनन्द्य विक्रमम् ।
  ऋत्विजः कुलपतेर्यथाक्रम वा[२२]ग्यतस्य निरवर्तयन्कियाः॥३०॥

 इतीति ॥ इत्यपास्तमखविनयोस्तयो राघवयोः । संयुगे रणे साधुः सांयुगीनस्तम्॥ “प्रतिजनादिभ्यः खञ" इति खञ्प्रत्ययः।। “सांयुगीनोरणे साधुः" इत्य-


मरः॥ विक्रममभिनन्ध । ऋत्विजो याज्ञिकाः । वाचि यतो वाग्यतो मौनी तस्य

कुलपतेर्मुनिकुलेश्वरस्य क्रियाः क्रतुक्रिया यथाक्रमं निरवर्तयन्निष्पादितवन्तः ॥

  तौ प्रणामचलकाकपक्षकौ भ्रातराव[२३]वभृथाप्लुतो मुनिः ।
  आशिषामनुपदं समस्पृशद्दर्भपाटिततलेन पाणिना ॥ ३१ ॥

 ताविति ॥ अवभृथे दीक्षान्त आप्नुतः स्नातो मुनिः॥ “दीक्षान्तोऽवभृथो यज्ञः" इत्यमरः॥ प्रणामेन चलकाकपक्षकौ चञ्चलचूडौ तौ भ्रातरावाशिषामनुपदमन्वग्दर्भपाटिततलेन कुशक्षतान्तःप्रदेशेन । पवित्रेणेत्यर्थः । पाणिना समस्पृशसंस्पृष्टवान् । संतोषादिति भावः।

  तं न्यमन्त्रयत संभृतक्रतुर्मैथिलः स मिथिलां व्रजन्वशी।
  राघवावपि निनाय बिभ्रतौ तद्धनुःश्रवणजं कुतूहलम् ॥ ३२॥

 तमिति ॥ संभृतक्रतुः संकल्पितसंभारो मिथिलायां भवो मैथिलो जनकस्तं विश्वामित्रं न्यमन्त्रयताहूतवान् ॥ वशी स मुनिमिथिलां जनकनगरीं व्रजंस्तस्य जनकस्य यद्धनुस्तच्छ्रवणजं कुतूहलं विभ्रतौ राघवावपि निनाय नीतवान् ॥

  तैः शिवेषु वसतिर्गताध्वभिः सायमाश्रमतरुष्वगृह्यत ।
  येषु दीर्घतपसः परिग्रहो वासवक्षणकलत्रतां ययौ ॥ ३३ ॥

 तैरिति॥गताध्वभिस्तैस्त्रिभिः सायं शिवेषु रम्येष्वाश्रमतरुषु वसतिः स्थानमगृह्यत। येष्वाश्रमतरुषु दीर्घतपसो गौतमस्य परिग्रहः पत्नी॥पत्नीपरिजनादानमूलशापाः परिग्रहाः" इत्यमरः॥ अहल्येति यावत् । वासवस्येन्द्रस्य क्षणकलत्रतां ययौ ॥

  प्रत्यपद्यत चिराय य[२४]त्पुनश्चारु गौतमवधूः शिलामयी।
  स्वं वपुः स[२५] किल किल्बिषच्छिदां रामपादरजसामनुग्रहः॥३४॥

 प्रत्यपद्यतेति॥ शिलामयी भर्तृशापाच्छिलात्वं प्राप्ता गौतमवधूरहल्या चारु स्वं वपुश्चिराय पुनः प्रत्यपद्यत प्राप्तवती यत् । स किल्बिषच्छिदां पापहारिणाम् ॥ "पापं किल्विषकल्मषम्" इत्यमरः॥रामपादरजसामनुग्रहः किल प्रसादः। किलेति श्रूयते ॥

  राघवान्वितमुपस्थितं मु[२६]निं तं निशम्य जनको जनेश्वरः ।
  अर्थकामस[२७]हितं स[२८]पर्यया देहबद्धमिव धर्ममभ्यगात् ॥ ३५॥

 राघवेति ॥ राघवाभ्यामन्वितं युक्तमुपस्थितमागतं तं मुनिं जनको जनेश्वरो निशम्य । अर्थकामाभ्यां सहितं देहबद्धं बद्धदेहम् । मूर्तिमन्तमित्यर्थः ॥ वाहिताग्न्यादित्वात्साधुः॥ धर्ममिव । सपर्ययाभ्यगात्प्रत्युद्गतवान् ॥


  तौ विदेहनगरीनिवासिनां गां गताविव दिवः पुनर्वसू ।
  मन्यते स्म पिबतां विलोचनैः पक्ष्मपातमपि वञ्चनां मनः॥३६ ॥

 ताविति ॥ दिवः सुरवर्त्मन आकाशात् ॥ "द्यौः स्वर्गसुरवर्त्मनोः" इति विश्वः॥ गां भुवं गतौ ॥ " स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रघृणिभूजले । लक्ष्यदृष्टया स्त्रियां पुंसि गौः" इत्यमरः॥ पुनर्वसू इव तन्नामकनक्षत्राधिदेवते इव स्थितौ । तौ राघवौ विलोचनैः पिबताम् । अत्यास्थया पश्यतामित्यर्थः । विदेहनगरी मिथिला । तन्निवासिनां मनः । कर्तृ । पक्ष्मपातं निमेषमपि तदृर्शनप्रतिबन्धकत्वाद्वञ्चनां विडम्बनां मन्यते स्म मेने ॥"लट् स्मे" इति भूतार्थे लट् ॥

  यूपवत्यवसिते क्रियाविधौ कालवित्कुशिकवंशवर्धनः ।
  राममिष्वसनदर्शनोत्सुकं मैथिलाय कथयांबभूव सः ॥ ३७॥

 यूपेति ॥ यूपवति क्रियाविधौ कर्मानुष्ठाने । क्रतावित्यर्थः । अवसिते समाप्ते सति कालविदवसरज्ञः कुशिकवंशवर्धन: स मुनी रामम् । अस्यतेऽनेनेत्यसनम् । इषूणामसनमिष्वसनं चापम् । तस्य दर्शन उत्सुकं मैथिलाय जनकाय कथयांबभूव कथितवान् ॥

  तस्य वीक्ष्य ललितं वपुः शिशोः पार्थिवः प्रथितवंशजन्मनः ।
  स्वं विचिन्त्य च धनुर्दुरा[२९]नमं पीडितो दुहितृशुल्कसंस्थया॥३८॥

 तस्येति ॥ पार्थिवो जनकः। प्रथितवंशे जन्म यस्य तस्य तथोक्तस्य । एतेन वरसंपत्तिरुक्ता। शिशोस्तस्य रामस्य ललितं कोमलं वपुर्वीक्ष्य । स्वं स्वकीयं दुरानममानमयितुमशक्यम् ॥ नमेर्ण्यन्तात्खल्॥ धनुर्विचिन्त्य च । दुहितृशुल्कं कन्यामूल्यं जामातृदेयम् । “शुल्कं घट्टादिदेये स्याज्जामातुर्वन्धकेऽपि च" इति विश्वः॥ तस्य धनुर्भङ्गरूपस्य संस्थया स्थित्या ॥ “संस्था स्थितौ शरे नाशे" इति विश्वः।। पीडितो बाधितः ॥ शिशुना रामेण दुष्करमिति दुःखित इति भावः ॥

