← अध्यायः २० पुरुषोत्तमसंहिता
अध्यायः २१
[[लेखकः :|]]
अध्यायः २२ →
पुरुषोत्तमसंहितायाः अध्यायाः


ओं.
श्रीमत्पांचरात्रदिव्यागमे श्रीपुरुषोत्तमसंहितायां
एकविंशोध्यायः
विमानादिप्रतिष्ठाविधिः
श्रीभगवानुवाच.
विमानप्रतिष्ठा
प्रासादमंटपादीनां प्रतिष्ठालक्षणं शृणु
प्रासाद स्याग्रतः कुर्या द्विधिवद्यागमंटपं. 1
चतुर्द्वार समायुक्तं चतुस्तोरण भूषितम्
प्रासादस्यापि परितः कुर्यात्कुंडाष्टकं गुरुः. 2
यागपंटपभूभागे कुंडमेकं प्रकल्पयेत्
समस्त मूर्तिहोमंतु तस्मि(कुर्याद्विजोत्तमः)न्ने वप्रकल्पयेत्. 3
रात्रावेवांकुरारोपं यथाविधि समाचरेत्
शैलोद्धंपूर्ववत्कुंभंकृत्वाधातुमयंतुवा. 4
तद्विगोळकमानेन मंत्रबिंबेनवैसह
अधिवास्य यधान्यायं सर्वोपकरणान्वितं. 5
म्नानार्थमखिलं ताभ्यामापाद्यचयधाविधि
तस्मिन्‌रत्नादिसंयुक्ते बिंबंकुंभेनिवेश्यच. 6
पुष्पैराभरणैर्वस्रै च्छन्नं कृत्वार्घ्यपुष्पवत्
शनैः प्रासादशिखर मारुहेन्मूर्तिपैस्सह. 7
रत्नन्यासं ततःकृत्वा (शास्त्रोक्तेनैन मार्गतः)पूर्वोक्तेन क्रमेणतः
निवेशयेत्ततोबिंबं शिखाकुंभ समन्वितम्. 8
संपूज्यवानसाच्छाद्य सुधयादार्थ्य माचरेत्
प्रासादं स्थापये त्पश्चात् षड्भिस्सिद्धार्थकादिभिः. 9
विमान पट्टिकायांतु पंचविंशति तंतुभिः
बध्वातु कौतुकंपश्चात् कुर्याच्छायाधिवासनम्. 10
दर्पणे स्नपनं कुर्यात् पूर्व वद्देशिकोत्तम
चतुर्दिक्षु विमानस्य मूर्तयः कल्पितायदि. 11
नेत्राणि तैषां चोन्मील्य यथाशास्त्रक्रमेणतु
विमानस्यापि कुर्वीत कूर्च द्वाराधिवासनम्. 12
प्राक्कुंडेसकलंहोममाचार्यस्स्वयमाचरेत्
पूर्णाहुतिंततःकृत्वाचक्रं विघ्नक्षयंवरम्. 13
प्रतिष्ठाप्य समभ्यर्च ततोस्त्रं समनंतरम्
त्रियंशेन शिखादुच्चं शिखामंत्रेण विन्यसेत्. 14
प्रासाद बिंबयोर्वि प्रस्थापनं युगपद्भवेत्
विमानस्य प्रतिष्ठेद्धं समासात्कीर्तितं मया. 15
मंट प्रतिष्ठा
श्रणुध्पं मंटपादीनां प्रतिष्ठां मुनिपुंगवाः
मंटपं प्रथमं चाग्य्रं तधै वास्थानमंटपम्. 16
प्राकारं वचनावासं कोशागारांबरास्सदे
पानीय पुष्पशालाॆ च तथावै यागमंटपम्. 17
थान्यागारादि सर्वांच क्षाघये द्बहुभिर्जलैः
पर्यग्निकरणं कृत्वा मार्बनोल्लेपनादिकम्. 18
पंचगव्यैश्च संप्रोक्ष्य (चालं कृत्य विशेषतः)वितानाद्यैश्च भूषयेत्
गंधैश्च धूपयित्वातु दीपानारोपयेत्ततः 19
सुथाचूर्णैरलंकृत्व विकिरेद्भु विचाक्षतान्
वाचयित्वातु पुण्याहं वास्तुनाधं ततोर्चयेत्. 20
(ध्यान्यपीठं प्रकल्याध महाकुंभं निवेशयेत्)प्रकल्प्यथान्यपीठं तु तत्रकुंभं निवेशयेत्.
