पुरुषोत्तमसंहिता
अध्यायः १
[[लेखकः :|]]
अध्यायः २ →
पुरुषोत्तमसंहितायाः अध्यायाः


ओं
(श्रीमत्पांचरात्रदिव्यागमांतर्गत)
श्रीपुरुषोत्तम संहिता
प्रथमोध्यायः-शास्त्रावतारविधिः
मंगळं.
नमश्श्रीवासुदेवाय सत्यज्ञानस्वरूपिणे
स्वाश्रितावरदीक्षाय मोक्षैकफलदायिने. 1
मुक्त्युपाय विषये ऋषि प्रश्नः
ऋषयः-
श्रुता वेदास्त्वया पूर्वं धर्मशास्त्राण्यनेकशः
एतेषु मुक्त्युपायं तु न पश्याम स्तपोधन. 2
त द्वदस्व महच्छास्त्रं निश्रेयसकरं (परम्)शुभं
एव सांसारिकं दुःखं तरामोज्ञानवर्त्मना. 3
वसिष्ठप्रतिवचनं
वसिष्ठः-
पांचरात्रागम प्रशस्तता कथनं, तच्छास्त्रावतरणंच
भगवद्भक्ति रेव स्या द्भक्तानां मुक्तिकारणं
तद्भक्तिबोधकं शास्त्रंपांचरात्रागमंस्मृतम्. 4
रजोगुणावनोदाय ब्रह्मणे विष्णुना पुरा
यदुक्तंपांचरात्राख्यं रहस्याम्नायमुत्तमं. 5
तच्छृणुध्वं मुनिश्रेष्ठास्संसारांबुधितारकम्
सार्धकोटिप्रमाणेन ब्रह्मणा केशवा च्छ्रतम्. 6
रात्रिभिः पंचभि स्सर्वं पांचरात्रागमं स्मृतम्
एत दागमशास्त्रेण बिंबदेवालयादिकम्. 7
विनिर्माय प्रतिष्ठाप्य नित्य माराधयन्नरः
शाश्वतं पद माप्नोति पुन रावत्तिवर्जितम्. 8
पोंचरात्रागम
ऋषयः-
सांप्रदायश्रवणार्थं ऋषिप्रश्नः
भगवन्मुनिशार्दूल सर्वशास्त्रविशारद
कैवल्यपद मिच्छूना मस्माकं शरणार्थिनाम्. 9
तत्पांचरात्रशास्त्रस्य विधानं संप्रकाशय
वसिष्ठप्रतिवचनं
वसिष्ठः-
श्रीपांच रात्रागम शब्दार्थ निरूपणंनामनिर्देशानिच एकायनं
श्रुणुध्वं मुनय स्सर्वे वेदमेकायनाभिदम्. 10
पांचरात्रं मूलवेदं सात्वतं तंत्रमित्यपि
भगवच्छास्त्र मिति त न्नामभि परिपठ्यते. 11
मोक्षायनाय वै पंथा एतदन्योन विद्यते
तस्मा देकायनं चेति प्रवदंति मनीषिणः. 12
आगमः
आचारकथनाद्दव्य गतिप्राप्तिविधानतः
माङात्म्यतत्वकथना दागमश्चेति गण्यते. 13
मूलवेदः
महतो वेदवृक्षन्य मूलभूतो महा नयम्
ऋगाद्यास्कंध भूतास्तेशाखाभूताश्चयोगिनः. 14
जगन्मूलस्य वेदस्य वासुदेवस्य मूख्यतः
प्रतिपादकता सिद्धा मूलवेदाख्यता द्विजाः 15
सात्वतं तंत्रं
सत्वस्वरूपहरिणा प्रोक्तत्वा त्सात्वतं(श्रुतम्)मतम्
तनोति विपूलानर्थान्‌तत्वसंत्रसमाश्रितान्‌. 16
त्राणं च कुरुते यस्मात्तंत्रमि त्यभिधीयते
पांचरात्रंतुसर्वेषांशास्त्राणांमूलकारणम्. 17
ब्राह्मण स्सर्ववर्णेषु यतिश्चाश्रमिषूत्तमः
पंचरात्र प्रशस्तिः
यद्वद्गंगा च त्थीरेषुदैवतेष्वसि चाच्युतः. 18
तद्वस्चर्वेषु शास्त्रेषु पांचरात्रं प्रशस्यते
पांचरात्रं महद्दिव्यंशास्त्रंश्रुतिविभावनम्. 19
विशेषे णाधिगंतव्यं गीतं भगवता स्वयम्
यजेत पुरुषं साक्षाद्यथार्हं प्रतिमादिषु. 20

भगवन्नरूपण
ऋषयः-
तदर्चनाविधौ ऋषिप्रश्नः
को वा पुरुष इ त्युक्तो विधिः को वा तदर्चने
प्रदिमालक्षणं (प्रदिमालक्षणंब्रूहि विस्तरेणद्विजोत्तम)कीदृक् वदस्वभगवन्मुने. 21