  अब्रवीच्च भगवन्मतंगजैर्यदृहद्भिरपि कर्म दुष्करम् ।
  तत्र नाहमनुमन्तुमुत्सहे मोघवृत्ति कलभस्य चेष्टि[३०]तम् ॥ ३९ ॥

 अब्रवीदिति ॥अब्रवीच्च । मुनिमिति शेषः। किमिति । हे भगवन्मुने, बृहद्भिर्मतंगजैर्महागजैरपि दुष्करं यत्कर्म तत्र कर्मणि कलभस्य बालगजस्य ॥“कलभः करिशावकः” इत्यमरः ॥ मोघवृत्ति व्यर्थव्यापारं चेष्टितं साहसमनुमन्तुमहं नोत्सहे ।।

  ह्येपिता हि बहवो नरेश्वरास्तेन तात धनुषा धनुर्भूतः।
  ज्यानिघातकठिनत्वचो भुजान्स्वान्विधूय धिगिति प्रतस्थिरे ॥ ४० ॥


 ह्रेपिता इति ॥ हे तात, तेन धनुषा बहवो धनुर्भूतो नरेश्वरा ह्रेपिता ह्रियं

प्रापिता हि ॥ जिह्रतेर्धातोर्ण्यन्तात्कर्मणि क्तः॥“अर्तिह्री-" इत्यादिना पुगागमः ॥ ते नरेश्वरा ज्यानिघातैः कठिनत्वचः स्वान्भुजान्धिगिति विधूयावमत्य प्रतस्थिरे प्रस्थिताः॥

  प्रत्युवाच तमृषिर्निशम्यतां सारतोऽयमथवा गि[३१]रा कृतम् ।
  चाप एव भवतो भविष्यति व्यक्तशक्तिरशनिर्गिराविव ॥४१॥

 प्रतीति ॥ ऋषिस्तं प्रत्युवाच । किमिति । अयं रामः सारतो बलेन निशम्यतां श्रूयताम् । अथवा गिरा सारवर्णनया कृतमलम् । गीर्न वक्तव्येत्यर्थः ॥ “युगपर्याप्तयोः कृतम्" इत्यमरः ॥ अव्ययं चैतत् । “कृतं निवारणनिषेधयोः" इति गणव्याख्याने । गिरेति करणे तृतीया । निषेधक्रियां प्रति करणत्वात् ॥ किंत्वशनिर्वज्रो गिराविव । चापे धनुष्येव भवतस्तव व्यक्तशक्तिर्दृष्टसारो भविष्यति ॥

  [३२]वमाप्तवचनात्स पौरुषं काकपक्षकधरेऽपि राघवे ।
  श्रद्दधे त्रिदशगोप[३३]मात्रके दाहशक्तिमिव कृष्णवर्त्मनि ॥ १२॥

 एवमिति ॥ एवमाप्तस्य मुनेर्वचनात्स जनकः काकपक्षकधरे बालेऽपि राघवे पुरुषस्य कर्म पौरुषं पराक्रमम् ॥ “हायनान्तयुवादिभ्योऽण्" इति युवादित्वादण् ॥ “पौरुषं पुरुषस्योक्तं भावे कर्मणि तेजसि" इति विश्वः ॥ त्रिदशगोप इन्द्रगोपकीटः प्रमाणमस्य त्रिदशगोपमात्रः ॥ “प्रमाणे द्वयसच्-" इत्यादिना मात्रच्प्रत्ययः । ततः स्वार्थे कप्रत्यय: ॥ तस्मिन्कृष्णवर्त्मनि वह्नौ दाहशक्तिमिव । श्रद्दधे विश्वस्तवान् ॥

  व्या[३४]दिदेश गणशोऽथ[३५] पार्श्वगान्कार्मुका[३६]भिहरणाय मैथिलः।
  तैजसस्य धनुषः प्रवृत्तये तोयदानिव सहस्रलोचनः॥४३॥

 व्यादिदेशेति ॥ अथ मैथिलः पार्श्वगान्पुरुषान्कार्मुकाभिहरणाय कार्मुकमानेतुम् ॥ "तुमर्थाच्च-" इति चतुर्थी ॥ सहस्रलोचन इन्द्रस्तैजसस्य तेजोमयस्य धनुषः प्रवृत्तय आविर्भावाय तोयदान्मेघानिव गणान्गणशः॥ “संख्यैकवचनाञ्च वीप्सायाम्" इति शस्प्रत्ययः ॥ व्यादिदेश प्रजिघाय ॥

  तत्प्रसुप्तभुजगेन्द्रभीषणं वीक्ष्य[३७] दाशरथिराददे धनुः ।
  विद्रुतक्रतुमृगानुसारिणं येन बाणमसृजद्वृषध्वजः॥ १४ ॥

 तदिति ॥ दाशरथी रामः प्रसुप्तभुजगेन्द्र इव भीषणं भयंकरं तद्धनुर्वीक्ष्याददे जग्राह । वृषो ध्वजश्चिह्रं यस्य स शिवो येन धनुषा । क्रतुरेव मृगः। विद्रुतं पला-


यितं ऋतुमृगमनुसरति ॥ ताच्छील्ये णिनिः ॥ तं विद्रुतक्रतुमृगानुसारिणं बाणमसृजन्मुमोच ॥

  [३८]ततज्यमकरोत्स[३९] संसदा विस्मयस्तिमितनेत्रमीक्षितः ।
  शैलसारमपि नातियत्नतः पुष्पचापमिव पेश[४०]लं स्मरः ॥४५॥

 आततेति ॥ स रामः संसदा सभया विस्मयेन स्तिमिते नेत्रे यस्मिन्कर्मणि तद्यथा स्यात्तथेक्षितः सन् । शैलस्येव सारो यस्य तच्छैलसारमपि धनुः । स्मरः पेशलं कोमलं पुष्पचापमिव । नातियत्नतो नातियत्नात् ॥ नञर्थस्य नशब्दस्य सुप्सुपेति समासः ॥ आततज्यमधिज्यमकरोत् ।।

  भज्यमानमतिमात्रकर्षणात्तेन वज्रपरुषस्वनं धनुः।
  भार्गवाय दृढमन्यवे पुनः क्षत्रमुद्यतमिव न्यवेदयत् ॥ ४६॥

