← अध्यायः ५ पुरुषोत्तमसंहिता
अध्यायः ६
[[लेखकः :|]]
अध्यायः ७ →
पुरुषोत्तमसंहितायाः अध्यायाः


ओं
श्रीपांचरात्रशास्त्रे. श्रीपुरुषोत्तमसंहितायां
षष्ठोध्यायः
दारुसंग्रहणविधिः
रत्नप्रतिमा
निर्दोषा रत्नजा स्सर्वा स्सर्वकामफलप्रदाः
स्फाटिका प्रतिमा यत्र सा सौभाग्यविवर्धनी
लोहजेभेदानि सुवर्ण प्रतिमा फलं
हिरण्यं रजतं ताम्रं त्रिविधं लोह मुच्यते. 1
हिरण्मयी प्रभा नेति सर्वसंपत्करी भवेत्
वित्तं यश श्च विभवो विज्ञानं राजते फलम्. 2
राजतप्रतिमा फलं
धनपुत्रप्रदा कर्तु स्ताम्रजा प्रतिमा शुभा
वृक्षजा श्रीकरीज्ञेया मृण्मयी सर्वकामदा. 3
ताम्रजा फलं
कार्तिकाद्यष्टमासेषु प्रशस्तो दारुसंग्रहः
दारुमृण्मयादिषु फलानि
प्रशस्तं पक्षनक्षत्रं योगयुक्ते शुभे दिने. 4
अगुरु र्देवदारु श्च राजवृक्ष श्च चंदनम्
दारुसंग्रहण कालः
बिल्वकाम्रोनमेरु श्च निंबः खदिर एवच. 5
शिरीषः पनसश्चैव वकुळः कुटजोऽर्जुनः
योग्यवृक्षजा तयः
शिंशुप श्च कदंब श्च दिरीष श्चंपकस्तथा. 6
काश्मर्यो मधुक स्सालश्शमी पुन्नाग एव च
रक्तचंदन मित्येते प्रतिमार्थ मुदाहृतम्. 7
एतैःकार्या प्रतिकृति वर्जितैर्न कदा च न
त्याज्यवृक्षाणि
वर्जनीया नपि तरू नभिदास्यामि तान् शृण. 8
स्वयंशुष्का श्चयेवृक्षाःस्वयंभग्नाहतत्वचः
वक्रार्किणक्षताश्चैव कोटरव्रणसंयुताः. 9
चतुष्पदस्थिता येच ये च पुत्रकवृक्षकाः
न देवायतनस्था श्च न च वल्मीकसंभवाः. 10
संप्राप्तभूतायेवृक्षा श्मशानस्थाश्रयाद्रुमाः
पक्षिणां निलया येच शुष्का ग्रायेच पादपाः. 11
निस्त्राणि तानलहता कुंजराशनिदूषिताः
पशुभिःस्सेविता ये च छायादाये महापथि. 12
एकशाखा द्विशाखा श्च त्रिशाखा श्च विवर्जिताः
चंडालाद्यधमै श्शश्व त्सेविताः प्रतिलोमजैः. 13
शीर्णवर्णा श्च मार्गस्था अन्यवृक्षसमावृताः
कूपस्था श्च तटाकस्थाः विक्रीता श्चविवर्जवेत्. 14
त्वाज्यवृक्ष संग्रहेप्रत्यवायः
वर्जितैस्तरुभिः कुर्यात् प्रतिमा श्च प्रमादतः
कर्ता कारयिता चोभौ सान्ववायौ निनश्यतः. 15
शुचौ समे विविक्ते च केशांगारास्थिवर्जिते
दारु संग्रहार्थ मधिवासादीनि
प्रागुदक्प्रवणे देशे हृद्ये कंटकवर्जिते. 16
समंता दुपलि प्याध तस्याधह्तं वसुंधराम्
गायत्य्रा चपरीपूते परितः प्रोक्ष्यवारिणा. 17
दारुसंग्रहणे देशे पूर्वत श्चाधिवासयेत्
शिलासंग्रहव द्दा मंकुर्या त्तंत्रविचक्षणः. 18
अनोकहाना मंगानि प्रवाळानि च पूर्ववत्
जूहुया दग्नि कोणेतु प्राचीने देशिकोत्तमः. 19
प्रक्षाळये द्पृक्षमूलं प्रणवेन च देशिकः
प्रछ्चादये त्सदर्भेण वाससा मंत्रवित्तमः. 20
वृक्षमूले कुठारं तु प्रोक्ष यित्वानिदापयेत्
अर्चयेद्गंथपुष्पाद्यैरस्त्रमंत्रेणमंत्रवित्. 21
कृत्वाव्याहुतिभिः पश्चा दुपतिष्ठेत भूरुहम्
प्रांजलिःप्रियतो भूत्वाइमंमंत्रमुदीरयेत्. 22
कर्मणा पूर्ववृत्तेन स्थावराकार माश्रितम्
वृणोमि विष्णुबिंबार्थं सर्वसंपत्करं तव. 23
स्थावरत्वादितो गच्छ दिव्यं रूप मनुत्तमम्
भुंक्ष्व भोगां श्च विपुलान् वासुदेव प्रसादुः. 24
हिनस्मि नाहं वृक्षत्वांकिंतु मुंचामिजन्मतः
वृक्षशोकस्य शांत्यर्थंप्राप्यदेवालयंशुभम्. 25
देवत्वं याश्यते तत्र दाहच्छेदविवर्जितम्
जलपुष्पप्रदानेन सधूपैर्बलिभिस्तथा. 26
लोकास्त्वां पूजयिष्यंति ततोयास्यतिनिर्वृतिम्
इत्युपस्थाय मंत्रेण रक्षासूत्रेण वेष्टयेत्. 27
पूर्णाहुतिं ततोहुत्वावह्नि मुद्वानयेद्गुरुः
प्रभाते देशिक स्स्नात्वा मुहूर्ते शोभनेशुचिः. 28
पूर्वद्ग्वंधपुष्प्यादैःपूजयेद्वृक्षमुत्तमम्
तद्वृक्षंतु कुठारेण प्राज्ञ्ग्मुखः प्रियतश्शुचिः. 29
रथकारस्ततो वृक्षं छेदये द्गुर्वनुज्ञया
वृक्षवंने फला फल निरूपणम्
प्राच्या मुदीच्यांपतितःकर्तुरभ्युदयावहम्. 30
नैरुत्याग्नेय याम्यादि दिक्षु पातो न शोभनः
वायुव्यवारुणीभ्यां तु दिक्प्रपातो न शोभनः 31
यस्यबाह्यस्थिता शाखा दिक्ष्वष्टानु समंततः
पूर्वमेवतुतान्‌ च्छित्वापश्चाद्वृक्षंतुमंत्रवित्. 32
गर्भपरीक्षा
यधाशिलायां गर्भास्तु तथा वृक्षेषु चैवहि
कुंभोदकेन संसिंचेद्ध्यात्वा तत्रस्थितो हरिम्. 33
गुरवे दक्षिणां दद्यात् पूर्वव त्कमलासन
देवालयं द्रुमं नीत्या रथकारेण कारयेत्. 34
बिंब मत्यध्छु ताकारं सर्वावयव शोभितम्
इति सम्यक्चमाख्यातं दारु संग्रहणं परम्. 35
इति श्रीपांचरात्रे महोपनिषदि श्रि पुरुषोत्तम संहितायं
दारुसंग्रह विधानं नाम
षष्ठोध्यायः
श्रीश्रीश्री