वसिष्ठवचनं
वसिष्ठः-
श्रीपुरुषोत्तम संहितावतरणं
पुरुषोत्तमेन देवेन पूर्वं भगवता स्वयम्
पांचरात्रागमं दिव्यं ममपित्रेस्वयंभुवे. 22
प्रोक्तंतच्च मया लब्धं वारिधे रमृतं यथा
संहिता प्रशस्तिः
कर्षणादिप्रतिष्ठांतं प्रतिष्ठाद्युत्सवांतकम् 23
उत्सवं तु समारभ्य प्रायश्चित्तांत मेव हि.
यस्यांसमगं संप्रोक्तं पुरुषोत्तम संहिता 24
प्रयोजनं च शास्त्रस्य मोक्षः प्रकृतिदुर्लभः.
अभिधेयं भगवतो समाराधन मुत्तमम्. 25
संबंधो वीक्ष्यते सद्भि स्साध्यसाधकलक्षणः.
श्रुतिमूलमिदंतंत्रंप्रमाणंकल्पसूत्रवत्. 26
वेदशास्तात्परं नास्ति न दैवंकेशवात्परम्
तस्माद्भजस्वदेवेशं (विधिनानेन वैद्विजाः) विधिनानेन केवलम्. 27
तंत्रनाम
ऋषयः-
श्रवणार्धं ऋषि
कतिभेदानि तंत्राणि नामधेयानिकानि व
प्रश्नः
श्रोतुमिच्छामिविप्रेंद्रपरं कौतूहलंहिनः. 28
वसिष्ठः-
वसिष्ठ वचनं तंत्रनाम संकीर्तनं
शत मेक मथाष्टौ च तंत्रेस्मि न्विदितं मया
नामधेयानिचैतेषां शृण्वंतु सुसमाहिताः. 29
मार्कंडेयं पार्षदं च नारदीयंच संहिता
विश्वामीत्रं वैनतेयं संहिता गरुडस्य च 30
काश्यपं पैंगलाख्यंच वासिष्ठंपुष्कराह्वयं
सत्वाख्यं मनकाख्यं च विष्णुसिद्धांत संहिता. 31
पाद्मं पद्मोद्भवं ज्ञेयं विहगेंद्रं च वारुणं
नलकूबर माग्नेयं वामनं शौनकं तथा. 32
पाविकं पार मैश्वर्यं पाराशर्य मतः परम्
विष्वक्सेनं(खगेंद्रंच)खगेशं च वीरमांगळिकं तथा. 33
श्रीविष्णुतिलकं चैव लक्ष्मीतिलक संहिता
दशोत्तरं च शांडिल्यं मारीचस्य च संहिता. 34
मौद्गलं रोमशं चैव वामदेवं सुबोधकम्
मेरु गंगा च सत्योक्तमैंद्रं परमपूरुषम्. 35
नारसिंहं हयग्रीवं दूर्वासं कृष्णसंहिता
पुष्टितंत्रं महातंत्रं पुरुषोत्तम संहिता. 36
ब्रह्मांडं चापिकौमार मीश्वरं मत्स्यसंहिता
भारद्वाजंयाज्ञ्यवल्क्यंगजेंद्रंमनुसंहिता. 37
श्रीपुष्करमहालक्ष्मी कुशलानंद पावनाः
पंचप्रश्नश्रियःप्रश्नं प्रह्लादंसात्वतंततः. 38
कपिंजलं च ब्रह्मोक्तं अगस्त्यं जैमिनं तथा
विष्णुवैभविकं सौरं सौम्यं हारीति मेवच. 39
कात्यायनं च वाल्मीकं हैरण्यं कापिलं तधा
जाबालं वायवीयं तु वारुणांगीरसं तथा. 40
नारायणं च व्यासाख्यं ब्रह्मनारद संहिता
दत्तात्रेयं कण्वगार्ग्य संहिता कलिराघवम्. 41
प्राचेतसं पौष्करं च (मधुसूदन संहिता)मथुसंग्रह संहिता
संवादमिंत्रशुक्राभ्यामुमामाहेश्वराह्वयम् 42
बोधायन मनंतं च वाराहं च ननंदनम्
पुलस्त्यं पुलहं चैव वासुदेवस्य संहिता. 43
संकर्षणं भृगुश्चैव गांधर्व गणसंहिता
नारदोत्तरविज्ञान मेवमष्टोत्तरं शतम्. 44
अनुक्तमन्यतो ग्राह्यमेव
अनुक्त मन्यतो ग्राह्यं संहितासु परस्परम्.
आचार्यं वरयेत्पूर्वंयजमानःप्रयत्नवान्
इति श्रीपांचरात्रे महोपनिषदि पुरुषोत्तम
संहितायां शास्त्रावतारविधिर्नाम
प्रथमोध्यायः