 भज्यमानमिति ॥ तेन रामेणातिमात्रकर्षणाद्भज्यमानमतएव वज्रपरुषस्वनम् । वज्रमिव परुषः स्वनो यस्य तत् । धनुः । कर्तृ । दृढमन्यवे दृढक्रोधाय ॥ "मन्युः क्रोधे क्रतौ देन्ये" इति विश्वः ॥ भार्गवाय क्षत्रं क्षत्रकुलं पुनरुद्यतं न्यवेदयदिव ज्ञापयामासेव ॥

  दृष्टसारमथ रुद्रकार्मुके वीर्यशुल्कमभिनन्द्य मैथिलः ।
  राघवाय तनयामयोनिजां रू[४१]पिणीं श्रियमिव[४२] न्य[४३]वेदयत् ॥४७॥

 दृष्टेति ॥ अथ मैथिलो जनको रुद्रकार्मुके दृष्टः सारः स्थिरांशो यस्य तद्दृष्टसारम् ॥ “सारो बले स्थिरांशे च" इति विश्वः ॥ वीर्यमेव शुल्कम् । धनुर्भङ्गरूपमित्यर्थः । अभिनन्द्य राघवाय रामायायोनिजां देवयजनसंभवां तनयां सीतां रूपिणीं श्रियमिव साक्षाल्लक्ष्मीमिव न्यवेदयदर्पितवान् । वाचेति शेषः ॥ उक्तमेवार्थं सोपस्कारमाह-

  मैथिलः सपदि सत्यसंगरो राघवाय तनयामयोनिजाम् ।
  संनिधौ द्युतिमतस्तपोनिधेर[४४]ग्निसाक्षिक इवातिसृष्टवान् ॥१०॥

 मैथिल इति ॥ सत्यसंगरः सत्यप्रतिज्ञः ॥ “अथ प्रतिज्ञाजिसंविदापत्सु संगरः" इत्यमरः ॥ मैथिलो राघवायायोनिजां तनयां द्युतिमतस्तेजस्विनस्तपोनिधेः कौशिकस्य संनिधौ । अग्निः साक्षी यस्य सोऽग्निसाक्षिकः ॥ “शेषाद्विभाषा" इति

कप्प्रत्ययः ॥ स इव । सपद्यतिसृष्टवान्दत्तवान् ॥

  प्राहिणोच्च महितं म[४५]हाद्युतिः कोसलाधिपतये पुरोधसम् ।
  भृत्यभावि दुहितुः परिग्रहाद्दि[४६]श्यतां कुलमिदं निमेरिति ।। ४९॥

 प्राहिणोदिति ॥ महाद्युतिर्जनको महितं पूजितं पुरोधसं पुरोहितं कोसला- धिपतये दशरथाय प्राहिणोत्प्रहितवांश्च ॥ किमिति । निमिर्नाम जनकानां पूर्वजः कश्चित् । इदं निमेः कुलं दुहितुः सीतायाः परिग्रहात्स्नुषात्वेन स्वीकाराद्धेतोः। भृत्यस्य भावो भृत्यत्वम् ॥ सोऽस्यास्तीति भृत्यभावि दिश्यतामनुमन्यतामिति ॥

  अन्वियेष सदृशीं स च स्नुषां पाप चैनमनुकूलवाग्द्विजः ।
  [४७]द्य एव सुकृतां हि पच्यते क[४८]ल्पवृक्षफलधर्मि काङ्क्षितम् ॥५०॥

 अन्वियेषेति ॥ स दशरथश्च सदृशीमनुरूपां स्नुषामन्वियेष । रामविवाहमा- चकाङ्क्षेत्यर्थः ॥ अनुकूलवाक्स्नुषासिद्धिरूपानुकूलार्थवादी द्विजो जनकपुरोधाश्चैनं दशरथं प्राप ॥ तथाहि । कल्पवृक्षफलस्य यो धर्मः सद्यःपाकरूपः सोऽस्यास्तीति कल्पवृक्षफलधर्मि । अतः सुकृतां पुण्यकारिणां काङ्क्षितं मनोरथः सद्य एव पच्यते हि ॥ कर्मकर्तरि लट् ॥ स्वयमेव पक्वं भवतीत्यर्थः ॥ “कर्मवत्कर्मणा तुल्यक्रियः" इति कर्मवद्भावात् “भावकर्मणोः" इत्यात्मनेपदम् ॥

  तस्य कल्पितपुरस्क्रियाविधेःशुश्रवान्वचनमग्रजन्मनः।
  उच्चचाल बलभित्सखो व[४९]शी सैन्यरेणुमुषितार्कदीधितिः ॥५१॥

 तस्येति ॥ बलभित्सख इन्द्रसहचरो वशी स्वाधीनतावान् ॥ वश आय- त्ततायां च" इति विश्वः ॥ कल्पितपुरस्क्रियाविधेः कृतपूजाविधेस्तस्याग्रजन्मनो द्विजस्य वचनं जनकेन संदिष्टं शुश्रुवाञ्छ्रुतवान् ॥ शृणोतेः क्वसुः ॥ सैन्यरेणुमुषि- तार्कदीधितिः सन्नुच्चचाल प्रतस्थे ।

  आससाद मिथिलां स वेष्टयन्पीडितोपवनप[५०]दपां बलैः ।
  प्रीतिरोधमसहिष्ट सा पुरी स्त्रीव कान्तपरिभोगमायतम् ॥५२॥

 आससादेति ॥ स दशरथो बलैः सैन्यैः पीडितोपवनपादपां मिथिलां वे- ष्टयन्परिधीकुर्वन् । आससाद । सा पुरी । स्त्री युवतिरायतमतिसक्तं कान्तपरि- भोगं प्रियसंभोगमिव । प्रीत्या रोधं प्रीतिरोधमसहिष्ट सोढवती ॥ द्वेषरोधं तु न सहत इति भावः॥

  तौ समेत्य स[५१]मये स्थितावुभौ भूपती वरुणवासवोपमौ ।
  कन्यकातनयकौतुकक्रियां स्वप्रभावसदृशीं वितेनतुः ॥५३॥

 ताविति ॥समये स्थितावाचारनिष्ठौ ॥ "समयाः शपथाचारकालसिद्धान्तसं-

विदः"इत्यमरः ॥ वरुणवासवावुपमोपमानं ययोस्तौ तथोक्तौ । तावुभौ भूपती ज- नकदशरथौ समेत्य स्वप्रभावसदृशीमात्ममहिमानुरूपां कन्यकानां सीतादीनां तन- यानां रामादीनां च कौतुकक्रियां विवाहोत्सवं वितेनतुर्विस्तृतवन्तौ ॥ तनोतेर्लिट्॥

  पा[५२]र्थिवीमुदवहद्रघूद्वहो लक्ष्मणस्तदनुजामथोर्मिलाम् ।
  यौ तयोरवरजौ वरौजसौ तौ कुशध्वजसुते सुमध्यमे ॥५४॥