देवं तत्रसमभ्यर्च सांगं सपरिवारकम्. 21
स्थंडिलेवापि कुंडेवा प्रतिष्ठाप्यानलं ततः
[अधिकाठाणि
होमं कुर्याद्यधाशास्त्रं
पूर्वोक्तेनैव वर्त्मना
मंटपाना मधिपतिं तौर्ख्यं हुत्वा स्वमंत्रतः
सहस्रमयुतं वापि अष्टोत्तरशतंतुवा
समिधाज्यचरून् चैव प्रत्येकंतु पृधक् पृथक्.]
देवमग्नौतु संतर्प्य वूर्णाहुति मथाचरेत्. 22
सुमुहूर्तेतु संप्राप्तेप्रोक्ष मेत्कुंभतोयुतः
वाहन रध गोपुरादीनां प्रतिष्ठा द्वारशाखा कवाटादि प्रतिष्ठा
इत्येवं मंटपादीनां प्रतिष्ठाविधिरीरितः. 23
रथातिगौपुरादीनां वाहनानां समं स्मृतम्
द्वारेद्वारे प्रकल्प्येत कवाटद्वय मब्जज. 24
प्रोक्षये द्द्वारशाखाश्च पुण्याहस्य जलेनतु
संप्रोक्ष्याद्भिश्च वासोभि राच्छाद्य स्थंडिले ततः 25
कवाटाश्च द्वारशाखा स्थाप्यकुंभेयजे त्ततः
अष्टौ कुंभां श्च परितः वासुदेवादिमंत्रतः. 26
कुंभस्योत्तरदेशेतु करकं स्थापयेद्गुरुः
तोरणादीनि संपूज्य अथिवासं च कारयेत्. 27
होमं च विधिवत्कृत्वा संपाताज्येन सेचयेत्
सुमुहूर्ते सुलग्ने च कवाटाधस्थिताश्मनि. 28
गर्तेतु रत्न विन्यासं पुण्यांहं वाचये त्ततः
पंचगव्येन संप्रोक्ष्य कवाटौस्थापये द्विजः. 29
कूर्चेन कुंभतोयेन देवानावाहये त्ततः
अधोभागेतु शांतिंच वाग्देवीं दक्षिणे तधा. 30
उत्तरेतु रतिंचैव लक्ष्मीमूर्ध्वेतु विन्यसेत्
कवाटे दक्षिणेब्रह्मन्‌ विश्वदृग्भूतभावनौ. 31
कवाटे वामकेस्थाप्यौ विश्ववक्त्रः प्रतापवान्
दशावदारमूर्तींच तथावाह्य यधाक्रमं 32
वेत्रेषु वेतशास्त्राणि पुराणानि क्रमान्न्यसेत्
नाराचेषुत्रयत्रिंश द्देवानावाहयेत्ततः. 33
कीलेषुच ऋषीन्न्यस्य गौरीशं पट्टिकातले
कुंदपट्टे कवाटस्य विस्वभावन मर्चयेत्. 34
[अधिकपाठाणि
कवाटाधिपतिं वायु मावाह्याभ्यर्छ्य यत्नतः
अवात वायुमंत्रेण जपं कुर्या यधाविधि]
कवाटस्थापनाप्रोक्ता चक्रस्य स्थापनं श्रुणु
सुदर्शन प्रतिष्ठा
अथवक्ष्ये विशेषेण चक्रस्थापन मुत्तमम्. 35
[अधिकपाठाणि
ग्रामारिष्ट विनाशार्धं नह्निचोरामयादिभिः
देवाकारस्य रक्षार्थं देशक्षेमार्डमेनच
सुडर्शन प्रतिष्टातु कर्तव्यं भगवद्गृही
गोपुरा ग्रैसना ग्राममध्ये स्तंभाग्रतःक्रमात्]
लक्षणं चक्रराजस्य संक्षेपा (द्वक्ष्यतेत्‌धुना)द्द्विजसत्तमाः
सुदर्शन लक्षणं
विस्तृतं दशहस्तेन पंचहस्तेन वा पुनः 36
करद्वयेन वा कुर्या द्यद्वाद्वात्रिंशदंगुलम्
