← अध्यायः ९ पुरुषोत्तमसंहिता
अध्यायः १०
[[लेखकः :|]]
अध्यायः ११ →
पुरुषोत्तमसंहितायाः अध्यायाः


ओं
श्रीपांचरात्रे श्रीपुरुषोत्तमसंहितायां
दशमोध्यायः
प्रतिष्ठामुहूर्तनिर्णयविधिः
प्रतिष्ठाविधिश्रवणा
ब्रह्मौवाचा-
ग्थंब्रह्म प्रश्नः-
प्रतिष्ठालक्षणं ब्रूहि देवदेवजगत्पते
तत्सर्वं विस्तरेणैव यदि तुष्टो सि मे प्रभो. 1
भगवत्प्रतिवचनं
श्रीभगवानुवाच-
प्रतिष्ठाविधिकारिका (क्रियासूनचम्)
अथवक्ष्ये विशेषण प्रतिष्ठाविधि मुत्तमम्
मंटपं प्रथमं कुर्याद्द्वितीयं जलवासकम्. 2
तृतीयं स्नपनं कुर्या च्चतुर्थं शयनं भवेत्
पंचमं चाग्निविन्यासं षष्ठं ब्राह्मणभोजनम्. 3
सप्तमं शांतिहोमं तु अष्टमंस्पर्शनं भवेत्
नवमं गेहशुद्धिस्तु दशमंरत्न मुच्यते. 4
एकादशं कर्मपूर्तेः पूर्णाहुति मथा चरेत्
द्वादशं स्थापनं कुर्या त्प्रोक्षणं चत्रयोदशम्. 5
न्यासं चतुर्दशं कुर्या त्सरिवार मतःपरम्
षोडशी दक्षिणा प्रोक्ता क्रियासूचन मुत्तमम्. 6
प्रतिष्ठामूहूर्तनिर्णयः अयनं पक्षं
प्रतिष्ठासु मुहूर्तस्य लक्षणं श्रुणु सांप्रतम्
(अयनं चोत्तरं श्रेष्ठं त्याज्यं दक्षिणमुच्यते) दक्षिणायन मुत्सृज्य उत्तरायण मुत्तमम्. 7
उत्तमं शुक्लपक्षं तु कृष्णपक्षेपि वा भवेत्
त्याज्यदिवसानि
गुरावस्तंगते शुक्रे व्यतीपाते तु वर्जयेत्. 8
संक्रांतौ दुर्दिने चैव ग्रहणे सोमसूर्ययोः
पलस्ताश्च पुरस्ताश्च षोडशाहनि वर्जयेत्. 9
आतिचारे तथा मासे पर्वयुग्मयुते तथा
एव मादिषु चान्येषु गर्हितेषु न कल्पयेत्. 10
योग्यदिवसानि
राज्ञो राष्ट्रस्य चान्यस्य ग्रामस्य चगुरोस्तथा
यजमानस्य धिष्ण्यस्य शुभेष्वनुगुणेषु च. 11
तिथिनक्षत्रवारेषु मुहुर्तेषु शुभेषु च
तिथयः
प्रथमा च द्वितीया च पंचमी च त्रयोदशि. 12
दशमी पौर्णमासी च शुक्लपक्षे शुभेतिथौ
वाराणि
गुरुभार्गवसौम्यानां वारा श्रेष्ठ तमा मताः 13
नक्षत्राणि
उत्तरासु च रेवत्यां अश्विन्यां धातृजे तथा
पुष्ये पुनर्वसौ चापि हस्ते च श्रवणे तथा. 14
देवस्य स्थापनं कुर्याद्विष्णो रभ्युदयावहम्
सौम्यग्रहाः
सोमो बृहस्पति श्चैवभार्गवोधबुध स्तथा. 15
शुभलग्न निर्णयः
एते सौम्यग्रहाः प्रोक्ताः प्रशस्ता स्थापनं प्रति
सैंहिकेयश्च सौरश्च अर्कश्चैव तु निंदिताः 16
रासेस्तॆतीयॆ षष्ठे वास्थिता श्चेच्छुभशंसिनः
द्वितीये च तृतीये च तथापंचमषष्ठयौः 17
सप्तमे दशमे चैव राशौ चैकादशे पुनः
स्थितःश्शुभकरश्चंद्रः षट्सप्तदशमस्थितः 18
भयकृ द्भार्गवोज्ञेय श्चंद्रः क्रूरै र्निरीक्षितः
सूर्येंदुकुजराह्वर्के केतवो लग्नगा यदि. 19
कर्तु मृत्युप्रदा स्सौम्यश्चायुश्रीपुत्रदा स्मृताः
द्वितीये वित्तदा स्सौम्य नचंद्रा नेष्ठदाःपरे 20
तृतीय स्थानगाः क्रूराः गृहश्रीपुत्रदा स्मृताः
चतुर्थेशुभदा स्सौम्यश्चंद्रःक्रूराश्च दुःखदाः 21
पंचमे द्याधिदा क्रूराः शुभाः पुत्रधनप्रदाः
पुत्रदस्तत्रपूर्णॆतदुः क्षीणेंदु र्दोषकृ द्भवेत्. 22
षष्ठिश्चदुःखदा प्रोक्ता दशमी च धनप्रदा
पुद्रसंपत्प्रदा स्सौम्याः धर्मस्थानस्थिता यदि. 23
लाभ स्थानगता स्सर्वेग्रहा श्रीपुत्रपौत्रदाः
व्ययस्थानगता स्सर्वेबहुव्ययकरा ग्रहाः. 24
सूर्यवारश्शुभप्रोक्तः करपुष्टयुतो यदि
मंदवारो हितः कर्तुः स्वाती रोहिणियोगतः 25
तृतीया बुधसंयुक्ता षष्ठी जीवसमाहिता
एकादशी सोमयुता करोति प्राणसंशयम्. 26
पौष्ण स्तु सप्तमी युक्तादह त्यग्नि रिव प्रजाः
उत्तराषाढ संयुक्तो सोमवारस्तु शोभनः. 27
वृषमत्स्यमृगेंद्राख्यमुहूर्ताचोत्तमामताः
कुंभक श्च धनुर्मेष मीधुना मध्यमा स्मृताः. 28
कर्तु स्सूर्य बलोपेते चंद्रताराबलान्विते
पंचेष्टकयु तेलग्ने प्यष्टमे शुद्धिसंयुते. 29
शुभग्रहे क्षिते युक्ते सुमुहूर्ते सु योगके
बहुनात्रकि मुक्तेन सहमौहूर्तिकैर्गुरुः 30
स्थापनं देवदेवस्य कुर्या त्काले यथाविधि
तदर्धं मंटपं कुर्यात् यथाभिमतदिङ्मुखम्. 31
इति श्रीपांच रात्रे महोपनिषधि श्रीपुरुषोत्तम संहितायां
प्रतिष्ठामुहूर्त निर्णयोनाम दशमोध्यायः
श्री श्री श्री