 पार्थिवीमिति ॥ उद्वहतीत्युद्वहः ॥ पचाद्यच् ॥ रघूणामुद्वहो रघूद्वहो रामः। पृथिव्या अपत्यं स्त्री पार्थिवी ॥ " तस्यापत्यम्" इत्यणि “ टिड्ढा-" इति ङीप्। तां सीतामुदवहत्परिणीतवान् ॥ अथ लक्ष्मणस्तस्याः सीताया अनुजां जनकस्यौ- रसीमूर्मिलामुदवहत् ॥ यौ वरौजसौ तयो रामलक्ष्मणयोरवरजावनुजातौ भरतश- त्रुघ्नौ तौ सुमध्यमे कुशध्वजस्य जनकानुजस्य सुते कन्यके माण्डवीं श्रुतकीर्तिं चो- दवहताम् ॥ नात्र व्युत्क्रमविवाहदोषो भिन्नोदरत्वात् ॥ तदुक्तम्- "पितृव्यपुत्रे सापत्न्ये परनारीसुतेषु च । विवाहाधानयज्ञादौ परिवेत्ताद्यदूषणम्" इति ॥

  ते चतुर्थसहितास्त्रयो बभुः सूनवो नववधूप[५३]रिग्रहाः।
  सामदानविधिभेदनिग्रहाः सिद्धिमन्त इव तस्य भूपतेः॥५५॥

 त इति ॥ ते चतुर्थसहितास्त्रयः । चत्वार इत्यर्थः । वृत्तानुसारादेवमुक्तम् । सूनवो नववधूपरिग्रहाः । सिद्धिमन्तः फलसिद्धियुक्तास्तस्य भूपतेर्दशरथस्य सा- मदानविधिभेदनिग्रहाश्चत्वार उपाया इव । बभुः ॥ विधीयत इति विधिः । दान- मेव विधिः । निग्रहो दण्डः । सुनूनामुपायैर्वधूनां सिदिभिश्चौपम्यमित्यनुसंधेयम्॥

  ता न[५४]राधिपसुता नृपात्मजैस्ते च ताभिरगमन्कृतार्थताम् ।
  सोऽभवद्वरवधूसमागमः प्रत्ययप्रकृतियोगसंनिभः॥५६॥

 ता इति ॥ ता नराधिपसुता जनककन्यका नृपात्मजैर्दशरथपुत्रैः कृतार्थतां कुलशीलवयोरूपादिसाफल्यमगमन् । ते च ताभिस्तथा ॥ किंच । स वराणां व- धूनां च समागमः । प्रत्ययानां प्रकृतीनां च योग इव । संनिभातीति संनिभः । अभवत् ॥ पचाद्यच् ॥ प्रत्ययाः सनादयो येभ्यो विधीयन्ते ताः प्रकृतयः ॥ यथा प्रकृतिप्रत्यययोः सहैकार्थसाधनत्वं तद्वदत्रापीति भावः ॥

  एवमात्तरतिरात्मसंभवांस्तान्निवेश्य चतुरोऽपि तत्र सः ।
  अध्वसु त्रिषु विसृष्टमैथिलः स्वां पुरीं दशरथो न्यवर्तत ॥ ५७॥


५६-५७ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते-- ते चतुर्थसहितास्त्रयो बभुः सूनवो नववधूपरिग्रहाः । सामदानविधिभेदनिग्रहाः सिद्धिमन्त इव तस्य भूपतेः ।।  एवमिति । एवमात्तरतिरनुरागवान्स दशरथस्तांश्चतुरोऽप्यात्मसंभवान्पुत्रां- स्तत्र मिथिलायां निवेश्य विवाह्य ॥ “निवेशः शिबिरोद्वाहविन्यासेषु प्रकीर्तितः इति विश्वः ॥ त्रिष्वध्वसु प्रयाणेषु सत्सु विमृष्टमैथिलः सन् । स्वां पुरी न्यवर्तत। उद्देशक्रियापेक्षया कर्मत्वं पुर्याः ॥

  तस्य जातु मरुतः प्रतीपगा व[५५]र्त्मसु ध्वजतरुप्रमाथिनः ।
  चिक्लिशुर्भृशतया वरूथिनीमुत्तटा इव नदीरयाः स्थलीम् ॥५०॥

 तस्येति ॥ जातु कदाचिद्वर्त्मसु ध्वजा एव तरवस्तान्प्रमथ्नन्ति ये ते ध्वज- तरुप्रमाथिनः प्रतीपगाः प्रतिकूलगामिनो मरुतः । उत्तटा नदीरयाः स्थलीमकृत्रि- मभूमिमिव ॥ “जानपदकुण्ड-" इत्यादिना ङीप् ॥ तस्य वरूथिनीं सेनां भृश- तया भृशं चिक्लिशुः क्लिश्यन्ति स्म ॥

  लक्ष्यते स्म तदनन्तरं रविर्बद्धभीमप[५६]रिवेशमण्डलः ।
  वैनतेयशमितस्य भोगिनो भो[५७]गवेष्टित इव च्युतो मणिः ॥५९॥

 लक्ष्यत इति ॥ तदनन्तरं प्रतीपपवनानन्तरं बद्धं भीमं परिवेशस्य परिधेर्म- ण्डलं यस्य सः ॥ “परिवेशस्तु परिधिरुपसूर्यकमण्डले" इत्यमरः ॥ रविः । वै- नतेयशमितस्य गरुडहतस्य भोगिनः सर्पस्य भोगेन कायेन ॥ " भोगः सुखे स्त्र्या- दिभृतावहेश्च फणकाययोः" इत्यमरः ॥ वेष्टितश्च्युतः शिरोभ्रष्टो मणिरिव । लक्ष्यते स्म ॥

  श्येनपक्षपरिधूसरालकाः सांध्यमेघरुधिरार्द्रवाससः ।
  अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः॥६०॥

 श्येनेति ॥ श्येनपक्षा एव परिधूसरा अलका यासां तास्तथोक्ताः । सांध्यमे- घा एव रुधिरार्द्राणि वासांसि यासां तास्तथोक्ताः । रजो धूलिरासामस्तीति र- जस्वलाः ॥ " रजःकृष्यासुतिपरिषदो वलच्" इति वलच्प्रत्ययः ॥ दिशः। रज- स्वला ऋतुमत्योऽङ्गना इव । “स्याद्रजः पुष्पमार्तवम्" इत्यमरः । अवलोकनक्षमा दर्शनार्हा नो बभूवुः ॥ एकत्रादृष्टदोषादपरत्र शास्त्रदोषादिति विज्ञेयम् ॥ अत्र र- जोवृष्टिरुत्पात उक्तः॥

  भास्करश्च दिशमध्युवास यां तां श्रिताः प्रतिभयं ववासिरे ।
  क्षत्रशोणितपितृक्रियोचितं चो[५८]दयन्त्य इव भार्गवं शिवाः ॥६१॥