चतुर्विंशांगुलं यद्वा षोडशं द्वादशं तथा. 37
मूलबिंबाननसमं सहस्रारसमन्वितम्
यद्वाशतार मधवा चतुर्विंशत्यरान्वितम्. 38
द्वादशार मथाष्टारं यद्वा पंचाश्लमेववा
अरानामारुगुण्येन ज्वालाभिः परिवेष्टतम्. 39
(षट्कोणनिर्मितं)त्रिकोण निर्मितं चक्रं नाभिमंडलमंडितम्
स्वर्णाद्यैः कारये द्विद्वान्‌नानारत्नैश्चशोभयेत् 40
तस्यप्रतिष्ठाक्रमः
शिल्पिनं धनथान्याद्यैः स्तोषयित्वा यधावसु
संगृह्य सर्वसंभारान्‌ यागद्रव्याण्यशेषतः 41
विमानस्योत्तरेभागे कुर्यान्मंटप मुत्तमम्
षोडशस्तंभ संयुक्तं मध्येवेदीं प्रकल्पयेत्. 42
वेद्याश्च परितोदिक्षु चतुष्कुंडानि कारयेत्
यद्वैतकुंडं कुर्वीत षट्कोणंतु मनोहरम्. 43
तदुत्तरद्वारदेशे समीपे स्नानमंटपम्
स्नानमंटप रौद्रेतु अंकुरार्पण मंटपम्. 44
कृत्वाचाभ्यंतरेदेशे सुधाचूर्णैश्च मंडयेत्
अंकुरानर्पये त्पुण्ये काले पूर्वे यधोदिते. 45
मथित्वाग्निं प्रतिष्ठाप्य सर्वकुंडेषु मूर्तिपाः
वास्तुहोमादिकं कृत्वा यथापूर्वंतु कारयेत् 46
पर्यग्निकरणं सर्व वस्तूनां कुंडवह्निना
पंचगव्येन संप्रोक्ष्य पुण्याहस्य जलेनतु. 47
क्षीरेधिवास्य तच्चक्रं सप्तभिःकलशैः स्नपेत्
पूर्वोक्ते नैवमार्गेण जलवासादिकारयेत्. 48
ततौपराह्णसमये चक्रमुद्धापयेज्ङलात्
यागशालां प्रविश्यैव स्नपनंकारयेत्क्रमात्. 49
मंत्रेणोन्मील्य नेत्रेतु शय्यायां शाययेद्गुरुः
थान्यपीठगते कुंभे हेतिराजं समाह्वयेत्. 50
न्यासंकृत्वाविथानेन शांतिहोमंच कारयेत्
चक्रं सजीवं कुर्वीत पूर्वोक्ते यागमंटपे 51
दर्भास्तरणसंयुक्ते मूर्तिपैस्सहितः स्स्वपेत्
प्रभाते समनुप्राप्तेमूर्तिपै स्सहितोगुरुः 52
वास्तुदेवादि देवांच संपूज्योद्वास्यदेशिकः
पूर्णाहुतिंततोहुत्वावह्निंचक्रे समर्पयेत्. 53
मुहूर्तेतु शुभेप्राप्ते यजमानो जितेंद्रियः
ऋत्विगाचार्यसहितो वाद्यघोष पुरस्सरम्. 54
धामप्रदक्षिणेनैव चोपरिस्थानमाविशेत्
स्थापये च्चक्रराजंतु रत्नन्यास पुरस्सरम्. 55
धृवंत इतिचोच्चार्य चतुर्दिक्षुबलिंक्षिपेत्
आचार्यदक्षिणां दद्या द्यजमानो यधाप्रियम्. 56
एवं यःकुरुते भक्त्या चक्रं सौदर्शनं महत्
इहभुक्त्वाखिलान् भोगान्‌ चांतेसायुज्यमाप्नुयात्. 57
इति श्रीपांचरात्रे महोपनिषदि श्री पुरुषोत्तम संहितायां
विमानगोपुरमंटपादि प्रतिष्ठाविधिर्नाम एकविंशोध्यायः
श्रीश्रीश्री