 भास्कर इति ॥ भास्करो यां दिशमध्युवास च यस्यां दिश्युषितः । “उ- पान्वध्याङ्वसः" इति कर्मत्वम् ॥ तां दिशं श्रिताः शिवा गोमायवः ॥ “स्त्रियां शिवा भूरिमायुगोमायुमृगधूर्तकाः" इत्यमरः ॥क्षत्रशोणितेन या पितृक्रिया पितृतर्पणं तत्रोचितं परिचितं भार्गवं चोदयन्त्य इव प्रतिभयं भयंकरं ववासिरे रुरुवुः॥ वासृ शब्दे " इति धातोर्लिट् ॥ “ तिरश्वां वासितं रुतम्" इत्यमरः॥

  तत्प्रतीपपं[५९]वनादि वैकृतं प्रे[६०]क्ष्य शान्तिमधिकृत्य कृत्यवित् ।
  अन्वयुङ्क्त गुरुमीश्वरः क्षितेः स्वन्तमित्यलघयत्स तद्व्यथाम्॥६२॥

 तदिति ॥ तत्पतीपपवनादि वैकृतं दुर्निमित्तं प्रेक्ष्य कृत्यवित्कार्यतः क्षितेरीश्वरः शान्तिमनर्थनिवृत्तिमधिकृत्योद्दिश्य गुरुं वसिष्ठमन्वयुङ्गापृच्छत् ।। ऽनुयोगः पृच्छा च " इत्यमरः ॥ स गुरुः स्वन्तं शुभोदकं भावीति तस्य राज्ञो व्यथामलघयल्लघुकृतवान् ।

  तेजसः सपदि राशिरु[६१]त्थितः प्रादुरास किल वाहिनीमुखे ।
  यः प्रमृज्य नयनानि सैनिकैर्लक्षणीयपुरुषाकृतिश्चिरात् ॥६३॥

 तेजस इति ॥ सपद्युत्थितस्तेजसो राशिर्वाहिनीमुखे सेनाग्रे प्रादुरास किल खलु । यः सैनिकैर्नयनानि प्रमृज्य चिराल्लक्षणीया भावनीया पुरुषाकृतिर्यस्य स तथोक्तः। अभूदिति शेषः ॥

  पि[६२]त्र्यमंशमुपवीतलक्षणं मातृकं च धनुरूर्जितं दधत् ।
  यः ससोम इव धर्मदीधितिः सद्विजित इव चन्दनद्रुमः ॥ ६४॥

 पित्र्यमिति ॥ उपवीतं लक्षणं चिह्नं यस्य तम् । पितुरयं पित्र्यः॥ य्वृतुपित्रुषसो यत्" इति यत्प्रत्ययः ॥ तमंशम् । धनुषोर्जितं धनुरूर्जितम् । मातुरयं मातृकः ॥ “ऋतष्ठन्" इति ठञ्प्रत्ययः ॥ तमंशं च दधद्यो भार्गवः । ससोमश्चन्द्रयुक्तो धर्मदीधितिः सूर्य इव । मद्विजिहः ससर्पश्चन्दन दुम इव । स्थितः ।।

  येन रोषपरुषात्मनः पितुः शासने स्थितिभिदोऽपि तस्थुषा ।
  वेपमानजननीशिरश्छिदा प्रागजीयत घृणा ततो म[६३]ही ॥६५॥

 येनेति ॥ रोषपरुष आत्मा बुद्धिर्यस्य सः॥ "आत्मा जीवो धृतिर्बुद्धिः इत्यमरः ॥ तस्य रोषपरुपात्मनः स्थितिभिदोऽअपि मर्यादालङ्घिनोऽपि पितुः शासने

तस्थुषा स्थितेन वेपमानजननीशिरश्छिदा येन प्राग्घृणाजीयत । ततोऽनन्तरं महाजीयत ॥ मातृहन्तुः क्षत्रवधात्कृतो जुगुप्सेति भावः ॥

  अक्षबीजवलयेन निर्बभौ दक्षिणश्रवणसंस्थितेन यः[६४]
  क्षत्रियान्तकरणेकविंशतेाजपूर्वगणनामिवोद्वहन् ॥ ६६ ।।

 अक्षेति ॥ यो भार्गवो दक्षिणश्रवणे मंस्थितेनाक्षबीजवलयेनाक्षमालया क्षत्रि- यान्तकरणानां क्षत्रियवधानामेकविंशतेरेकविंशतिसंख्याया व्याजोऽक्षमालारूपः पूर्वो यस्यास्तां गणनामुगृहन्निव निर्बभौ ॥

  तं पितुर्वधभवेन मन्युना राजवंशनिधनाय दीक्षितम् ।
  बालसनुरवलोक्य भार्गवं स्वां दशां च विषसाद पार्थिव ॥६॥

 तमिति ॥ पितुर्जमदग्नेर्वधभवेन क्षत्रियकर्तृकवधोद्भवेन मन्युना कोपेन राजवं- शानां निधनाय नाशार्थम् ॥ “निधनं स्यात्कुले नाशे” इति विश्वः ॥ दीक्षितम् । प्रवृत्तमित्यर्थः । तं भार्गवं स्वां दशां चावलोक्य बाला: मूनवो यस्य स पार्थिवो विषसाद ॥ स्वस्यातिदौर्बल्याच्छतोश्चातिक्रोधात्कांदिशीकोऽभवदित्यर्थः ॥

  ना[६५]म राम इति तुल्यमात्मजे वर्तमानमहिते च दारुणे।
  हृद्यमस्य भयदायि चाभवद्रत्नजातमिव हारसर्पयोः॥ ६८॥

 नामेति ॥ आत्मजे पुत्रे दारुणे घोरेऽहिते शत्रौ च तुल्यमविशेषेण वर्तमान राम इति नाम । हारसर्पयोर्वर्तमानं रत्नजातं रत्नजातिरिव । अस्य दशरथस्य हृधं हृदयंगमं भयदायि भयंकरं चाभवत् ॥

  अर्घ्यमय॑मिति वादिनं नृपं सोऽनवेक्ष्य भरताग्रजो यतः।
  क्षत्रकोपदहनार्चिषं ततः संदधे दृशमुदग्रतारकाम् ॥ ६९॥

 अर्ध्यमिति ॥ स भार्गवः । अर्घ्यमय॑मिति वादिनं नृपमनवेक्ष्य । यतो यत्र भरताग्रजस्ततस्तत्र ॥ “इतराभ्योऽपि दृश्यन्ते" इति सार्वविभक्तिकस्तसिः॥ क्षत्रे क्षत्रकुले विषये यः कोपदहनो रोषानिस्तस्याचिषं ज्वालामिव स्थिताम् ॥ ज्वालाभासोर्न पुंस्यचिः" इत्यमरः ॥ उदग्रा तारका कनीनिका यस्यास्ताम् ॥ तारकाक्ष्णः कनीनिका" इत्यमरः ॥ दृशं संदधे ॥

  तेन कार्मुकनिषक्तमुष्टिना राघवो विगतभीः पुरोगतः ।
  अगलीविव[६६]रचारिणं शरं कुर्वता निजगदे युयुत्सुना ॥ ७० ॥

 तेनेति ॥कार्मुकनिषक्तमुष्टिना । शरमङ्गुलीविवरचारिणं कुर्वता । योद्धुमिच्छता युयुत्सुना । तेन भार्गवेण ! कर्त्रा। विगतभीनिर्भीकः सन् । पुरोगतोऽग्रगतो राघवो निजगद उक्तः॥ कर्मणि लिट् ॥


66

  क्षत्रजातम[६७]पकारवैरि मे तन्निहत्य बहुशः शमं गतः ।
  सुप्तसर्प इव दण्डघट्टनाद्रोषि[६८]तोऽस्मि तव विक्रमश्रवात् ॥७१ ॥

 क्षत्रेति ॥क्षत्रजातं क्षत्रजातिर्मेऽपकारेण पितृवधरूपेण वैरि द्वेषि । तत्क्षत्रजातं बहुश एकविंशतिवारानिहत्य शमं गतोऽस्मि ॥ तथापि सुप्तसो दण्डघटनादिव तव विक्रमस्य श्रवादाकर्णनाद्रोषितो रोषं प्रापितोऽस्मि ॥

  मैथिलस्य धनुरन्यपार्थिवैस्वं किलानमितपूर्वम[६९]क्षणोः।
  तन्निशम्य भवता समर्थये वीर्यशृङ्गमिव भग्नमात्मनः ॥७२॥

 मैथिलेति ॥ अन्यैः पार्थिवैः । अनमितपूर्व पूर्वम मतम् ॥ मुप्मुपैति समासः ॥ अस्य मैथिलस्य धनुस्त्वमक्षणोः क्षतवान् । किलेति वार्तायाम् ॥ “वार्ता संभाव्ययोः किल" इत्यमरः ॥ तद्धनुर्भनं निशम्याकर्ण्य भवतात्मनो मम वीर्यमेव शृङ्गं भममिव समर्थये मन्ये ।।

  अन्यदा ज[७०]गति राम इत्ययं शब्द उच्चरित एव मामगात् ।
  व्रीडमावहति मे स संप्रति व्यस्तवृत्तिरुदयोन्मुखे त्वयि ॥७३॥

 अन्यदेति ॥ अन्यदान्यस्मिन्काले जगति राम इत्ययं शब्द उच्चरितः सन्मामेवागात् ॥ संप्रति त्वय्युदयोन्मुखे सति व्यस्तत्तिविपरीतत्तिः । अन्यगामीति यावत् । स शब्दो मे व्रीडमावहति लज्जां करोति ॥

  बिभ्रतोऽस्त्रमचलेऽप्यकुण्ठितं द्वौ रिपू मम मतौ समागसौ ।
  धे[७१]नुवत्सहरणाच्च हैहयस्त्वं च कीर्तिमपहर्तुमुद्यतः ॥ ७४ ॥

 बिभ्रत इति ॥ अचले क्रौञ्चादावप्यकुण्ठितमस्त्रं बिभ्रतो मम द्वौ समागसौ तुल्यापराधी रिपू मतौ । धेनोः पितृहोमधेनोर्वत्सस्य हरणाद्धेतोर्हैहयः कार्तवीर्यश्च च । कीर्तिमपहर्तुमुद्यत उद्युक्तस्त्वं च ॥ वत्सहरणे भारतश्लोकः--"प्रमत्तश्चाश्रमात्तस्य होमधेन्वास्ततो बलात् । जहार वत्सं क्रोशन्त्या अभञ्ज च महाद्रुमान्" इति।।

  क्षत्रियान्तकरणोऽपि विक्रमस्तेन मामवति नाजिते त्वयि ।
  पावकस्य महिमा स गण्यते कक्षवज्ज्वलति सागरेऽपि यः॥७५॥

 क्षत्रियोति ॥ तेन कारणेन । क्रियते येनासौ करणः। क्षत्रियान्तस्य करणाऽपि विक्रमः । त्वय्यजिते । मां नावति न प्रीणाति । तथाहि । पावकस्याग्नेर्महिमा स गण्यते यः कक्षवत्कक्ष इव ॥ तत्र तस्यैव" इति सप्तम्यर्थे वतिः॥

सागरे&पि ज्वलति॥

  विद्धि चा[७२]त्तबलमोजसा हरेरैश्वरं धनुरभाजि यत्त्वया ।
  खातमूलमनिलो नदीरयैः पातयत्यपि मृदुस्तटद्रुममम्॥ ७६ ॥

 विद्धीति॥ किंच । ऐश्वरं धनुर्हरेर्विष्णोरोजसा बलेनात्तबलं हृतसारं च विद्धि । यद्धनुस्त्वयाभाज्यभञ्जि ॥ "भञ्जेश्च चिणि" इति विभाषया नलोपः ॥ तथाहि । नदीरयैः खातमूलमवदारितपादं तटद्रुमं मृदुरप्यनिलः पातयति ॥ ततः शिशुरपि रौद्रं धनुरभाङ्क्षमिति मा गर्वीरिति भावः ॥

  तन्मदीयमिदमायुधं ज्यया संगमय्य सशरं विकृष्यताम् ।
  तिष्ठतु प्रधनमेवमप्यहं तुल्यबाहुतरसा जितस्त्वया ॥७७॥

 तदिति ॥ तत्तस्मान्मदीयमिदमायुधं कार्मुकं ज्यया संगमय्य संयोज्य ॥ "ल्यपि लघुपूर्वात्" इति णेरयादेशः॥ सशरं यथा तथा त्वया विकृष्यताम् । प्रधनं रणस्तिष्ठतु । प्रधनं तावदास्तामित्यर्थः ॥ "प्रधनं मारणे रणे" इति विश्वः ॥ एवमपि मद्धनुःकर्षणेऽप्यहं तुल्यबाहुतरसा समबाहुबलेन ॥ "तरसी बलरंहसी" इत्यमरः ॥ त्वया जितः ॥

  कातरोऽसि यदि वो[७३]द्गतार्चिषा तर्जितः परशुधारया मम ।
  ज्यानिघातकठिनाङ्गुलिर्वृथा बध्यतामभययाचनाञ्जलिः ॥७८॥

 कातर इति ॥ यदि वोद्गतार्चिषोद्गतत्विषा मम परशुधारया तर्जितः कातरोऽसि भीतोऽसि । वृथा ज्यानिघातेन कठिना अङ्गुलयो यस्य स तथोक्तोऽभययाचनाञ्जलिरभयप्रार्थना ञ्जलिर्बध्यताम् ॥ "तौ युतावञ्जलिः पुमान्" इत्यमरः॥

  एवमुक्तवति भीमदर्शने भार्गवे स्मितविकम्पिताधरः ।
  तद्धनुर्ग्रहणमेव राघवः प्रत्यपद्यत समर्थमुत्तरम् ॥७९॥

 एवमिति ॥ भीमदर्शने भार्गव एवमुक्तवति सति । राघवः स्मितेन हासेन विकम्पिताधरः सन् । तद्धनुग्रहणमेव समर्थमुचितमुत्तरं प्रत्यपद्यताङ्गीचकार ।

  पूर्वजन्मधनुषा समागतः सोऽतिमात्रल[७४]घुदर्शनोऽभवत् ।
  केवलोऽपि सुभगो नवाम्बुदः किं पुनस्त्रिदशचापला[७५]ञ्छितः ॥८०॥

 पूर्वेति॥ पूर्वजन्मनि नारायणावतारे यद्धनुस्तेन समागतः संगतः स रामोऽतिमात्रमत्यन्तं लघुदर्शनः प्रियदर्शनोऽभवत् ॥ तथाहि । नवाम्बुदः केवलो रिक्तोऽतिसुभगः । त्रिदशचापेनेन्द्रधनुषा लञ्छितश्चिह्नितः किं पुनः । सुभग एवेति भावः॥

  तेन भु[७६]मिनिहितैककोटि तत्कार्मुकं च बलिनाधिरोपितम् ।
  नि[७७]ष्प्रभश्च रिपुरास भूभूतां धूमशेष इव धूमकेतनः॥८॥

 तेनेति ॥ बलिना तेन रामेण भूमिनिहितैका कोटिर्यस्य तत् । कर्मणे प्रभवतीति कार्मुकं धनुश्च ॥ "कर्मण उकञ्" इत्युकञ्प्रत्ययः॥ अधिरोपितम् । भूभृतां रिपुर्भार्गवश्च । धूमशेषो धूमकेतनोऽग्निरिव । निष्पभो निस्तेजस्क आस बभूव ॥ आसेति तिङन्तप्रतिरूपकमव्ययं दीप्त्यर्थकस्यास्ते रूपं वा ॥

  तावुभावपि परस्परस्थितौ वर्धमानपरिहीनतेजसौ।
  पश्यति स्म जनता दिनात्यये पार्वणौ शशिदिवाकराविव ॥८२॥

 ताविति ॥ परस्परस्थितावन्योन्याभियुक्तौ । वर्धमानं च परिहीनं चेति द्वन्द्वः । वर्धमानपरिहीने तेजसी ययोस्तावुभौ राघवभार्गवावपि । दिनात्यये सायंकाले पर्वणि भवौ पार्वणौ शशिदिवाकराविव । जनता जनसमूहः ॥ "ग्रामजनबन्धुसहायेभ्यस्तल" इति तल्प्रत्ययः ॥ पश्यति स्मापश्यत् ॥ अत्र राघवस्य शशिना भार्गवस्य भानुनौपम्यं द्रष्टव्यम् ॥

  तं कृपामृदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यमात्मनि ।
  स्वं च संहितम[७८]मोघमाशुगं व्याजहार हरसूनुसंनिभः ॥ ८३ ॥

 तमिति ॥ हरसूनुसंनिभः स्कन्दसमः कृपामृदू राघवः । आत्मनि विषये स्खलितवीर्यं कुण्ठितशक्तिं तं भार्गवं स्वं स्वकीयं संहितममोघमाशुगं बाणं चावेक्ष्य । व्याजहार बभाषे ॥

  न प्रहर्तुमलमस्मि निर्दयं विप्र इत्यभिभवत्यपि त्वयि ।
  शंस किं गतिमनेन पत्रिणा हन्मि लोकमु[७९]त ते मखार्जितम् ॥८१॥

 नेति ॥ अभिभवत्यपि त्वयि । विप्र इति हेतोः। निर्दयं प्रहर्तुमलं शक्तो नास्मि । किंत्वनेन पत्रिणा शरेण ते गतिं गमनं हन्मि । उत मखार्जितं लोकं स्वर्गं हन्मि शंस ब्रूहि ॥

  प्रत्युवाच तमृषिर्न तत्त्वतस्त्वां न वेद्मि पुरुषं पुरातनम् ।
  गां गतस्य तव धाम वैष्णवं कोपितो ह्यसि मया दिदृक्षुणा ॥८५॥

 प्रतीति ॥ ऋषिर्भार्गवस्तं रामं प्रत्युवाच । किमिति । तत्त्वतः स्वरूपतस्त्वां पुरातनं पुरुषं न वेद्मीति न । किंतु वेदयेवेसर्थः । किंतु गां गतस्य भुवमवतीर्णस्य तव वैष्णवं धाम तेजो दिदृक्षुणा द्रष्टुमिच्छुना मया कोपितो ह्यसि ॥

  भस्मसात्कृतवतः पितृद्विषः पा[८०]त्रसाच्च वसुधां ससागराम् ।
  आहितो जयविपर्ययोऽपि मे श्लाघ्य एव परमेष्ठिना त्वया ॥८६॥

 भस्मसादिति ॥ पितृद्विषः पितृवैरिणो भस्मसात्कृतवतः कोपेन भस्मीकुर्वतः॥ "विभाषा सातिकार्त्स्न्ये " इति सातिप्रत्ययः ॥ ससागरां वसुधां च पात्रसात्पात्राधीनं देयं कृतवतः ॥ "देये त्रा च" इति चकारात्सातिः ॥ कृतकृत्यस्य मे परमेष्ठिना परमपुरुषेण त्वयाहितः कृतो जयविपर्ययः पराजयोऽपि श्लाघ्य आशास्य एव

  तद्गतिं मतिमतां वरेप्सितां पुण्यतीर्थगमनाय रक्ष मे ।
  पीडयिष्यति न मां खिलीकृता स्वर्गपद्धतिरभोगलोलपम् ॥८७॥

 तदिति ॥ तत्तस्मात्कारणाद्धे मतिमतां वर पुण्यतीर्थगमनायाभुमिष्टामीप्सितां मे गति रक्ष पालय । किंतु खिलीकृता दुर्गमीकृतापि खर्गपद्धतिरभोगलोलुपं भोगनिःस्पृहं मां न पीडयिष्यति । अतस्तामेव जहीत्यर्थः॥

  प्रत्यपद्यत तथेति राघवः प्रा[८१]ङ्मुखश्च विससर्ज सायकम् ।
  भार्गवस्य सुकृतोऽपि सोऽभवत्स्वर्गमार्गपरिघो दुरत्ययः॥८८॥

 प्रत्यपद्यतेति ॥ राघवस्तथेति प्रत्यपद्यताङ्गीकृतवान् । प्राङ्मुख इन्द्रदिङ्मुखः सायकं विससर्ज च । स सायकः सुकृतोऽपि साधुकारिणोऽपि॥करोतेः क्विप् ५॥ भार्गवस्य दुरत्ययो दुरतिक्रमः स्वर्गमार्गस्य परिघः प्रतिबन्धोऽभवत् ॥

  राघवोऽ[८२]पि चरणौ तपोनिधेः क्षम्यतामिति वदन्समस्पृशत् ।
  निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्तये ॥ ८९॥

 राघव इति ॥ राघवोऽपि क्षम्यतामिति वदस्तपोनिधेर्भार्गवस्य चरणौ समस्पृशत्मणनाम ॥ तथाहि । तरस्विनां बलवतां तरसा बलेन निर्जितेषु शत्रुषु प्रणतिरेव कीर्तये । भवतीति शेषः॥

  राजसत्वमवधूय मातृकं पित्र्यमस्मि गमितः शमं य[८३]दा ।
  नन्वनिन्दितफे[८४]लो म[८५]म त्वया निग्रहोऽप्ययम[८६]नुग्रहीकृतः॥९०॥

 राजसत्वमिति॥मातुरागतं मातृकं राजसत्वं रजोगुणप्रधानत्वमवधूय पितुरागतं पित्र्यं शमं यदा गमितोऽस्मि । तदा त्वया ममापेक्षितत्वादनिन्दितमगर्हितं फलं स्वर्गहानिलक्षणं यस्य सोऽयं निग्रहोऽपकारोऽप्यनुग्रहीकृतो ननूपकारीकृतः खलु॥

१ २ ३ ४ ५ ६ ७

  सा[८७]धयाम्यहमविघ्नमस्तु ते देवकार्यमुपपादयिष्यतः।
  ऊचिवानिति वचः सलक्ष्मणं लक्ष्मणाग्रजमृषिस्तिरोदधे ॥९॥

 साधयामीति ॥ अहं साधयामि गच्छामि । देवकार्यमुपपादयिष्यतः संपादयिष्यतस्तेऽविघ्नमस्तु विघ्नाभावोऽस्तु ॥ “अव्ययं विभक्ति-" इत्यादिनार्थाभावेऽव्ययीभावः ॥ सह लक्ष्मणेन सलक्ष्मणः । तम् ॥ " तेन सहेति तुल्ययोगे" इति बहुव्रीहिः ॥ लक्ष्मणाग्रजं राममिति वच अचिवानुक्तवान् ॥ ब्रूञः क्वसुः॥ ऋषिस्तिरोदधेऽन्तर्दधे ॥

  तस्मिन्गते विजयिनं परिरभ्य रामं
   स्नेहादमन्यत पिता पुनरेव जातम् ।
  तस्याभवत्क्षणशुचः परितोषलाभः
   कक्षामिलजिततरोरिव वृष्टिपातः ॥ ९२ ॥

 तस्मिन्निति ॥ तस्मिन्भार्गवे गते सति । विजयिनं रामं पिता स्नेहापरिरभ्यालिङ्गय पुनर्जातमेवामन्यत ॥ क्षणं शुग्यस्येति विग्रहः । क्षणशुचस्तस्य दशरथस्य परितोषलाभः संतोषपातिः । कक्षाग्निना दावानलेन । कक्षः शुष्ककाननवीरुधोः" इति विश्वः ॥ लचितस्याभिहतस्य तरोदृष्टिपात इव । अभवत् ॥

  अथ पथि गमयित्वा क्लृप्तरम्योपकार्ये
   कतिचिदवनिपालः शर्वरीः शर्वकल्पः ।
  पुरमविशदयोध्यां मैथिलीदर्शनीनां
  कुवलयितगवाक्षां लोचनैरङ्गनानाम् ॥ ९३ ॥

 अथेति ॥ अथ । ईषदसमाप्तः शर्वः शर्वकल्पः ॥ " ईषदसमाप्तौ-" इति कल्पप्पत्ययः॥ अवनिपालः कप्ता रम्या नवा उपकार्या यस्मिन्स तस्मिन्पथि क तिचिच्छवरी रात्रीगमयित्वा मैथिलीदर्शनीनामङ्गनानां लोचनैः कुवलयानि येषां संजातानि कुवलयिताः॥ “तदस्य संजातं तारकादिभ्य इतच्" इतीतच्मत्ययः॥ कुवलयिता गवाक्षा यस्यास्तां पुरमयोध्यामविशत्मविष्टवान् ॥

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
सीताविवाहवर्णनो नामैकादशः सर्गः ।


  1. मेदिनीपतिः.
  2. सत्क्रियाम्.
  3. तावता.
  4. विहिता.
  5. सान्द्रपुष्प.
  6. प्रयास्यतोः.
  7. शिखण्डिकौ.
  8. वशप्रवर्तिनौ.
  9. विकचपद्मशोभिनाम्।
  10. न च.
  11. स्थलनिवेशताटनी; स्थलनिवेशिताटिनी.
  12. अनुगृह्णती.
  13. ताटका.
  14. उग्रगन्धया.
  15. ताटकोरसि.
  16. केवलम्.
  17. ताटकान्तकः.
  18. दर्शनोत्सुक.
  19. ताटकासुतम्.
  20. विससर्ज .
  21. पक्षिणाम् .
  22. वाग्जितस्य.
  23. अवभृथप्लुतः.
  24. या.
  25. सकलकल्मषच्छिदाम्.
  26. ऋषिम्,
  27. सहितः.
  28. स पर्ययात्.
  29. दुरासदम् .
  30. साहसम् .
  31. कृतं गिरा,
  32. इत्थम्।
  33. गोपलाञ्छने.
  34. आदिदेश.
  35. सः.
  36. कार्मुकस्य हरणाय.
  37. प्रेक्ष्य.
  38. आत्तसज्जम्.
  39. च.
  40. कोमलम्.
  41. पार्थिवः; स्वां ददौ
  42. इति.
  43. अमरद्युतिः.
  44. अग्निसाक्षिकम्.
  45. महाद्युतिम्,
  46. इष्यताम्.
  47. सत्यम्.
  48. कल्पवृक्षसमधर्मकाङ्क्षितम्.
  49. बली.
  50. पादपैः.
  51. समयस्थितौ.
  52. मैथिलीम्,
  53. परिग्रहात्.
  54. च पार्थिवसुताः-
  55. वर्त्मनि.
  56. परिवेष.
  57. भोगवेष्टन:-
  58. नोदयन्त्यः; प्रेरयन्त्यः.
  59. मरुतादि.
  60. क्षिप्रशान्तम् ; क्षिप्रशान्त्यम् .
  61. उच्छिखः.
  62. पित्र्यवंशम्
  63. क्षिति:
  64. सः.
  65. रामनाम:.
  66. विवरवर्तिनम्.
  67. अपकारि वैरि.
  68. उद्यतः; उत्थितः
  69. अक्षिणो:.
  70. जयति.
  71. तातधेनुहरणात् .
  72. आत्तरसम्
  73. शुभदर्शन:
  74. लाञ्छनः
  75. भूमिनिहतैककोटि तत्; भूमिनिहितैककोटिना
  76. प्राप वर्णविकृति च भार्गवो वृष्टिधौत इव पासवध्वजः
  77. अवन्ध्यम्
  78. अथ
  79. विप्प्रसात्.
  80. प्राङ्मुखम् .
  81. अथ.
  82. यतः.
  83. फले.
  84. मयि.
  85. अनुग्रहः कृतः.
  86. साधु यामि.